________________
खणलाभदीवणा
आठयपरिहालीए, असमंजसचेडियाल व विवागे । स्वलाभदीपणा, धम्मगुणेसुं च विविदेसु ॥४८॥
(800)
अभिधानराजेन्द्रः ।
को कालविशेष स्तोककालेऽपीत्यर्थः लाभोऽशुनापवसा येन महतोशुभकर्मणः शुभाध्यवसायेन च महत इतरस्यार्जन तस्य दीपना प्रकाशना क्षणलाजदीपना । अथवा, क्षणोऽवसरो मोकसाधनस्य सम्पादिनेाच्चतुर्विधातो मा नुषत्वं, क्षेत्रत श्रार्यक्षेत्र, कालतो दुःखमसुषमादि काल विशेषो, भावसो बोधिरिति । तस्य वणस्य यो लाभो युगसमिलान्यायेन कष्टात्प्राप्तिस्तस्य या दीपना सा तथा, तस्याम् ॥ पञ्चा०२ विष० स्वणि-बनी-१० सन्न्याधानुरनादेरुपत्तिस्था ने, वाच० । आकरे, उत्त० १४ अ० । तं० | स्वणिमवाह-कृचिकवादिन्-त्रि सर्वपदार्थानां कुर प्रतिपादक निशिष्ये बीते च कृषिवादिनः एका तक्षणिकान् पञ्च स्कन्धान् वदन्ति । सूत्र० ।
(१) कम्पणपुरस्सरं निराकरणम
(२) कणिकत्वरूपणचडने ।
(३) क्षणिकवादिनामैहिकामुष्मिकव्यवहारानुपपत्तिरविमृ
Jain Education International
श्यकारित्वं च ।
(४) वासनाप्ररूपणम् ।
(५) सर्वथाविनाशाभावप्ररूपणम् । (६) वादे चोपपद्यते रूपणम् । (9) कणनङ्गवादे दीकायां वैफल्यप्ररूपणम् । (८) विराणामभ्यमिषं प्रति शिक्षणम् ।
(१०) सांप्रतं वीकमतं पूर्वपनितिकारोपन्यस्तमफलबादाधिकारमाविवाह
पंच खंधे वयं तेगे याला जोइयो । पो असो बाहु, हेजयं च अहेजयं ॥ १७ ॥ एके केचन वादिनो बौद्धाः पञ्च स्कन्धान् वदन्ति । रूप-वेदनाविज्ञान-संज्ञा-संस्काराच्याः पयस्थाविद्यते नाक चिदात्माख्यः स्कन्धोऽस्तीत्येवं प्रतिपादयन्ति । तत्र रूपस्कन्धःपृथिवी धात्वादयो, रूपादयश्च ॥ १ ॥ सुखा दुःखा अदुःखसुखा चेति बेदना बेदनास्कम्पः ॥२॥ रूपविज्ञानं रसविज्ञानमित्या दिविज्ञानं विज्ञानस्कन्धः ॥ ३ ॥ संज्ञास्कन्धः -संज्ञानिमित्तोऽवग्रहणात्मकः प्रत्ययः || ४ || संस्कारस्कन्धः - पुण्यापुण्यादिधर्मसमुदायः इति ॥ ५ ॥ न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थों उच्यना च्यते तद्यभिचारिणादा
नाप्यनुमानेन न च प्रत्यक्षानुमानव्यतिरियमर्थाऽविसंवादि प्रमाणान्तरमस्तीत्येवं बाला श्व बाला यथाऽवस्थितार्थापरिज्ञानात बौद्धाः प्रतिपादयन्ति । तथा ते स्कन्धाः कणयोगिनः परमनिकृष्टः कालः कणः, कणेन योगः संबन्धः क्षणयोगः, स विद्यते येषां ते क्षणयोगिनः क्षणमात्रावस्था यिन इत्यर्थः । तथा
नियति-स्वकारणेयः पदार्थ उत्पद्यमान किनश्वरस्वभाव उत्पद्यतेऽविनश्वरस्वनावो वा ? | यद्यविनश्वरः ततस्तद्वयापिन्या क्रमयौगपद्याभ्यामर्थक्रियाया श्रभावात् पदा र्थस्यापि व्याप्यस्यानावः प्रसजति । तथाहि--यदेवार्थक्रियाकारि तदेव परमार्थतः सदिति । स च नित्योऽर्थः क्रियायां मानवा योगदेन वा । न तावकमेश
खणिश्रवाइ
