________________
(७०५) खणिप्रवाई अभिधानराजेन्डः।
खणिप्रवाई कानस्कन्धस्यायमनुभव इति चेत् ।न। तस्यापि क्षणिकत्वात्। ज्ञा- श्राम्यतीति प्रतिबन्धमिद्धिः । उत्तरम् ) अत्राचदमहे-ननु तणमक्षणस्य चातिसूक्ष्मत्वात्सुखदुःखानुनवानावः। क्रियाफलवतोश्व भिदेलिमभावानिधायिनितुणा कारणाग्राहिणः,कार्यग्राहिणः,तद् कणयोरस्यन्तासनतेः कृतनाशाकृताभ्यागमाऽऽपत्तिरिति ज्ञानस- द्वयग्राहिणो वा प्रत्यक्कादर्थक्रियाकारित्वप्रनीतिः प्रोच्येत, यत. न्तान एकोऽस्तीति । तस्यापि सन्तानिव्यतिरिक्तस्यानावात स्तच शब्दादौ धर्मिणि प्रत्यकप्रमाणप्रतीनमेवेन्युक्तं युक्त यत्किञ्चिदेतत् । पूर्नकण एवं उत्तरकणे वासनामाधाय विना स्यात् । न तावपारमत्यात. नस्य कारणमात्रमन्त्रणपरायक्ष्यतीति चेत् । तथाचोक्तम्-" यस्मिन्नेव हि सन्ताने, श्राहिता णत्धेन कार्यकिंवदन्तीकुण्ठत्वात् । नापि द्वितीयात, तस्य कर्मवासना । फलं तत्रैव संधत्ते, कार्यासे रक्तता यथा"३१। अत्रा- कार्यमात्रपरिदविदग्धवेन कारणावधारणवन्ध्यत्वात् । पादं विकरप्यते-सा वासना किंक्षणेभ्यो व्यतिरिक्ता, अव्यति- तदुभयावनासे चेदमस्य कारणं. कार्य चेत्यर्थक्रियाकारिक्ता वा? यदि व्यतिरिक्ता,वासकत्वानुपपत्तिः। अथाव्यतिरि- रित्वावसायोत्पादात । वस्तुस्वरूपमेव कारणत्वं , कार्यत्वं का कणवरवणकयित्वं तस्याः। तदेवमात्माभावे सुखदुःखानुभ- चेति तदन्यतरपरिछेदेऽपि नबुझिसिद्धिरिति चेत, पवं तर्हि घानावः स्यादस्ति च सुखदुःखानुभवोऽतोऽस्त्यात्मेति । अ- नाबिकरी पवासिनोऽपि वह्निदर्शनादेव तत्र धूमजनकत्वनिन्यथा पञ्चविषयानुभवोत्तरकालभिन्छियज्ञानानां स्वविषया- श्चयस्य, धूमदर्शनादेव वह्निजन्यत्वनिश्चयस्य च प्रसङ्गः । नापि दन्यत्राप्रवृत्तेः सकलनाप्रत्ययो न स्यात् । श्रालयविज्ञानाद्भ- तृतीयात् , कार्यकारणोभयाग्राहिणः प्रत्यवस्थासंभवात, तेस्य विष्यतीति चेत् । श्रात्मैव तर्हि संझाऽन्तरेणाभ्युपगत इति ।
क्षणमात्रजीवित्वात, अन्यथाऽनेनैव हेतोयभिचारात्। तदुजयतथा बौद्धागमोप्यात्मप्रतिपादकोऽस्ति । स चायम्-" इत सामर्थ्यसमुद्तविकल्पप्रसादात् तदवसाय इति चेतर्हि कथं एकनवतेः कल्पे, शक्त्या में पुरुषो हतः । तेन कर्मविपाकेन, प्रत्यक्षेण तत्प्रतीतिः। प्रत्यकव्यापारपरामर्शित्वाद्विकल्पस्य तद्वापादे विद्धोऽस्मि भिक्षवः"॥१॥ तथा--" कृतानि कर्मा
रेण प्रत्यक्षमेव तलक्षकमिति चेत् । ननु न कार्यकारणग्राहिणोररणयतिदारुणानि, तनूनवन्त्यात्मनिगई गेन । प्रकाशनात्संवर
न्यतरेणापि प्रत्यकेण प्राक्कार्यकारणभावो भासयामासे, सत्कथं णाच तेषा-मत्यन्तमूलोफरणं वदामि"॥१॥ इत्येवमादि। सूत्र०
बिकल्पेन तद्व्यापारः परामृश्येत्, इति न कणिकवादिनः कापि १६०१ अ० उ०।
अर्थक्रियाप्रतीतिरस्तीतिपाद्यसिर्फ सत्वम्। संदिग्धानकान्तिकं
च,कणिका उताण के कणिकान्तविपके क्रमाक्रमव्यापकानुपक्ष(२) शौछोदनिशिघ्यः समाचप्ले
म्नस्यासिद्धत्वेन तद्याप्तार्थक्रियायास्ततो व्यावृत्त्यनिर्णयात्। यअहो! कष्टः शिरैरुपक्रान्तोऽयमेकस्यानेककालावस्थितिवादः। त:-किश्चित्कृत्वाऽन्यस्य करणं हि क्रमः। अयं च कलशस्य कयतः-प्रतिक्षणभइरभावावभासनायामेव हि प्रमाणमुडा सा- थञ्चिदेकरूपस्यैव क्रमवत् सहकारिकारणकलापापढीकनवशेकिणी । तथाहि-यत्सत्तक्षणिक, संश्च विवादाध्यासितः शब्दा- न क्रमेण घटचेटिकामस्तकोपरि पर्यटनात् तासां क्लमं कुर्वतः दिः सत्वं तावद्यत्किञ्चिदन्यत्रास्तु, प्रस्तुते तावदर्थक्रियाकारि
सुप्रतीत एव । अत्र हि जवानत्यन्ततार्किकमन्योऽप्येतदेव वक्तुं त्वमेव मे संमतं,तच शब्दादौ धम्मिणि प्रत्यकप्रमाणप्रतीतमेव।
शक्कोति, यस्मादकेपक्रियाधर्मणः समर्थस्वभावादेकं कार्यमु. विपक्काच व्यापकानुपलब्ध्या व्यावृत्तम । सत्वस्य हि कणिक
दपादिस एव चेत्पूर्वमप्यस्ति, तदा तत्कालवत्तदैव तद्विदधानः त्ववकमाक्रमावपि व्यापकाचेव । न हि क्रमाक्रमाभ्यामन्यःप्र
कथं वार्यताम? "कार्याणि हि विलम्बन्ते,कारणासन्निधानतः। कारः शङ्कितुमपि शक्यते, व्याघातस्योद्भटत्वात, न क्रम इ
समर्थहेतुमद्भावे,केपस्तेणं नु किं कृतः?" |१॥ इति । नचैतदव. ति निषेधादेवाक्रमोपगमात्, नाक्रम प्रति निषेधादेव च क्रमोपगमात् । तौ च क्रमाक्रमा स्थिराद्याधर्तमानावर्थक्रियाम
दातम्।एकान्तेनाकेपक्रियाधर्मत्वानभ्युपगमात व्यरूपशक्य.
