________________
खंध अभिधानराजेन्द्रः।
खंधवीय तस्याः समुदयसमितेर्यः समागमः परस्परं संबकतया विशिष्टै- | साध्वंसारूढाः अरन्ति ग्रामनगरेषु प्रजूतनिवासेप्वशेषकमाकपरिणामसमुदायसमितिसमागमस्तन निष्पनोऽयम् श्रावश्य- विहारिणो वयमिति शेष इति गाथार्थः॥१॥ कश्रुतस्कन्धः स भावस्कन्ध इति सभ्यते प्राप्यते भवति इति
अत्रापि जीवोपदेशगर्नविरोधं दर्शयन् गाथाद्वयमाहहृदयम् । इदमुक्तं भवति-सामायिकादिषडध्ययनसंहितिनिष्पन्न आवश्यकश्रुतस्कन्धो मुखवस्त्रिकारजोहरणादिव्यापारलक्षण
तत्य विनावसु अहहा, अमाणविनसियं एयं । क्रियायुक्ततया विवक्तितो नो आगमतो भावस्कन्धः। नो शब्द- जं जत्था वनहीणा-इविहरणं वारियं वहहा ॥३॥ स्य देश भागमनिषेधपरत्वात, क्रियालकणस्य च देशस्यानाग- ववहारपंचकप्पा-इएसु गंथेसु मुत्तकेवलिणा। मत्वादिति भावः।" सेत्तमित्यादि "तदेवं प्रतिपादितो द्विवि.
अइवित्थरण जणियं, पजते तत्थिमा गाहा ॥३॥ धोऽपि नावस्कन्ध इति। निगमयति-"सेत्तं भावखंधे ति"।
तत्रापि स्कन्धे चटितविहरणेऽपि हे जीव! भावय चिन्तया प्र. अनु० । प्रा० चू। विपा० ।
हहा इत्याश्चर्ये, अज्ञामविलसितं मूढताविकस्पितमेतत विहरणं इदानीं त्वस्यैव एकाथिकानभिधित्सुराह
यद् यस्माद्यया वबहीनादिविहरणम्।श्रादिशब्दाद्नानादिपरितस्स एं सेत्तं इमे एगडिया णाणा घोसा णाणा वंजणा ग्रहः। वारितं निषिद्धं वहुधाउनेकप्रकारं व्यवहारपञ्चकल्पादिषु नामधेजा भवंति। तं जहा-"गणकाए अनिकाए,खंधे वग्गे| प्रतीतेषु ग्रन्थेषु शास्त्रेषु सूत्रकेवमिना भजवाहुस्वामिना, कथतहेब रासी आपुंजे पिमे निगरे,संघाए आउलसमूहे"||१॥
मित्याह-अतिविस्तरेण महाप्रपञ्चेन भणितमुक्तं पर्यन्ते तदधि.
कारव्युच्चित्तौ तत्र तेषु ग्रन्थेषु, यमग्रे प्रणिध्यमाणा गाथा सेत्तं खंधे । अनु० ।
छन्दोविशेषलकणा । इति गाथाद्वयार्थः॥॥३॥ द्विप्रदेशिका यावदनन्तप्रदेशिकाः स्कन्धान्ताः । स्था०१०
तामेवाह१ उ०। ('पञ्चाय' शब्देऽस्य पर्याया अन्याः ) समुच्चयेषु, स्था० जा गाउयं समत्थो, सूरादारन्ज भिक्खवेलाओ। १० ठा। सर्वास्थिकायसंघाते,श्रा०म० द्वि०। सूत्र०। ('पंच खंधे पयंतेगे'इत्यादि खणिप्रवाशब्दे उपपादयिष्यते,निराक
विहरन एसो सप-रकमाउ नो विहरि तेण परं ।।। रिप्यते च) वनस्पतीनां स्थूमे, यतो मुखशाखाः प्रभवन्ति।जी०
सुबोधा । नवरं प्रहरद्वयेन गन्यूतमेकं यावत् गन्तुं शक्नोति ३ प्रति । स्था। औ० । जं०रा०।ज्ञा० । अंशदेशे, उत्स०
चरणाभ्यां तावद्विहरतु, तदभावे स्थानस्थितेनैवासितव्यमिति २०।ौछ । पृष्ठे स्कन्धप्रदेशप्रत्याशक्ते, पृष्ठमपि स्कन्ध इति
तात्पर्यार्थः॥४॥ व्यपदिश्यते।झा०१ श्रु० १२ अ०। एकस्य स्तम्भस्योपरि प्रा.
