________________
खंदग अभिधानराजेन्द्रः।
खंध णमंसइ,वंदित्ता णमंसिता एवं बयासी-एवं खल देवाण- शिष्यबुद्धि प्रापिता इति तदनुयोगः तेषामाचार्याणां संबन्धीति प्पियाणं अंतेवासी खंदए णाम अणगारे कालमासे का
व्यपदिश्यते । अपरे पुनरेवमाहुः-न किमपि भुतं दुर्मिकक्षा
दनेशत्, किन्तु तावदेव तत्काले श्रुतमनुवर्तते स्म, केवममन्ये लं किच्चा कहिं गए कहिं उबवम्मे । गोयमादि, समणे
प्रधाना येऽनुयोगधराः ते सर्वेऽपि उर्जितकालकवीकृताः, नगवं महावीरे भगवं गोयमं एवं बयासी-एवं खल गो
एक एव स्कन्दिप्रसूरयो विद्यन्ते स्म,ततस्तै भिकापगमे मधुरायमा ! मम अंतेवासी खंदए हामं अणगारे पगइलहए। पुरि पुनरनुयोगः प्रतित ति माथुरी वामना ब्यपदिश्यते,मनु नाव से णं मए भन्भणमाए ममाणे सयमेव पंच महब्बया
योगश्च तेषामाचार्याणामिति । नं० येन (स्कन्दिलाचार्येण) बम. इं आरुहेत्ता तं चेव सवं अवसेसयं नेयवं. जाव भा
थुरायां देवनिर्मितस्तूपे पक्षकपणेन देवतामाराभ्य जिनजद्रक
माभ्रमणदेहिकामक्कितपुस्तकपत्रत्वेन श्रुटितं भझं महानिशीथं लोइयपमिकंते समाहिपत्ते कालमासे कालं किच्चा सन्धितमाती कल्प। स्थूणानगर्यामेकस्यैवाचार्यस्य शिष्याअच्चुए कप्पे देवत्ताए उववएणे, तत्य णं अत्यंगश्याणं णां पुष्पमित्रादीनामष्टानामन्यतम एवमेते त्रयः स्कन्दिलाचार्याः देवाणं वाचीसं सागरोवमाईनिई पएणत्ता, तत्थ णं खंद
संभाव्यन्ते, तत्त्वं पुनः पुरातत्त्वविद्भिः स्वयमूहह्यम् । म्यास यस्स वि देवस्स वावीसं सागरोवमाई ठिई पएणत्ता, से गं |
च दशपूर्वी, युगप्रधानप्रवरश्च । कल्प०८कण ।
खंध-स्कन्ध-पुं० । स्कन्दन्ति शुष्यन्ति कायन्ते च पुण्यन्ते पुकभंते ! खंदए देवत्ताओ देवलोयाओ प्राजक्खएणं नव
लानां चटनेन विचटनेन चेति स्कन्धा पृषोदरादित्वाइपनिय. कलएणं ठिइक्खएणं अणंतरं चर्य चइत्ता कहिं गमिहिति
तिप्रव०१ द्वार। “कस्कयोनाम्नि" ८।२।४ति स्कमागकहिं नववजिहिति। गोयमा! महाविदेहे सिज्झिहिति, स्य सः । प्रा०२ पाद । पुत्रप्रचयम्पेषु, भा०पू०१०। बुझिहिति, मुच्चिहिति, परिनिव्वाहिति,सम्बदुक्रवाण
अणुसमुदायषु, स्था०१ठा० १ उ०। मंतं कारहिति । बंदओ सम्मत्तो। जश्श०१०ज्ञा।
निक्केपःस्वंदग्गह-स्कन्दग्रह-पुं० । उन्मत्तताहेती स्कन्ददेवकृतोपनवे,
से किं तं बंधे। खंधे चनबिहे पपत्ते । तं जहा-नामजं०२ वक्क० । ज्वरविशेषे, भ० ३ श०६ उ०।
खंधे, उवणाखंधे, दम्वखंधे, नावखंधे, नामढवणामो पुलस्वंदपह-स्कन्दमह-पुं। स्कन्दः स्वामी कार्तिकेयस्तस्य महो | जणि आएकमेण नाणि अन्यायो। महिमा पूजा। प्राचा०२ श्रु.११.२०० । कार्तिकेयोत्सबे,
अथ किं तत् स्कन्ध इत्युच्यते?,इति प्रमे निर्वचनमाद-"ये भ०९ श०३३ २० । विपा।
