________________
( ७०३)
अभिधानराजेन्द्रः ।
खज्जूरमत्यय
स्वज्जूरमत्थय–खर्जूरमस्तक- खर्जूरमध्यवर्त्तिनि गर्ने, श्राचा० खज्जूरसार - खर्जूरसार - पुं० । मूलदलखरसार निष्पन्ने, आसवविशेषे, जी० १ प्रति० । प्रज्ञा० ।
-
स्वपनमुंज- खर्जूरीपत्रमुख पुं० । बंरीपत्रमयप्रमार्ज न्यां मुजमयबहुर्यो वा । "बज्जूरियत मुंजेख, जो पमखे उबइसयं । नो दया तस्स जीवसु, सम्मं जाणाहि गायमा ! " ॥ ग० 9 अधि० ।
66
खज्जोय - खद्योत - पुं० । से द्योतते हुत् अच् । कीटजेद, वाचः । जह देहपरिणामो रसिं वज्जोगस्स सा उवमा " देहपरिनामः प्रतिविशिष्टा शररात्राविति विशिष्टकालनिर्देशः द्योतक शक्ति प्राणिविशेषपरिग्रहः यथा तस्याऽसौ देशपरिनामो प्रयोगतविश्वास्ति वमङ्गारादीनामपि। श्राचा० १ ० १ ० ४ ० ।
खट्ट - खट्ट - त्रि० । अत्रे, प्रशा० १ पद ।
वहंग - खद्वाङ्ग - न० । ( खाट के पाया) खट्टापादे, पट्टिकायुतख द्वाचरणरूपे अस्त्रे, चतुर्थव्यन्तराणां मुकुटे चिह्नं बद्धाङ्गम । औ० स्वट्टमे खट्टमेप-पुं० जसे मेथे उत्पातमेथे, न० ७ ०
>
६ उ० ।
खट्टामा - खट्टामा - पुं० | प्रबलजराजर्जरितदेतथा यः खट्टायात १४० खट्टिय-खट्टिक- त्रि० बट्टनमाचरणं खट्टः स शिल्पत्वेनास्यशौकरिके, सू०
स्य पुन जातादिना पहिमारके, बाच
सूत्र०
२ ० २ ० ।
खट्टोदग - खट्टोदक - न० । ईषदम्त्रपरिणते जसे, जी० १
प्रति० । प्रज्ञा० । खमखगग-खटखटक- त्रि० । लघुच्वायतेषुच । जी० ३ प्रति० ।। खड्ग खड़कपुं० टकरे, "बड्या मे बनेका मे" उ० १ म० ।
66
खड्डा - स्त्री० गर्न पुं० । रन्ध्राकारे निम्नमध्यभागे, उत्त०२५० ने, पञ्चा० ७ विष० ।
पचा० ७ विष० ।
44
खाराम गर्नट- पुं० [ट्या स्व० टकरे ( टकरा ० १ ३० अंगुली कविशेषे, औ० । झा० । मुद्रारत्ने, आ० चू०१ य० । श्रा० म० । स्वण-क्षण" क्षण उत्सवे " ८२२० इति उर वार्थे छः, अन्यत्र तु न । प्रा० २ पाद । बहुतरोच्वासरूपे, झा० १ श्रु० ५ अ० । मुहूरों, स्था० ४ ठा० ३ ० | दशभिर्लेशैः परि मिते काले, तं० । परमनिकृष्टे काले, सूत्र० १ ० १ ० १ ० । लोचननिमेषमात्रे काले, भाव० ३ श्र० । संख्यातप्राणलक्षणे काले, स्था० २ aro ४ ०
Jain Education International
खलाभदीवणा
बेकजं ज्ञानं स्यात् । यदाह - "कणक्रमयोः संबन्धसंयमाद्विवेकज्ञानमिति (३-५२) तच जात्यादिभिस्तुस्वयोः पदार्थयोः प्रतिपचिकृत विवेचकम् तदुक्तम" जातिलाई रम्यतामवच्छेदात ययोस्ततः प्रतिपतिरिति (३-५३) पहाजातिलपदेशा भवन्ति जाता
