________________
( ६६६ ) अभिधानराजेन्द्रः ।
खंभ
इन्बस्कन्धः। अनेकविधोक्तिभेदतोऽनेकप्रकारः प्रज्ञप्तः । तद्यथाहवस्कन्ध इत्यादि । इयस्तुरगः, स एव विशिष्टपरिणामपरिणतस्वात् स्कन्धो हयस्कन्धः। एवं गजस्कन्धादिष्वपि समासः । नवरं किंनरकिंपुरुषमहोरगादिव्यन्तरविशेषाः। (उसन चि) वृषभः कान्धर्वस्कन्धादीन्यधिकान्यप्युदाहरणानि दृश्यन्ते, सुगमामिन "सुपय विहगवानरबंधे सिकवितेत पक पयस्त्वाविको विखुरः चतुष्पविशेष वि हगः पक्की, वानरः प्रतीतः, स्कन्धशब्दस्तु प्रत्येकं द्रष्टव्यः । इह च सचित्तस्कन्धाधिकाराजीवानामेव च परमार्थतः सचेतनत्वा
सहमे सत्यपि दयादीनां संवन्धन जीवाच विवाितुराणीति संप्रदायः न च जीवानां कोप प्रत्येकमसंख्येयप्रदेशात्मकत्वेन ते
त्यस्तीत्वादिति हयस्कन्धादीनामन्यतरेकेनाप्युदाहरणेन सिम, कि प्रतोदाहरणाभिधानेति चेत्सत्यम् । किंतु पृथनिरूपं विजातीयं स्कन्धपत्याभिधानेनारमा द्वैतवादं निरस्यति, तथाऽज्युपगमे मुक्केतरादिव्यवहारोच्छेदप्रसङ्गात् । " सेवं" इत्यादि निगमनम् । अथाचितद्रव्यस्कन्धनिरूपणार्थमाह
से किं तं चित्ते दव्वबंधे ? अचित्ते दव्वक्स्बंधे अगबिदे पचचे । तं जहा - पुपए सिए तिपएसिए० जाब दसपएसिए, संविज्जपरसिए असं विज्जपरसिए तपए सिए, सेतं प्रचिते दधे ।
"से किं तं" इत्यादि । अत्र निर्वचनम् - "अविचरबंधे" - स्यादि । प्रविद्यमानचितोऽचित्तः, स चासौ अन्य स्कन्धश्वेति समालः प्रयमनेकविधः प्रकृप्तः। तद्यथा-द्विप्रदेशस्कन्ध इत्यादि । तत्र प्रकृष्टः पुत्रसास्तिकायदेशः प्रदेशः, परमाणुरित्यर्थः । द्वौ प्रदेशी निदेशिका वासी द्विमदेशिक स्कन्धः। पवमन्यत्रापि यथायोगं समासा "से" इत्यादि निगमनम् । अनु० ।
अथ मिश्रद्रव्यस्कन्धनिरूपणायाऽऽद
।
से किं तं पीस दव्यये हैं। मीसए दब्यक्तंचे प्रणेग विदे पछते तं जहा सेणार अग्गिमे संधे, सेणार मन्झिमेखंधे, सेणार पच्छिमे खंधे । सेतं मीसए दब्बखंधे । श्रयमपरोऽवितमदाद्द्रव्यस्कन्धः । सम्याक्यानार्थमाहलासमुग्यावगाएँ, चहहिं समएहिँ पूरणं कुधई । लोगस्स तेहिँ चैव य, संहरणं तस्स पडिलोमं ॥ ६४३ ॥ इह नियुक्तिगाथायां तहाचितिति" न केवलं मिश्रा तथा एकदेशेन समुदायस्य गम्यमानत्वादचित्त महास्कन्धब्ध नवतीति गम्यते । स चास्यां प्रस्तुतगाथायां योज्यते । कथमिति चेत् ?, उ
-प्रथितमास्कन्धः स प्रतिया किमित्याह-जैस वातल्या " दमं प्रथमे समये, कपाटमथ बोसरेत्यादि " केबलि समुद्रातम्यायेन विन सापरिणामवाचतुर्भिः समः बो कस्य पूरण करोति संरमपि प्रतिलोमं पान्मुखं तस्याविमास्कन्धस्य तेरे समय एवं च सत्यष्टौ समयान् कालमानेनासौ भवतीति ॥ ६४३ ॥
1
Jain Education International
खंध
