________________
खंध प्रनिधानराजेन्द्रः।
खंघ टुप्फासो य जभो, भणिो " 'उकासपएसो' इत्यनन्तर- दिकृत्स्नस्कन्ध इत्यर्थः। विप्रदेशिकस्य त्रिप्रदेशिकापेकया क. गाथागतं संबध्यते। ततश्चाष्टस्पर्शस्य यतः "प्रज्ञापनायां" भणि- तस्नत्वात त्रिप्रदेशिकस्यापि चतुःप्रदेशिकापेक्षया कृतस्नत्वात उत्कृष्टप्रदेशिकः स्कन्धः । एष पुनरचित्तमहास्कन्धो यस्मा देवं तावद्वाच्यं यावत् कृतस्नं नापद्यत इति पूर्व द्विप्रशिकादिः चतुःस्पर्श इष्यते । तस्मादनयेवोत्कृष्टप्रदेशिकस्कन्धानां भेदसि- सर्वोत्कृष्टप्रदेशश्च स्कन्धः सामान्येनाचित्ततया प्रोक्ता इह तुसख्या पूर्वोक्तवर्गणामिश्राचित्तमहास्कन्धेभ्योऽन्येऽपि केचिदसं- र्वोत्कृष्टस्कन्धादधोवर्तिन एवोत्तरापेकया पूर्वपूर्वतरा मरुत्स्नगृहीताः पुदलविशेषा अद्यापि सन्तीति अख्यम,न पुनरेतावता स्कन्धत्वेनोक्ता इति विशेषः । “सेत्तं" इत्यादिनिगमनम् । सर्वोऽपि पुनसास्तिकायः संगृहीत इति भावः॥ ६४५। ६४६ ।।
थानेकलव्यस्कन्धनिरूपणार्थमाहविशेष प्रका० । श्रा०म०।
से किं तं अणेगदन्वियखंधे ?। अगदम्बियरबंधे तस्स अहवा जाणयसरीरनवियसरीरवइरित्ते दव्वखंधे तिवि
घेव देसे अवचिए, तस्स चेव देसे उपचिये, सेत्तं अणेगदहे परमत्ते । तं जहा-कसिणखंधे, अकसिणखंधे, अणे- |
निअरबंधे । सेत्तं जाणगसरीरभबिसरीरवतिरित्ते दबगदवियखंधे।
खंधे। सत्तं नोागमतो दव्वरबंधे। “अहवा जाणगेत्यादि" अथ वा अन्येन प्रकारेण शरी
"से किं तमित्यादि"। अत्रोत्तरम्-"अणेगदवियधस्येरजव्यशरीरव्यतिरिक्तो व्यस्कन्धविविधःप्राप्तः। तद्यथा-कृ.
त्यादि"अनेकाव्यश्चासौ स्कन्धति समासः। तस्यैवेत्यत्रानुब. स्नस्कन्धोऽकृत्स्नस्कन्धोऽनेकष्न्यस्कन्धः।
र्तमानं स्कन्धमात्र संबभ्यते, सतश्च तस्यैव यस्य कस्यचित से किं तं कसिणखंधे। कसिणखंधे सो चेव हयखंधेग- स्कन्धस्य यो देशो नखदन्तकेशादिमकणोऽपि चितो जीवप्रदेयखंधे० जाव उसनखंधे । सेत्तं कसिणखंधे ॥ शैविरहितस्तस्यैव देशः पृष्ठोदरचरणादिरूपचितो, जीवप्रदेश
याप्त इत्यर्थः । तयोर्यथोक्तदेशयोर्विशिष्टैकपरिणामपरिणतयो" से किं तमित्यादि " । अत्रोत्तरम-"कसिणक्वन्धर
यो देहास्यः समुदायः सोऽनेकरूव्यस्कन्ध शति विशेषः। सचेत्यादि "। यस्मादन्यो वृहत्तरः स्कन्धो नास्ति कृत्स्नः परि
तनमचेतनानेकरुव्यात्मकत्वादिति जावः । स चैवंभूतः सामपूर्णः स्कन्धः कृत्स्नस्कन्धः । कोऽयमित्याह-" सो चेत्यादि "
Oसुरगादिस्कन्ध एव प्रतीयते। यद्येवं तर्हि कृत्स्नस्कन्धादस्य स एव "हयक्खन्ध" इत्यादिनोपन्यस्तो हयादिस्कन्धः कृत्स्न
को विशेष इति चेद्? उच्यते-स किस यावानेव जीवप्रदेशानुगत. स्कन्धः । श्राह-यद्येवं प्रकारान्तरत्वमसिद्धं सचित्तस्कन्धस्यैव
स्तावानेव विवक्कितो, न तु जीवप्रदेशाव्याप्तनखाद्यपेक्वया, अयं संज्ञान्तरेणोक्तत्वात् । नैतदेवम्। प्रागसचित्तव्यस्कन्धाधिका
तु नखाद्यपेक्वयाऽपीति विशेषः। पूर्वोक्तमिश्रस्कन्धादस्य तर्हि को रात् तथाचाजिसन्नोऽपि बुद्ध्या निकृष्य जीवा एवोक्ताः,शह तुजी.
