________________
एवंनय अभिधानराजेन्द्रः।
एसणघाय सा च क्रिया तद्भत्री यदैव तामाविशति तदैतनिमित्तं तत्ताप- पुरस्कारेण प्रवृत्तस्यैवंनूतनयस्य स्वार्थातिप्रसङ्गेन दूषणं किं देशमासादयति नान्यदेत्यभिप्रसङ्गात् । तथाहि यदा घटते तुतनिवारकनयान्तरोपस्थापकत्वेन भूषणमेव । नयो।सूत्रः । तदेयासी घटोन पुनर्घटितवान् घटिष्यते वा घट इति व्य- अष्ट । स्था० । रत्नावतारिकायामवंतानासमाचकते किया. पदे युक्तः सर्ववस्तूनां घटतापत्तिप्रसङ्गादपि च चेष्टासमये नाविष्टं वस्तु शब्दवाच्यतया प्रतिक्विपस्तु तदानास इति कियाएव चक्षुरादिव्यापारसमुद्भतशब्दानुविद्धप्रत्ययमास्कन्दति चे- विष्टं वस्तुध्वनीनामनिधेयतया प्रतिजानानोऽपि यः परामर्शटावन्तः पदार्था यथाऽवस्थितार्थप्रतिभास एव च वस्तूनांव्य- स्तदनाविष्ट न तेषां तथा प्रतिकिपति नत्वपेक्वातः स एवंतूतवस्थापको नान्यथाभूतोऽन्यथा चेष्टावत्तया शब्दानुविद्धाध्यक्ष- नयाभासःप्रतीतिविघातात उदाहरन्ति । यथा विशिष्टचेष्टाशून्य प्रत्यये प्रतिभासस्याभ्युपगमे तत्प्रत्ययस्य निर्विषयतया भ्रा- घटाख्यं वस्तुन घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्ततक्रिन्तस्यापि घस्तुव्यवस्थापकत्वे सर्वः प्रत्ययः सर्वस्यार्थस्य व्य- याशून्यत्वात्पटवदित्यादिरिति । अनेन हि वचसा क्रियानावस्थापकः स्यादिन्यतिप्रसङ्गः तन्न घटनसमयात्प्राक् पश्चाद्धा विष्टस्य घटादेवस्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते स घटस्तद्यपदेशमासादयतीत्येवं भूतनयमतमुक्तं च "एकस्यापि चप्रमाणवाधित इति तद्वचनमेनूतनयाभासोदाहरणतयोक्तम् । भवनन्यं सदा तत्रोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽ- स्या० । अस्य च मिथ्याष्टित्वं एवमेवंतूतानिप्रायमुपवयोक्तम् भिमन्यत" इति ( सम्म) एवंभूतनयं प्रकाशयन्ति शब्दानां सूत्रकृताने एवंनूसानिप्रायस्त्वयं यदैव शब्दप्रवृत्तिनिमित्तं स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ वाच्यत्वेनाभ्युपगच्छनेवं. चेपादिकं तस्मिन्घटादिके वस्तुनि तदैवासौ युवतिमस्तकारूद भृत इति समभिरूढनयो हीन्दनादिक्रियायां सत्यामसत्यां च उदकाद्याहरणक्रियाप्रवृत्तो घटो नवति न निर्व्यापार पव पयंवासवादेरर्थस्येन्छादिव्यपदेशमभिप्रेति पशुविशेषस्य गमन- नूतः तस्यार्थस्य समाश्रयणादेवंनूतोऽनिधानो नयो भवति तक्रियायां सत्यामसत्यां च गोव्यपदेशवत्तथा रूढेः सद्भावात् दयमप्यनन्तधर्माध्यासितस्य वस्तुनो नाश्रयणान्मिथ्यादृष्टिः रपवंभूतः पुनरिन्दनादिक्रियापरिणतमथै तरिक्रयाकाले इन्द्रा- लावल्यवयवे पनरागादौ । कृतरत्नावनीव्यपदेशपुरुषवादति ॥ दिव्यपदेशभाजमभिमन्यते न हि कश्चिदक्रियाशब्दोऽस्यास्ति प्रा०चू० प्रा० म०॥ गौरश्व इत्यादिजातिशम्दाभिमतानामपि क्रियाशब्दत्वात् । ग- | एवखुत्तो-एतावत्कृत्वम्- अव्य० एतावतो वारान् कृत्वत्यर्थे, च्छतीति गौराशुगामित्वादश्व इति शुक्लो नील इति गुणशब्दा
कल्प। भिमती अपि क्रिया शब्दा एव शुचिभवनात् शुक्लो नीलना
एवमु-इयत-त्रि. वेदंकिमोर्यादेः ।। । इति प्राकृतश्रीन इति देवदत्तो यज्ञदत्त इति यदृच्छाशब्दाभिमती अपि क्रिया शब्दा एव देव पनं देयात् । यज्ञ एनं देयादिति। संयोगिद्रव्य
