________________
(४५) अभिधानराजेन्द्रः
एदुग
नाई।नि कुर्युरेतेः कारणैरविती स्वाति नृमिप्रवेशनस्य पर्जना एष द्वारगाथासमासार्थः ।
सांप्रतमेतदेव विवरीषुः प्रथमतः शङ्काद्वारमाह ॥ पच्नेि आसा संकियनिस्सकिए य गहणादी | ते व चउरथे, संकियगुरुगा निसकिए मुझे || लुकात्परतः प्रवेशे स्तन्यविषये चतुर्थे चतुर्थव्रतविषये घा शङ्का स्यात् तस्यां च शङ्कायां सत्यां निश्शङ्किते व जनस्य जाते प्रायश्चित्तविषये चतुर्थे चतुर्थव्रतविषये वा आदेशौ प्रका रौ । तावेव च दर्शयति गुरुकानि भू समिति । तथा ग्रहणादयश्च शङ्कायां दोषास्ता बेव कथयति ॥ रहण कट्टरण ववहार, पच्चकमुडाह तह य निम्सिए । किं मस्स इच्छा अन्तरमगतो जाए || उदु
|
ग्रहणं स्तेन परदारको वेति युद्धाप्रति ततो राजकुलं प्रति कर्षणं तदनन्तरं राजकुत्रे व्यवहरणं तलः पश्चात्कृत करणं त्यर्थः एवं सति महान्प्रवचनस्योः । तथा निर्विषय भाझा श्वेतद्द्वाराचार्या तु इति कर्षणाना vaणं गतं प्रहणद्वरम् । इच्छाद्वारमाह किं तु इति बितर्के हुरि ति निश्चितं यस्या गृह मन्यन्तरमतिगतस्तस्या विषये अस्य सा धोरिच्छा येनायमज्यन्तरं सहसा प्रविष्ट इति । अधुना दुर्बिचिटा भप्रावृतेति पदद्वयं व्याख्यानयति । मध्ये आगारी निविष्टा वा जवेत् भप्रावृता वा ततः सहसा साधार ज्यन्तरप्रदेशे स्वाऽपि लज्जिता भवेत् शङ्का वा तस्याः समुद्भवेत्ता मेवाह || किं मयेतुकामो एस ममं जेगा तेलिए दूरं । अन्न वा संकेज्जा, गुरुगा मूलं तु निस्संके || उत्थपरा वा वि, उजयसमुत्था व होज्ज दोसा ओो । क्खण निविरेगं तत्य किसी करेज्नाहि ॥ किंमत कामो न एतद् दूरमागच्छति । श्रन्यो वा एवं शङ्केत तत्र शङ्कायां सत्यां तस्य प्रायश्चित्तं चत्वागुरुतस्य या जाने मूखं प्रायश्चित्तमामात्यः परस्मात् यथा दोषा भवेयुः संप्रति ि त्यादि व्याख्यानयति ( उक्खष्पणेत्यादि ) तत्र गृहस्थो गृहम *ये हिरण्यादेरुत्खननं वा कुर्यात् निधानं परस्परं विवेकं वा विरेचनं किंचित्कुर्यान्ततः किमित्याह ॥
"
दि एएण इमं साहेन्ना मा उ एस अम्नेसि |
शोचिसो छ का गहरणादि कुनाए ॥
दृष्टमेतेन साधुना इदं हिरण्यादि उत्खन्यमानादिकं ततो मा एष अन्येषां कथयेत् यदि वा एष स्तेन इति शङ्कायां ग्रहणादियदि कुर्या सांप्रतमदिव्यानार्थमाद तित्यगर गहत्थे, वित्र्यतिभूमिपविसल पदिष्ां । कीसे दूरमतिगतो, असंखमं बंधत्रहमादी ॥ तीर्थकरे गृहस्थाश्यामप्यतिभूमिप्रवेशमद तीर्थकरे नादसमतिभूमिं न गच्छेज्जा इत्यादिवचनात् गृहस्थेनात्मीकरया प्राभृतादिवाकलापमा कस्मादेतद्मयमागत इति गृहस्थोऽखमं कलहं कुर्यादतिरोषाद्बन्धबधादिकम् । संप्रति विखाद्वारमाह । खिंसेज्ज व जह एए, अलभंत बरागत्र्यंते पविसंति । मला घेण वम्मि, निच्बुभेज्जाहि वाहिरतो ॥
