________________
(७०२) खंधवीय अभिधानराजेन्सः।
खजर ठा० १००। सूत्र० । विपा।दश। प्रा० म०प्राचा०। इचु खगइ-खगति-स्त्री०। प्रशस्ताप्रशस्तविहायोगती, कर्म कर्मन वंशवेत्रादिषु, प्राचा०१०१०५ उ०। तृणवनस्पतिदे,
खगइपुग-खगतिदिक-न०प्रशस्तविहायोगत्यप्रशस्तविहाबोखा.४ ठा०१०।
गतिलक्षणे, कर्म०५कर्म। स्बंधसालि-स्कंधशालिन-पुं० । दशानां महोरगाणां पञ्चमे
खगमुह-खगमुख-न । विहङ्गमतुण्मे २०। म्वन्तरमेदे, प्रका०१पद।
खग्ग-खम्ग-पुं०1"क-ग-ट-इ-त-द-प-श-ष-स-क* खंधार-स्कन्धाबार-पुं० । स्कन्ध० प्रा० वृ० घम् । वाच ।
पामू मुक"।।२।७७ ॥ इति ममुक । प्रा०२पाद । "कस्कयोनाम्नि"।।१४। इति कभागस्य खः। प्रा०२पाद।।
"डोल."॥८।१।२०२॥ इत्यनेनासंयुक्तस्यैव सत्वमा कटकोत्तरणनिवासे, उत्त० २७ अागकटकनिवेशे, खाए
प्रा०१पाद । “गुणाद्याः क्लीवे वा" ॥ ग.। राजबिम्बसहिते स्वचक्रे, परचक्रे च । बृ०३ उ०|चक्र
१॥ ३४ ॥ इति वा
नपुंसकत्वम् । 'खग्गो, बग्गं'। प्रा०१ पाद । उज्ज्वसविकोशीकवादिस्कन्धावारेषु प्राशालिक उत्पद्यते । प्रका० १ पद ।।
तकरवाले, प्रभ० ३ आश्र० द्वार । तर प्रथमं राजककुदम् । राजधान्याम, वाच ।
औ०। आटव्ये चतुष्पदविशेषे, प्रभ०५ सम्बद्वार।का। बंधावार-स्कन्धाचार-पुं० । 'संधार' शब्दाय, वृ० ३ ००। स्था । यस्य गच्छतो द्वयोरपि पार्श्वयोः पत्तवच्चर्माणि मखंधाचारमाण-स्कन्धावारमान-न० । सैन्यप्रमाणकानलक्षणे म्बन्ते गङ्गं चैकं शिरसि भवति । प्रश्न०१प्राथद्वार । वृ०। चतुश्चत्वारिंश कलाभेदे, का०१९०१०जं० । स०।।
स चाटव्यश्चतुष्पथे जनं मारयित्वा खादयति ।नं० । नि०चून खंज-स्तम्भ-पुं० । "स्तम्ने स्तो वा ०।२।८। ति स्तस्य वा
प्रज्ञा । औ० । चोरनामगन्धव्ये, वाच । खः । "खघथधनाम्" ।।१।१८७। इति हः प्राप्तः। स्वरा- खम्गधेणुया-वम्गधेनुका-स्त्री०। छुरिकायाम, " तमो गहियदित्येव इति हो न । "अनादौ"10।२। । इति न द्वित्वम् । खग्गधेगा मप" दर्श०। प्रा० २पाद । स्थूणायाम, जावे धाजमीभावे, पुंगवाया। प्रासादावष्टम्भहेतौ, जी०४ प्रति० । प्रासादाधारे, ग० १
खग्गपुरा-खड्गपुरा-(री)-स्त्री० । सुवल्गुधिजयकत्रेवाल अधिः । खभे वा कुड्ये वा अवष्टभ्य स्थानम्, इति कायो
नि पुरीयुगले, "दो खग्गपुराओ"। स्था० ३ ठा० ३ ० ।
नवयोजनविस्तारा द्वादशयोजनायामा । स्था०००। “सुत्सर्गदोपे तृतीये, प्रव०५ द्वार। आव० औत्पत्तिकबुद्धौ स्त
घग्गुविजयनग्गपुरा रायहाणी गंजीरमालिणी अंतरणदी" म्भोदाहरणम् । आ. क।
जं०४ वक। खंभतित्य-स्कम्भतीर्थ-न० । चतुरशीतितीयांनामन्यतमे, यत्र
