________________
(७०६) खणिवाइ अग्निधानराजेन्द्रः ।
खणिप्रवाई विरुध्येते । न दि नमः प्रयोगाप्रयोगमात्रेण विरोधगतिः, | भावात् पृथग्नूतो नाशो नाशहेतुभ्यः स्यात्, अपृथग्भूतोवा। अतिप्रसङ्गात।
यद्यपृथराभूतस्तदा भाव एव ततुतिः कृतः स्यात् , तस्य च "दसति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते,
स्वहेतोरेवोत्पत्तेः कृतस्य करणायोगात् तदेव तकेतुवैयर्थ्यम् । वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।
अथपृथग्भूतोऽसौ, तदानावसमकालभावी, तदुत्तरकालभावी ज्वलयति तनूमन्तहः करोति न भस्मसात्,
वा स्यात् । तत्र समकालभावित्वे निर्भरप्रतिवन्धवन्धुरबान्धवप्रहरति विधिर्ममच्छेद। न कृन्तति जीवितम्" ॥१॥
योरिव भावाजावयोः समकालमेवोपत्नम्भो भवेत् अविरोधात्। इत्यादिष्वपि तत्प्राप्तः। न च स्थिरभावस्थापि येनैव रूपेण
तत्रुत्तरकालभावित्वे तु घटादेः किमायातं ?, येनासौ स्वोपल
म्भ स्वार्थक्रियां च न कुर्यात् । न हि तन्वादेः समुत्पन्ने पटे व्यतिरेक, तेनैवाव्यतिरेकं व्याकुर्महे । व्यमेतत्, पते च
घटः स्वोपलम्भं स्वार्थक्रियां च कुर्वन् केनचित्प्रतिषेधुं शक्यः । पर्याया इतिरूपेण हि व्यतिरेकः, वस्वेतदितिरूपेण स्वव्य
ननु पटस्याविरोधित्वान तदुत्पत्तौ तभावः,अभावस्य तु तद्वितिरेकः । एकमेव च विज्ञानकणं सविकल्पाविकल्पकं, भ्रा
पर्ययावसौ स्यात् । ननु किमिदमस्य विरोधित्वं नाम ? | नाशताधान्त, कार्य कारणं चायं स्वयमेव स्वीकरोति, भेदानेदे तु
करवं, नाशस्वरूपत्वं वा। नाशकत्वं चेत्, तहि मदरादिवसाशोविरोधप्रतिरोधमनिदधातीति महासाहसिकः, इति कणिका
त्पादद्वारेणानेन घटादिरुन्मूलनीयः, तथा च तत्रापिनाशेऽयमेव कणिकेऽपि क्रमाक्रमाज्यामर्थक्रियायाः संजवात् सिद्धं सं
पर्यनुयोग इत्यनवस्था। नाशस्वरूपत्वं चेतानन्वेवमर्थान्तरत्वाधिदिग्धानकान्तिकं सत्त्वम् । कणिकैकान्ते ताभ्यामर्थक्रियाया
शेषात कथं कूटस्यैवासौ स्यादः, अन्यस्यापि कस्मारोच्यते। अनुपपत्तर्विरुकं वा । तथाहि-क्रमस्तावत् द्वेधा, देशक्रमः, का
तत्संबधित्वेन करणादिति चेत,कः संबन्धः। कार्यकारणभासक्रमश्च । तत्र देशकमो यथा-तरलतरतरकपरम्परोत्तरणरम- वा,संयोगः,विशेषणीभावः, अविष्वम्भावोवान प्राच्यः पकः, णीय श्रेणीभूतश्वतच्छदमिथुनानाम् । कालक्रमस्त्वेकस्मिन्कलशे मुझरादिकार्यत्वेन तदभ्युपगमातान द्वितीयः,तस्याद्रव्यत्वात्, कुक्रमेण मधुमधूकयाधूकशम्बूकादीनां धारणक्रियां कुर्वाणे।क
टादिसमकालतापत्तेश्च। नतृतीयः, भूतमादिविशेषणतया तत्कनिकैकान्ते तुइयोरप्येतयोरभाव एव । येन हि वस्तुना कचिद्देशे,
कीकारात्। तुरीये त्वविष्वग्नावःसर्वथा भेदः, कथशिव भेदो पा काले वा किञ्चित्कार्यमर्जयामासे, तत्तत्रैव, तदानीमेव च निर-1
भवेत्। नायः पक्कः,पृथग्भूतत्वेनास्य ककाकारात्। न द्वितीया, स्वयमनश्यत, ततो देशान्तरकालान्तरानुसरणव्यसनशालिनः | विरोधावरोधात्।इति नाशहतोरयोगतःसिक वस्तूनां तं प्रत्यनकस्याप्येकस्शसंभवात् नाम कणिकैकान्ते क्रमोऽस्तु ? ना- पेक्षत्वमिति । तदेतदेतस्य समस्तमुत्पादेऽपि समानं पश्यतः प्यत्र यौगपद्यमनवद्यम् । यतः कणिकानंशखरूपं रूपं युगपदेव |
प्रध्वंस एव पर्यनुयुजानस्य लुप्तैकलोचनतामाविकरोति । स्वकार्याणि कार्याणि कुर्वाणं येनैव स्वभावेन स्वोपादेयं रूप
तथादि-उत्पाद हेतुरपि सत्स्वभावस्य, असत्स्वभावस्य था प्रामुत्पादयति तेनैव कानकणमापि, यद्वायेनैव शानक्षणं तेनैव