विशेष इति चेदू?, उच्यते-तत्र खड्गाद्यजीवानां हस्त्यादिजीवानां वाधिष्ठितः शरीरावयवलक्षणसमुदायः कृत्स्नस्कन्धत्वेन वि
च अपृथग्व्यवस्थितानां समूहकल्पनया मिश्रस्कन्धमुक्तम् । यक्षित इत्यतोऽभिधेयभेदात्सिद्धं प्रकारान्तरत्वमाययेवं तर्हि
अत्र तु जीवप्रयोगतो विशिष्टैकपरिणामपरिणतानां सचेतनाहयादिस्कन्धस्य कृत्स्नत्वं नोपपद्यते,तदपेकया गजादिस्कन्धस्य
व्याणामनेकजव्यस्कन्धत्वमिति विशेष इत्यलं प्रसङ्गेन । “सेत्तवृहत्तरत्वात् । नैतदेवम् । यतोऽसंख्येयप्रदेशात्मको जीवस्तदधि
मित्यादि" निगमनं, तदेवमुक्तो शरीरभव्यशरीरव्यतिरिक्तो ष्ठिताभ शरीरावयवा इत्येवंलकणः समुदायो हयादिस्कन्ध
सव्यस्कन्धः,
तणने च समर्थितो 'नोश्रागमतो' व्यस्कन्धविस्वेन विवक्षितो जीवस्य वा संख्येयप्रदेशात्मकभयात्सर्वत्र तु
चारः,तत्समर्थने च समर्थितो व्यस्कन्ध इति । अनु०। उत्ता स्यत्वात् गजादिस्कन्धस्य बृहत्तरत्वमसिद्धम, यदिह जीवप्रदे
दश । सूत्र० । प्रा० म०। प्राचा०।। शपुलसमुदायः सामस्त्येन वःत, तदा स्याङ्गजादिस्कन्धस्य
भावस्कन्धनिरूपणार्थमाहवृहत्त्वं,तच नास्ति, समुदायवृष्यभावात्, तस्मादितरेतरापेक्कया जीवप्रदेशपुलसमुदायस्य हीनाधिक्यानावात्सर्वेऽपि समुदा
से किं तं भावखंधे भावक्खंधे दुविहे पमत्ते। तं जहा-आगमतो यादिस्कन्धाः परिपूर्णत्वात् कृतस्नस्कन्धा अन्ये तुदूरं सचित्त
अ, नोश्रागमतो थासे किं तं मागमतो भावक्खंधे । जाणए स्कन्धविचारे जीवाधिष्ठितशरीरावयवसमुदायः सचित्तस्कन्धो नवनुत्ते सेत्तं आगमतो जावखंधे । से किं तं नोमागमतो ऽत्र तु शरीरात वुद्ध्या पृथक्कृत्य जवि एव केवलः कृत्स्नस्कन्ध
भावबंधे । एएसिं चेव सामाइअमाइयाणं छएहं अज्यशति व्यत्ययं व्याचक्षते । अत्र व व्याख्याने प्रेर्यमेव नास्ति, हयगजादिजीवानां प्रदेशतो होनाधिक्याभावेन कृतस्नस्कन्धत्वस्य
णाणं समुदयसमिइसमागमेणं आवस्सयं सुअखंधे जावखं. सर्वत्राविरोधादित्यलं प्रसङ्गेन । “सेतं" इत्यादिनिगमनम् ।
धेत्ति बभइ । सेत्तं नो आगमओ जावखंधे। सेत्तं जावखंधे ।। अथाकृतस्नस्कन्धनिरूपणार्थमाह
"से किं तमित्यादि।" अत्रोत्तरम्-"भावखंधे दुविदे" इत्यादि।
जावश्चासौ स्कग्धश्च भावस्कन्धः, नावमाश्रित्य वा स्कन्धो से किं तं अकसिणखंधे। अकसिणखंधे सो चेव दुपएसि
भावस्कन्धः। स च द्विविधःप्राप्तः। तद्यथा-आगमतश्च, नोप्रायाइ खंधेजाव अणंतपएसिए बंधे । सेत्तं अकासिणवंधे । गमतश्च । तत्रागमतः स्कन्धपदार्थज्ञः,तत्र चोपयुक्तस्तु तदुपयो“से कि तं मित्यादि।" अत्रोत्तरम्-"अकसिणखंधे सोचे- गित्वाद्भावस्कन्धः । नोआगमतस्तु एतेषामेव प्रस्तुतावश्यकनेत्यादि। न कृतस्नोऽकृतस्नः, स चासौ स्कन्धश्वाकृत्स्नस्कन्धो, दानां सामायिकादीनां षामामध्ययनानां समुदायः। स चैतेषां वियस्मादन्योऽपि वृहत्तरस्कन्धोऽस्ति सोऽपरिपूर्णत्वादकृतस्न- शकलितानामपितथाविधदेवदत्तादीनामिव स्यात्। अत उच्यतेस्कन्ध इत्यर्थः। कस्यायमित्याह-"सोचेवेत्यादि" स एव"दुप- समुदयस्य समिति रन्तर्येण मीलना, साच नैरन्तर्यावस्थापितादेसिपखधेतिपपसिए खंधे"इत्यादिना पूर्वमुपन्यस्तो द्विप्रदेशका | नां शमाकानामिव परस्परनिरपेक्वाणामपि स्यात, अत उच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org