सूत्रेणेदमोऽत्वमियतो यकारादेवयवस्य वा मित् एवम् इत्यादेशब्दाः समवायितव्यशब्दाश्चाभिमताः क्रियाशब्दा एव दण्डो |
शः प्रा० । एतावदर्थे, वाच। ऽस्यास्तीति दण्डी । विषाणमस्यास्तीति विषाणात्यस्ति क्रि-एवमाइ-एवमादि-त्रि० एषम्प्रकारे , " एवमाश्करेपवमाइयाप्रध्यनत्वात् पश्चतयी तु शब्दानां व्यवहारमात्रात निश्चया-1 प्रोवेयणा" श्रा एवम्प्रकारा वेदना इति (प्रश्न०) "एवमाईदित्ययं नयः स्वीकुरुते । उदाहरन्ति यथेन्दनमनुभवन्निन्द्रः श- णि णामधेन्जाणि" एवमादीन्येवं प्रकाराणि उक्तस्वरूपाणीकनक्रियापरिणतः शक्रः पुरदारणप्रवृत्तः पुरन्दर इत्यच्यता स्यर्थ इति । प्रश्न अध०१४ा० ३ अ०। इति । रत्ना।
एस-एष्य-फर्मणि-एयत्-वाचनीये भाविनि, “एसोन तावजाएवम्तूतस्तु सर्वत्र, व्यञ्जनार्थविशेषणः ।
य" एण्यो जावीन तावज्जायते इति । आव.अ.एण्यत्काले च ।
"जुत्रं संपयामिस्सं" युक्तं साम्प्रतैष्यत्कालयोरिति । विशे० । रागचिरैर्यथा राजा, नान्यदा राजशब्दनाक ॥३०॥
एसंतभद्द-एष्यन-त्रिफल्याणानुबन्धिान “ एण्यदन्नबांसएवंभूतस्त्विति सर्वत्र व्यञ्जनं शब्दस्तेनार्थ विशेषयति यः
या माश्रित्य पुंसः प्रकृतिमीरशीम" एध्यदभखामिति ईरशी संस एवंभूत “बंजणअत्थतदुभयं एवंभूश्रो विसेसे" इति।
रात क्लेशायोगविशिष्टामष्यदभद्रा कल्याणानुबन्धिनी पुंसः प्रकृति नियुक्तिकारः व्यञ्जनार्थयोरेवंभूतः इति तत्वार्थभाष्यं पदानां
समाश्रित्येति । धा०१४ द्वा०। व्युत्पत्यर्थान्वयनियतार्थबोधकत्वाभ्युपगन्तृत्वमेवभूतत्वमिति निष्कर्षः । नियमश्व कालतो देशतश्चेति न समभिरूढातिव्या
एसकाल-रष्यत्काल-पुं. आगामिनि काले, "धारसपाहिं एसप्तिरयं चास्याभिमानः यदि घटपदव्युत्पत्त्यर्थाभावास्कूटपदार्थो
कालो" द्वादशभिर्वरेष्यत्कालः परित्याज्य इति वर्तते । तत पिन घटपदार्थस्तदा जलाहरणादिक्रियाविरहकालेऽपि घटो एवापायसंभवादिति । दश०१०। न घटपदार्थः धात्वर्थविरहाविशेषादिति व्यञ्जनार्थविशेषक
एसज्ज-ऐश्वर्य-न० प्रचत्वे, वाच । "रिसभेण स एसजं" स्वमस्य यदुक्तं तदुदाहरति । चिट्ठग्छत्रचामरादिभिर्यथा राजन
एसज्जत्ति ऐश्वर्यमिति । स्था०७०। शोभमानः सभायामुपविष्टो राजोच्यतेऽन्यदा कत्रचामरादिशोः भाविरहकाले राजशब्दनागराजशब्दवाच्यो न भवति राजपद
एसण-एषण-म०ग्रहणे,“विय उस्सेसणंचरे " एषणाय ग्रहव्युत्पत्तिनिमित्तानावादित्यर्थः । नन्धेतन्मते व्युत्पत्सिनिमित्त
णाय चरेदिति । गवेषणे, पसणंति चतुर्थ्यर्थे द्वितीया ततश्चैमेव प्रवृत्तिनिमित्तमिति केनचिट्ठपेण तदतिप्रशक्तवाच्य
घेणाय गवेषणार्थ, चरोदति । उत्त० २०। पषते शत्रुहदयम् भन्यथा तु गच्छतीति गौरिति व्युत्पत्त्या गच्चन्नश्वादिरपि ल्यु. मोहमयवाणे, पुं० हलायुधः ॥ गीः स्यात्तथाच उत्रचामरादिविरहकाले तत्प्रयुक्तराजताना- एसणघाय-एपघात-पु० एषणाय घातः प्ररणमषणघातः खेडमीतरातिशायिपुण्यादिप्रयुक्तराजत्वस्यानतिप्रशक्तस्याव्या- एषणाप्रेरणे, "दुविहा विहारसोही, य एसणघातो य जायपरिहतत्वात्कथं न राजशब्दवाच्यत्वमिति चेत्सत्यं प्रसिकार्थ- दाणी" पपणाया घातःप्रेरण मेषणघातः स च स्यात्-तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org