यतो होकस्याक्रियायाः काले तस्यापरार्थक्रियाकरणस्वभावो विद्यते वा नवा । यदि विद्यते किमिति क्रमकरणम् ? सहकापेयेति । तेन सहकारिणा तस्य दितियः कियते नायक पूर्वस्वभावपरयागेनात्यना यदि परित्यागेन, ततोऽतादवस्थ्या पत्तेरनित्यत्वम् । अथ पूर्वस्वभावापरित्यागेन, ततोऽतिशवाभावात्कि सहकार्यपेक्षया ? | अथापि विशिष्टकार्यार्थमपेक्षते । तदयुक्तम् । यतः "अपेक्षेत परं कश्चि यदि कुर्वीत किञ्चन। यदि कि वस्तु कि केनचिदश्यते ॥ १॥ अथ तस्यैकार्यकियाकरणकालेऽपरार्थक्रियाकरणस्वभावो न विद्यते । तथा च सति स्पष्टैव नित्यतादानिः । अथासौ नित्यो यौगपद्येनाऽर्थक्रियां कुर्यात्तथासति प्रथमकृण एवाऽशेषार्थक्रियाण करणात् द्वि
1
मायाम तथा सेवानित्यताय तस्य तत्स्वभावत्वाता एवार्थक्रिया नूयो भूयो द्वितीयादिकणेष्वपि कुर्यात् । तदसांप्रतम् । कृतस्य करणाभावादिति । किं ब-द्वितीयादिसणसाच्या अप्यर्थाः प्रथमकृण एवं प्राप्नुवन्ति तस्य तत्स्वभावत्वात् । अतस्तत्स्वभावत्वे च तस्यानित्यत्वापत्तिरिति । तदेवं नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरहान्न स्वकारणेयो नित्यस्योत्पाद इति अथाऽनित्यः तथा च सति विघ्नाभावादायातमस्मदुक्तक्रमशेषपदार्थ जातस्य कलिका तथा चोक- "जातिर हि भावानां विनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तो, नश्येत्पश्चात्स केन च ?" ॥ १ ॥ ननु च सत्यप्यनित्यत्वे यस्य यदा विनाशहेतु सद्भावस्त स्य तदा बिनाशः । तथा च स्वविनाशकारणापेक्षाणामनित्यानामपि पदार्थ न कणिकायमित्येतच्चानुपासित गुरोर्वषः । तथाहि तेन मुद्रादिकेन विनाशन घटादेः किं. मंत्र प्रष्टव्यम् ? । अनावः क्रियते । श्रत्र च प्रव्यो देवानांप्रियःअजाव इति किं पर्युदासप्रतिषेधोऽयम् उत प्रसज्यप्रतिषेध इति ? | तत्र यदि पर्युदासस्ततोऽयमथों भावादयो भावो भावान्तरं घटपटादिः सोऽभाव इति। तब नायान्तरे यदि मुरादा
न तर्हि तेन किञ्चिद् घटस्य कृतमिति । श्रथ प्रसज्यप्रतिषेधस्तदा यथार्थो विनाशदेतुरभावं करोति । किमुक्तं भवति:- जावं न करोतीति । ततश्च क्रियाप्रतिषेध एव कृतः स्यात् न च घटादेः पदार्थस्य मुद्रादिना करणम् । तस्य स्वकारणैरेव कृतत्वात् । श्रय भावाजावोऽभावस्तं करोतीति, तस्य तुच्छस्य नीरूपत्वात् कुतस्तत्र कारणानां व्यापारोऽथ तत्रापि कारणव्यापाङ्गादावपि न्याप्रियेरन् कारणानीति विनाशहेतोरस्करस्यात् स्वहेतुत एवानित्यताकोमीकतानां पदार्थानामुत्पत्तेर्विघ्नहेतोश्चाजावात् कणिकत्वमवस्थितमिति ः पूर्वादिम्योऽस्य व्यतिरेकादशंकासमेव
1
पादर्शयति (इति) से हि यथात्मानः सांस्यादयो भूतव्यतिरिकमात्मानमच्युपगतवन्तः । यथा चार्वाका भूताऽव्यतिरिक्तं चैतन्याख्यमात्मानमिष्टवन्तस्तथा नैवार्नैवोक्तवन्तः । तथा हेतुभ्यो जातो हेतुकः, कायाकारपरिणतभूत निष्यादित इति यावत् तथाहेतुको नापतित्यानित्यमानं बोद्धा नाभ्युपगम् इति ॥१७॥ (सूत्र०) यदि पञ्चस्कन्धव्यतिरिक्तादात्म पदार्थो न विद्यते ततस्तदभावात्सुखदुःखादिकं कोऽनुभवती स्वादिगाथा प्राग्वयास्येयेति । तदेवमात्मनोऽभावाच
संविदितः सुखदुःखानुभवः स कस्य भवत्विति चिन्त्यताम् ।
For Private & Personal Use Only
www.jainelibrary.org