नामाचादित्याशङ्कयाहजसग्यायसचि-तकम्मपोग्गलमयं महाखंधं । पर तस्समाभावो, हो मचिचो महासंघ ||६४४৷ जैनसमुदायः सचेतनजीवाधितत्वात्सवितः कर्मयो महास्कन्धस्तं प्रति समाधिस्तद्वच्छेत्यर्थः किमित्याहप्रस्तुतः पुल महास्कन्धोऽचितमदारका इति वति श्रवित्तविशेषणेन विशेभ्यो भवतीत्यर्थः । कुत इत्याहयतस्तत्समानभावः, उपलक्षणत्वात्तत्समक्षेत्रकालानुभावःरोग केवल समुद्रात चिंना कर्म्मपुङ्गलमय महा स्कन्धेन स मास्तुल्याः क्षेत्रकालानुभाषा यस्यासी तत्समकाल यः तत्र क्षेत्रं सर्वलोकलकणं, कालोऽष्टसमयमानः, अनुभावो चर्चगन्धादिगुणः । जयमत्र प्रावार्थ:-अनन्तानन्तपरमा सोपचितस्कन्धे वकुं प्रस्तुते यदि महास्कन्ध इत्येतावन्याच मेचोयते, तदा केबल समुद्रात गतोऽनन्तानन्तकम् पुलम स्कन्धोऽपि लभ्येत प्रस्तुतमहारकस्य केवलमुद्धाक
पुलमय महास्कन्धस्य च समानक्षेत्रकालानुभावत्वात् । तथाहि चतुर्थे समये द्वावपि लोक क्षेत्रं व्याप्नुतः, अनुसानथिकंकाल द्वापि तिष्ठतः वर्णपञ्चकमन्यद्य परसपाकस्पर्शचतुष्टय लक्षणगुणयुक्तौ द्वावपि भवतः । तदेवं महास्कन्ध इत्युके - ऽनन्तामन्तकर्मफलमयम हास्कन्धः केवलिसमुद्धात गतोऽपि सभ्येत तस्यापि प्रस्तुतमहास्कन्धे समानक्षेत्रकालानुभावत्वात् न च तेनेह प्रयोजनमतोऽचित विशेषखेन यच्छेदः किवते, जीवाधिष्ठितत्वेन किस तस्य सचेतनादिति॥६४४॥ अपात्र केचिदासम्बुकोसपरमो, एसो केई न चायमेगंतो ।
एष प्रस्तुतोऽचितमहारथा सर्वोत्कृष्टप्रदेश निर्वृतो नान्यः । अयं श्रीदारिकादिवगंत सर्वा अप्यभिधाय पर्यन्तं प्रोकोतो ज्ञायतेऽयमेव सर्वोत्कृष्ट परमाणु संख्याप्रचितो, न स्कन्धान्तराणि निवर्तते त ऊ सर्वाऽपि पुत्रविशेषाणां करोति माथः इत्येवं केचित् व्याचते नचायमेकान्तो नै सङ्गतमित्यर्थः यद्यस्मादुत्कृष्टप्रदेशः स्कन्धः प्रतियोग्युत्कृष्टप्रदेशस्कन्धान्तरापेक्षया प्रज्ञापनायामवगाहनास्थितिभ्यां चतुस्थानपतित उक्तः । तथा च तत्सुत्रम् - "उको सपए सिश्राणं भंते ! खंधणं केवइया पज्जवा पाता ?। गोयमा ! अणंता । से केण भंते! एवं पुष्यति । गोषमा ! उपसि उद्योपयसिस बंधस्स दबाए तुझे परदेशिकस्यैव प्रस्तुतत्वात् भोगाइ पहियाए चाहिए। तं जहा असं या सं भागही वा संग्रह वा अगुवा भागम्य वा संभागम्महिर वा गुणहिए या असंजगुणमहिए या चावपि वगंधरस० । अटुहिं फासेहिं खट्टारावर" ॥ अयं पुनरचितमहास्कन्धो ऽचि समदा स्कन्धान्तरेण सहाषगाइनस्थितियां य एष तो हायते एतस्मादपर एव के
ग्राह- ननु पुछता इह विचारयितुमुपक्रान्तास्ततश्च पुलमहास्कन्धोऽवेतन एव भवति, कि तस्याचिद्यत्वशेषविशे प्रज्ञापनो का उत्कृमदेशिकाः स्कन्धा इति किच-
।
कोसपरसो जम- पग्गहविचाणो ||६४५॥ अप्फासो य जो, भणिओ एसो य जं चउप्फासो ।
तिम्रो पोम्गल-भेया संति चि सदेयं ॥ ६४६ ॥
For Private & Personal Use Only
www.jainelibrary.org