खग्गी-खम्गी-स्त्री० । आवर्ताख्यविजयकत्रयुगमवर्तिनि पुपातालगानिधः श्रीनमिनाथः। सी०४५ कल्प।
रीयुगले, "दो खम्गीयो"। स्था०२ ग०३७०।०। खंजवाहा-स्तम्भवाहा-स्त्री० । स्तम्नपार्थे, जी०३ प्रतिः।
खम्गृह-खगृढ-त्री० । स्निग्धमधुराद्याहारलम्पटे, वृ० १४०। खंभवुडतर-स्तम्भपुटान्तर-न० । द्वौ स्तम्नौ स्तम्भपुटं, तस्याः |
स्वभावाद्वक्राचारे, व्य० ३ उ०। निकाली, वृ०१०। न्तरं स्तम्जपुटान्तरं, द्वयोः स्तम्भयोरन्तराले, जी. ३ प्रति । खंजाइत-स्तम्नादित्य-न। "खंभात" इति ख्याते गुर्जरदेशी
| खज-खाद्य-त्री । करमोदकादौ, का०१ श्रु०१०म०"सुयपत्तने, यत्र यशोभत्रसूरिभिर्विक्रमातू ५०२ वर्षेष्वतिकान्तेषु
कंतु खज्जगं सुइयं" शकुलिकामोदकादिकं सर्वमपि सातत्रत्यानां प्रतिमानां ध्वजारोपमहः कृतः । ती०१३ कल्प।।
धं सूचितम । ०२.। खंजागरिसग-स्तम्भाकर्षक-पुं० । मन्त्रबलेन स्तम्नानामुत्पाट- खजगवंजणविहि-वाद्यकव्यजनविधि-पुं०। साधकानि भ. के, प्रनायके द्रव्यसिके, आमप्र(मंतसिद्ध ' शम्देऽ
शोकवृत्तयो व्यञ्जनं तकादीनि शासनकानि वा तेषां ये विस्य कथा बदयते)
धयः प्रकारास्ते खाद्यकव्यञ्जनविधयः। खाद्यव्यजनलकणभोखंभालण-स्तम्भालन-स्तम्भालगन-नास्तम्भासगने, प्रश्न
जनप्रकारेषु, प्रश्न०५ सम्ब० द्वार। ३ भाभ० द्वार।
खजगविहि-वाद्यकविधि-पुं०। अशोकवृत्तिमोदकादिपरिणखंजग्गय-स्तम्भोद्वत-त्रि०ास्तम्नेषु तो निविष्टः । भ..
हे, पञ्चा०५ विव०। खण्डवाधादिलकणभोजनप्रकारे, भ.
१५श०१०। ३३३०ास्तम्भोपरिवतिनि, “खभुम्गयवश्रवेश्यावरिगतानिरामा" स्तम्भोतवनवेदिकापरिगताजिरामाणि स्तम्नोफतानिः
खजगावण-खाद्यकापण-पुं०। कुस्तूरिकाहो विशे०। कोरिस्तम्नोपरिवर्तिनीनिः वज्ररत्नमयीनिदिकाभिः परिगतानि
कापणे, प्रा० म०वि०। सन्ति यानि प्रनिरमणीयानि तानि । जी०३प्रतिस्तम्भेषता खज्ज-ख -पुं० । स्त्री०। खर्ज अन् । करमाम्, स्था०२० गा निविष्टा या वज्रवेदिका तथा परिगता परिकरिता मत पवाभि- खजूरीवृक्षे, कीटभेदे, वाच।। रामा रम्या या सा । भ० श०३३ उ०।
खज्जूर-खर्जूर-पुं० स्त्री०। खर्ज करन् । 'खजूर' इति ख्याते खकावर-खर्खर-पुं० । अश्वत्रासनाय चर्ममयवस्नविशेषे,स्फुटि
बके. वाच स च संख्येयजीविकः । भ०८ श०३ उ० प्रज्ञान तबंशे च विपा० १ ०२०।
जंकापिण्डखजूरे, उत्त०३४ अ०। तस्य फलम अण, तस्य वक्खरग-खर्खरक-न० । अग्निशुष्करोटके, (बाखरा) इति सुक् । तत्फले, न० । रौप्ये, हरिताले, खले, तृणजातिभेदे, स्याते, ध.२ अधिन
स्त्री वाचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org