___एवमवगत्य जीवोपदेशमाहभये, प्राचा०२ श्रु.२ अ०१ उ०। अप्राकारे, नि० चू०१३ ता जइ तुहत्यि सत्ती, विजंते सोहणा जइ सहाया । चाद्वीन्छियभेदे, प्रशा०१ पद ।
जीव! तुम तो विहरसु, अथ नो संस विहरते ।। खंधंतर-स्कन्धान्तर-न० । एकस्मात् स्कन्धादन्यस्मिन् स्कन्धे,
ततो यदि तव भवतोऽस्ति विद्यते शक्तिः सामर्थ्य, विद्यन्ते स्था०४ठा०३०।
सन्ति शोभना भव्या यदि सहायाः गीतार्थादिसाधवः, जीवा. खंधकरणी-स्कन्धकरणी-स्त्री० । साध्वीनामुपकरणविशेषे, सा | ऽऽत्मन् ! ततो विहर पर्यट, अथेति विकल्पार्थे। नो नैव, ततः च" खंधकरणी अचउह-स्थवित्थडा वायविहयरक्रहा।"| शंस श्लाघय विहरत आगमोक्तविधिना चरत इति गाथास्कन्धकरणी च चतुर्हस्तविस्तरा समचतुरना प्रावरणस्य
र्थः ॥ ५॥ जीवा०२१ अधिक। वातविधूतरकणार्थ चतुष्पला (चतुःपुटीकृत्य) स्कन्धे कृत्वा | खंधमिरा-स्कन्धशिरा-स्त्री०। अंसधमन्याम, तं०। प्रवियते । बृ० ३ उ०। प्रव० । ध० ।
खंधणिवेस-स्कंधनिवेश-स्त्री०। सैन्यस्थापनपरिक्षानात्मिकायां खंधकुमार-स्कन्धकुमार-पुं० । स्वनामख्याते कुमारे, “ जंतेहिं
सप्तचत्वारिंशकलायाम, स०७४ सम। पीलिया वि" इत्यादि उपदेशमालागाथावृत्तौ स्कन्दकुमारः पञ्चशतपरिकरो निष्क्रान्त श्त्युतम् । ऋषिमएमले तु " पगणे
खंधदेस-स्कंधदेश-पुं० । स्कन्धानां स्कन्धत्वपरिणामपरिणपंचसया" इत्युक्तम् ।तत्कथमिति प्रश्ने, उपदेशमालावृत्तौ प्रव- ताना बुकिपारकास्प
तानां बुरूिपरिकल्पितेषु धादिप्रदेशात्मकेषु विभागेषु, ते चधज्याधिकारे पञ्चशतपरिकरितत्वमुक्तम् , ऋषिमएमले तु नि
| म्मास्तिकायादीनां भवन्ति । जी०१ प्रति०। प्रशा० । सूत्र। र्धाणाधिकारे एकोनपञ्चशतत्वमिति न कश्चिद्विरोध इतिखटप्पपस-स्कन्धप्रदेश-पुं०। स्कन्धानां स्कन्धत्वपरिणामपरि२४३ प्र० सेन० ३ उला।
णतानां बुरिपरिकस्पिताः प्रकृष्टा देशाः निर्विभागभागाः । खंधचढियविहार-स्कन्धचटितविहार-पुं० । निजशिष्यसाध्वं. परमाणुषु, जी०१ प्रति । प्रज्ञा० । सूत्र। सारुढाटने, जी।
खंधप्पनव-स्कन्धप्रभव-पुं०। स्थूडोत्पादे,"मूलामो संधप्पभा. | এন্ধাৰহানবমঘিামা
वो मस्स" दश. ए अ०१ उ०। अन्ने नणऽहम्माणी, निययानिप्पायनुज्जुयविहारी।। खंधमत-स्कन्धवत-त्रि। स्कन्धोऽस्यास्तीति । अतिशयितस्यूमे, नियसिस्सखंधचढिया, अमंति बहगामनगरम् ॥१॥ । वहुस्यूमे च । जी. ३ प्रति० । झा० । रा०। अन्ये पुनरपरे अहंमानिनोऽहंकारिणो निजकाभिप्रायोद्यक्त-खंघवीय-स्कन्धवीज पुं०। स्कन्धं स्थुडमिति प्रसिद्धमा (स्था०४ विहारिणः सुमतसुविहिताः निजशिष्यस्कन्धचटिताः स्व-| ठा०१०)वीज येषां ते स्कन्धवीजा। सलक्याविषु, खा०५
१७६ Jain Education International For Private & Personal Use Only
www.jainelibrary.org