श्री यथा गौरवं महिषोऽयमिति जातुल्ययो भेद यथेयं कर्तुरा, श्यं चारुणेति । उभाभ्यामभिन्नयोर्देशो जेदहेतुर्यथा- तुल्यप्रमाणयोरामलकयोर्भिन्नदेशस्थितयोः । यत्र च त्रयमपि नभेददेशस्थित पार्थिवयोः परमादयोः तत्र संयमजनिताद्विषेषजहानादेव जयति भेदधीरिति ॥२०॥ ० २६ द्वा० । अवसरे, सूत्र० २ ० ५ अ० । इणमेव वर्ण विपाणिया, शोलनं बोर्डिच आदितं । एवं सहिए हिपासए आहि जिले इमत्र सेसगा || १८ || इदमः प्रायासप्रवाह क्षेत्रकालावलकर्ण समयसाचितं विषमः तथाहि-ओन्द्रियत्वोत्पतिमानुष्य लक्षणं क्षेत्रमयादेशा तिजनपदलक्षणम् । कालो उपपचपिची चतुरादिधर्मप्रतिपत्ति योग्यलक्षणः । भावश्च धर्मश्रवणतच्छ्रद्धानचारित्रायरणकर्मक्षयोपशमाहितविरतिप्रतिपत्युत्साहल
9
ज्ञणमवसरं परिज्ञाय तथा बोधि च सम्यग्दर्शनावासिल यांनो सुखमित्येवमायातामवगम्य तदासीनुरूप व कुर्यादिति शेषः । अकृतधर्माणां च पुनर्लना बोधिः । तथा हिमोदि शकतो जाग व पत्तो दाई बोहि समास परे मोझेस" ॥ तदेवमुत्तो पा पुलपरावर्त्त प्रमाणकालेन पुनः सुफुर्लभा बोधिरित्येवं सहितो ज्ञानादिभिरधिपश्येत बोधित्वं पर्यालोचयेत् । पाठान्तरं वा (अदिवाससि) परीषदादरात्सम्यगधिसहेत । एतच्चाद जिनो रागद्वेषजेता नानेयो ष्टषद स्थान्तानुद्दिश्य तथा अन्येऽपि इदमेव शेषका जिना अमित इति ॥ १ ॥ सूत्र० १ ४० २ ० ३ उ० । पञ्चा० । विश्रामे, निर्व्यापरस्थिती पराधीनतायाम, चाच०।
वनजारे कणयोगिन् त्रि० परमनिकृएकालः कणः कवेन योगः संबन्धः क्षणयोगः । स विद्यते येषां ते कणयोगिनः । कणमात्रावस्थायिषु सूत्र० १ ० १ ० १३० । स्वणडिधम्मय - क्षणस्थितिधर्मक - त्रि० । क्षणनावस्वनावे, विशे० ।
"
खणण-खननन० भूमिविदारणे, नि० ० १४० (भूमिखननस्य दोषा अपवादपदं च पांडवना शब्दे बदयते ) लणमित्सपियरोह - क्षणमित्रप्रियशेष- भि० सदैव रुष्टे तदेव अवस्थित ०१०
खणयन्नु - क्षणक - त्रि० । कण एक कणकोऽवसरो निक्कार्थमुपसर्पणादिकस्तं जानाति मिहाद्यवरात्रि, आचा० १४०
२ अ० उ० ।
स्पात् क्षणक्रमसंबन्ध-संयमाद्यद्विवेकजम् ।
खणलवसमादि-क्षणलवसमाधि- पुं० । कणलवग्रहणमशेषकाविशेषोपलादिषु कालविशेषेषु निरन्तर संवेगा तो ध्यानासेवना, तस्य समाधी, प्रव० १० द्वार
ज्ञानं जात्यादिविस्तव तुल्ययोः प्रतिपत्तिकृत् ॥ २० ॥ ( स्वादिति ) कणः सर्वान्त्यः कालावयवस्तस्य क्रमः पौ— खणलाभदीवणा-क्षणलानदीपना-स्त्री० । कृणेनापि लाभस्य पये तत्संबन्धसंयमात्समान्तर साक्षात्करण समर्थात् यद्वि
प्रकाशनायाम, पञ्चा० ।
27
For Private & Personal Use Only
www.jainelibrary.org