पेकया हि तत्समर्थमनिधीयते, पर्यायशक्त्यपेक्कया त्वसमर्थमि. पि ततो व्यावर्तयतः। वर्तमानार्धक्रियाकरणकाले ह्यतीतानागतयोरप्यर्थक्रिययोः समर्थत्वे तयोरपि करणप्रसङ्गः। असम
ति। यदेव हि कुशुसमूत्रावलम्बि वीजद्रव्यम्, तदेवावनिवनपत्र.
नाऽऽतपसमर्पितातिशयविशेषस्वरूपपर्यायशक्तिसमन्वितमाकुर थत्ये पूर्वापरकालयोरप्यकरणाऽऽपत्तिः। समर्थोऽप्यपेक्षपणीया. करोति। नन्यसौ पर्यायशक्तिः कालमूलावस्थानावस्थायामविसन्निधेन करोति, तत्सन्निधेस्तु करोतीति चेत् । ननु किमर्थ
द्यमामा केप्रकितिपक्कण तु संपद्यमाना बीजद्रव्यादिभिन्ना वा सहकारिणामपेक्षा?, किं स्वरूपवाभार्थम्, तोपकारार्थम्, अ.
स्यात् अभिन्ना वा,भिन्नाभिन्नावा? यदा भिन्ना,तदा किमनया थकार्यार्थम् । न प्रथमः, स्वरूपस्य करणाधीनस्य नित्यस्य घा
काणनेत्राञ्जनरेखाप्रख्यया? विन्निन्नाः सन्निधिभाजः संवेदनकोपूर्वसिद्धत्वात् । न द्वितीयः, स्वयं सामर्थे ऽसामर्ये वा तस्या
टीमुपागताः सहकारिण एवासताम् । अथ सहकारिणः कमपि नुपयोगात् । तथा च-"नावः स्वतः समर्थश्च-दुपकारः कि- बीजस्यानिशेषविशेषमपोषयन्तः कथं सहकारितामपि प्राप्नुमर्थकः । नावः स्वतोऽसमर्थश्चे-दुपकारः किमर्थकः?" ॥२॥ अत युः?, इति चत, तर्हि अतिशयोऽप्यनिशयान्तरमनारचयन् कथं एव न तृतीयः । उपकारवत्सहकारिणामप्यनुपयोगात् । तथा
तत्तां प्राप्नुयात् । अथायमारचयति तदन्तरं, तर्हि समुपस्थितच-"नावः स्वतः समर्थश्चेत्, पर्याप्तं सहकारिभिः । नावः मभवस्थादीस्थ्यम । अथानिन्नानावात् पर्यायशक्तिः, तर्हि तत्स्वतोऽसमर्थश्चत, पर्याप्तं सहकारिभिः "॥९॥ अनेकाधीन. करणे स एव कृत इति कथं न कारणकत्वम? भिन्नानिन्नपर्यायस्वभावतया कार्यमेव तानपकत इति चेत् । न । तस्यास्वतन्त्र- शक्तिपकायश क्षणिकत्वमनपयन् न कुशलीति । अत्र ब्रमःस्वात्, स्वातव्ये या कार्यत्वव्याघातात, तस्तित्झाकल्येऽपि पषु चरम पर पक्कः कक्षीक्रियते । नचाच कलङ्कः कश्चिदु, ७. स्वातमयादेव न भवदिति। एवं च यत्क्रमाक्रमाभ्यामक्रियाकारि व्यांशद्वारेणाकणिके वस्तुनि पर्यायांशहारेण क्वणिकत्योपगमा. नजवति तदसत,यथा गगनेन्दीवरं तया चाकाणकाजिमतोना- त कणिकैकान्तस्यैव कुट्टयितुमुपक्रान्तत्वात् । वणिकपर्यायेव इति व्यापकानुपलब्धिरु तिष्ठते । तथा च-क्रमयोगपद्ययो- ज्योऽव्यतिरेकात वणिकमेव व्यं प्राप्नोतीति चेत् ।। पिकयोावृत्तरकगिकाद व्यावतमानार्धक्रिया क्षणिक वि. व्यतिरेकस्यापि संभवात् । न च व्यतिरकाऽव्यातरकविकस्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org