वस्योत्पादकः स्यात् । न सवस्वभावस्य, तस्य कृतोपस्थायितारूपक्कणमपि, स्वन्नावान्तरेण वा प्राचिपके ज्ञानस्य रूपस्वरूप
प्रसङ्गात् । नाप्य सत्स्वभावस्य, स्वभावस्यान्यथाकर्तुमशक्के, त्वापत्तिः। रूपोत्पादकैकस्वनाधाग्निनिर्वय॑त्वात्, रूपस्वरूपव- अभ्युपगमविरोधाच । न ह्यसत्स्वभावजन्योत्पादकत्वामिष्यते त। द्वितीये, रूपस्य ज्ञानरूपतापत्तिः, कानोत्पादनकस्वभा
त्वया । अथाऽनुत्पन्नस्यासत्वादुत्पन्नस्य सतस्वभावत्वानों वसंपाचत्वात, शानस्वरूपवत् । तृतीये रूपकणस्य कणि- विकल्पयुगलोपन्यासपरिश्रम इति चेत् । नैवम । नष्टेतरविककानंशस्वरूपस्यापत्तिः, स्वजावनेदस्य दकस्य सद्भावा- ल्पापेक्षयाऽस्य नाशेऽपि तुल्यत्वात्। तथा च "भायो नवतस्य. त्। अथानंशकस्वरूपमपि रूपं सामनीनेदाद्भिन्नकार्यकारि
भावत, कृतमुत्पादतुभिः। प्रथाजवत्स्वभावोऽसी, कृतम्अविष्यति को दोष इति चेत, तहिं नित्यैकरूपोऽपि पदार्य- त्पाददेतुभिः" ॥१॥ तथाऽयमुत्पद्यमानाद् व्यतिरिक्तः,अव्यतिरिस्तत्तत्सामग्रीभेदात्तत्तत्कार्यकर्ता भविष्यतीति कथं क्षणिकै
को बा । तत्र जन्याव्यतिरिक्तोत्पादजनकत्वेन जन्यस्योत्पादः, कान्तसिभिः स्यात् । ततो न कणिकान्ते क्रमयोगपद्याभ्याम- जन्याद् व्यतिरिक्तत्वेनोत्पादस्य कस्यचिदयोगात् । न दि थक्रियासंत्रवतीति सिर्फ विरुकं सत्त्वमिति ॥ यदण्याचकते कथञ्चित भिन्नमुत्पादमन्तरेण तदेवोत्पद्यत इत्यपि वक्तुं शक्यते, भिक्रवः कणकयेकाम्तप्रसाधनाय प्रमाणम्-ये यद्भाव प्रत्यनपे
किंतु वस्त्विदमित्येव वक्तुं शक्यम् । न च तथा तदुत्पादः फक्षाः ते तदापनियता,यथा अन्त्या कारणसामग्री स्वकार्यजनने,
थितः स्यात् । उत्पचमानाद् व्यतिरिक्तोत्पादजनकतायां न विनाशं प्रत्यनपेक्षाच भावा इति । तत्र विनाशं प्रत्यनपेकत्वमा
तस्योत्पादः,तवदन्यस्यापि वा कथमसौ न भवेत् । तस्यैव सं. सिद्धतावष्टब्धमेव नोसितुमपि शक्रोतीति कथं वस्तूनां वि. बन्धिनस्तस्य करणादिति चेत् तदप्यवद्यम्। उत्पादेनापि साकं नाशयत्यसिको सावधानतां दध्यात् । तथाहि-तरस्थिपुरुष- कार्यकारणभावादेस्त्वन्मतेन संबन्धस्यासंभवात् । तस्मान्नेय. प्रेरितप्रचण्डमुझरसंपर्कात् कुम्भादयोध्वंसमानाः समीच्यन्ते । मीरविकल्पपरिकल्पजल्पाकता परिशीलनीया । इदं पुनरिन त्वेतत्साधनसिद्धिवरककेष्वस्मासु सत्सु कथमसिकताs- हैदंपर्यम् । यथा-दएडचक्रचीवरादिकारणकलापसहकृतात मृ. निधातुं शक्या?। तथाहि-वेगवन्मुझरादि शहेतुर्नश्वरं वाजायं स्नालकणोपादानकारणात कुम्भ उत्पद्यते, तथा वेगवदनाशयति, अनश्वरं वा । तत्रानश्वरस्य नाशहेतुशतोपनिपातेऽपि मुझरसहकृतात् तस्मादेव विनश्यत्यपि। नचैकान्तेन विनाशः नाशानुपपत्तिः, स्वभावस्य गीर्वाणप्रणाऽप्यन्यथाकर्तुमशक्य- कलशाद्भिन्न एव, मृतकणैकद्रव्यतादात्म्यात् । विरोधित्वं चा. त्वात् । नश्वरस्य च नाशे तकेतूनां वैयर्थ्यम् । न हि स्वहेतुभ्य ऽस्य विनाशरूपत्वमेव । न चैवं घटवत् पटस्यापि तदापतिः,मृ. एवावाप्तस्वभावे भावे भावान्तरव्यापारः फलवान्, तदनुपरति- वव्यतादात्म्यैनवावस्थानापुत्पादवत् । न च पर्वथा तादात्म्यं, प्रसक्तः । उक्तं च-"भावो हि नश्वरात्मा चेत्, कृतं प्रलयहे. तदन्यतरस्यासत्त्वापत्तेः। न चैवमत्र विरोधावरोधः, चित्रैकहातुनिः। अचाप्यनश्वरात्माऽसी, कृतं प्रलयहेतुभिः"॥१॥ अपि च नवदन्यथोत्पादेऽपि तदापत्तेः। इत्यसिर्फ विनाशं प्रत्यनपेकत्वम
www.jainelibrary.org |
Jain Education Interational
For Private & Personal Use Only