Jain Education International
सुगविवखम्भ
खिसेत् दीलयेत् गृहस्थो यथा एते वराका अनुभमाना मध्ये प्रविशन्ति । असियावणद्वारमाह गलके गृहीत्वा बहिर्वने विकिपेव ।
उद्वेजकद्वारमाह ॥
वा लय आगारीतो, वीरक्षेणेव तासिया सही। उगं गच्छेजा, कुडितो नाम उववरयो ॥
यया वीरण त्रासिता शकुनिका उद्वेगं गच्छन्ति तथा ता - प्यायाः सहसान्तः प्रविष्टेन साधुना प्रासिताः सत्य उद्वेगं गच्छेयुः । कुरुतिद्वारमाह । कुरुपिटतो नाम उपचारकस्तदाशङ्कया वधबन्धनादि कुर्यात् ।
यत्रा जणेज्ज एते, गिहिवासम्म वि अदिकलाणा । दाणा प्रदिपदाणा, दोसानो पवसे ॥
I
अथवा ब्रूयात् गृहवासेऽप्येते अकल्याणा दीना प्रदत्तदाना आसीरन् तेन मध्ये प्रविशन्ति । उपसंहारमाह । पतान् दोषान् ज्ञात्वा नो मध्ये प्रविशेत् । अत्र बोदकः प्राह । यदि पलुकविकरने पते दोषान्त सविशेषास्तत पहुकविष्कम्भ सूत्रमफलं स्यात्तत माह ।
उस्सरविर्खभमा जति दोसा तपसिसेिसा | तह विफलं न सुतं सुत्तनिवातो इमो जम्हा || यद्यपि उत्स्वराविष्कम्ने दोषा अतिगते मध्यप्रवेशे सविशेषास्तथापि सूत्रमफलं न जवति । यस्मादयं सूत्रनिपातः सूत्रविष यस्वमेव दर्शयति ।
उज्जाणघासत्थे, सेणा संवट्टवयपवादी वा । बहिनिग्गमणा जसे, मुंज्जइ यजत्थ हि पहियवग्गो || औद्यानिक्यां निर्गतो यत उद्याने भुङ्क्ते घटाभोज्यं नाम महस तु महतराविवहिरावासितः साथै सार्थः। सेना स्कन्धावारः ती नाम यत्र विषमादौ भयेनालोकः संघ
भूतस्तिष्ठति ब्रजिका गोकुलं प्रपा पानीयशाला सभा ग्रामजन समवायस्थानमेतेषु स्थानेषु ये भुञ्जते जनास्तथा बहिर्निगमने यज्ञपाटवा यत्र वा पथिकवर्गो भुङ्क्ते एतेषु स्थानेषु प्रतिमाप्रतिपन्नो हिण्डते न विधिना ग्रहीतव्यम् । पासहितो गमचमेव पासति न वेपरे दोस्ता । निक्स वि य, अपडियादों जे एवं ॥
तत्र गत्वा निष्क्रमप्रवेश वर्जयित्य पदेकपार्श्वे तिष्ठति यथा एकमात्रं पश्यति नोत्पनिक्षेपविरेचनानि ततो बधबन्यादयः प्रागुक्रदोषाः परिहृता भवन्ति तथा निष्कमणे प्रवेशे च य अप्रतीत्यादयो दोषास्तेऽप्येवं परियः । उज्जायमाणं असतीप्सति अ गंभीरे । निमणसे मो- एलुगविक्रमेतमि || प्रौद्यानिकी घटादीनामसत्यभावे यः शालायाः प्रमुखे फोट को विशाल पत्र दूरस्थितैरपि पलुक उत्क्षेपनि दोषी दृश्येते मण्डपे वा यत्र परिवेषणं रसवत्यां वा महानसे गम्भीरेऽतिप्रकाशे तथापि निष्कमप्रवेशी वर्जयित्वा यत्र उत्पन न दृश्येते विष्कम्भमा क्षेत्रका स्थामादत्ते एष एलुकसूत्रस्य विषयः । व्य० १० उ० । एल्लुगविक्वं प्रयुकविष्कम्भ ५० उदुम्बरस्याऽऽकमणे, वृ०१ उ० ।
For Private & Personal Use Only
www.jainelibrary.org