चउब्धिहे" इत्यादि । भत्रनामस्कन्धम् प्रावश्यकसूत्र स्थापबंदसिरी-स्कन्दश्री-स्त्री० । शालाटव्यां चोरपस्ख्यां विजयस्य |
नास्कन्धप्रतिपादकसूत्रं नामस्थापनावश्यकप्रतिपादकसूत्रम्या
स्याऽनुसारेण स्वयमेव भावनीयम् । सेनापतेर्यायाम, विपा. १ श्रु. ३ म०। (भग्गसेण' शब्दे
(कव्यस्कन्धः) प्र० भागे ७०१ पृष्ठे कथा) बंदिन-स्कन्दिन-पुं० । खनामख्याते प्राचार्य, तेन मथुरायां
से किं तं दबखंधे । दलक्खंधे ऽविहे पल्मने । जहासंघमेलापकं कृत्वा शास्त्रवाचनाऽनुगमिता । ग.१ अधिग।
आगमतोम,नोआगमतो आसे किंतं आगमो दबक्संव। जेसि इमो अणुप्रोगो, पयर अजावि भचभरहम्मि। प्रागमतो दबक्खंधे जस्स णं खंधेत्ति पयं मिक्स्वितं, सेसं बहुनयरनिग्गयजसे, तं बंदे खंदिलायरिए ॥३७॥ जहा दवावस्सए तहा जाणिव्वं, नवरं स्वधाभिन्नावो जार। (जेसिमित्यादि ) येषामयं श्रवणप्रत्यक्षत उपलज्यमानोऽनु
से किं तं जाणियसरीरनवियसरीरवशरित्ते दबखंधे।। योगोऽचापि अर्बजरते वैतात्यादर्वाक प्रचरति व्याप्रियते, तान् जाणियसरीरजवियसरीरवशरित्तेदव्वखंधेतिविधे परणचे। स्कन्दिलावार्यान् ,सिंहवाचकसूरेशियान बहुषु नगरेषु निर्गतं तं जहा-सचित्ते अचित्ते, मीसए । प्रस्तं यशो पेषां ते बहुनगरनिर्गतयशसः,तान,वन्दे । अथ येषाम
द्रव्यस्कन्धसूत्रमपि नव्यशरीरद्रव्यस्कन्धसूत्र यावद्दम्यावनुयोगोऽर्द्धभरते व्याप्रियमाणः, कथं तेषां स्कन्दिलनाम्नामा
श्यकोक्तम्यास्याऽनुसार] नावनीयम । प्रायस्तुल्यवकण्यत्वाचार्याणां संबन्धी ? उच्यते-रह स्कन्दिलाचार्यप्रतिपत्तौ पुषम
दिति। "सेकिं तं जाणयसरीरजवियसरीरवहरिते दम्वसंधे"? सुषमाप्रतिपन्थिन्यास्त मतसकल शुभभावप्रसनैकसमारम्भायाः
इति प्रो निर्वचनमाह-" जाणगसरीरभवियसरीरवरिते सुषमायाः सहायकमाधातुं परमसुहृदिव द्वादशवार्षिकं दुर्मि
दबखन्धे तिबिहे पन्नते" इत्यादि । शरीरभव्यशरोरव्यतिरिक्षम उदपादिः तत्र चैधरूपे महति दुर्भिके भिकानाभस्यासंभ
काव्यस्कन्धविविधः प्राप्तः। तद्यथा-सचित्तोऽचिसो मिश्रः। बात अवसादतां साधूनामपूर्वार्थग्रहणपूर्वार्थस्मरणश्रुतपरावर्त
तत्राद्यभदं जिज्ञासुः पृच्चतिनानि मूत्रत एवापजग्मुः, श्रुतमपि चातिशायि प्रभूतमनेशत्। -
से किं तं सचित्ते दबवंधे। सचित्ते दमखंधे भणेगबिहे ङ्गोपाङ्गादिगतमविभावतो विप्रनष्टं तत्परावर्तनादेरभावात,ततो द्वादशवर्शनन्तरमुत्पन्ने महति सुभिक्षे मथुरापुरि स्कन्दिलाचा
पसत्ते। तं जहा-हयरबंधे गंधवखंधे उसजवंधे, सेर्स यंप्रमुखश्रवणसंधेनैकन मिलित्वा यो यत्स्मरति स तत्कथयती- सचित्ते दमखंधे। स्येवं कालिकश्रुतपूर्वगतं च किञ्चिदनुसंधाय घटितं, ततश्चैतत् __ "से कि तमित्यादि" अत्रोत्तरम-"सचित्तदम्बबंधे मतेमपुरापुरि संघटितम् अत ध्यं वाचनामाथुरीत्यनिधीयते ।साच गविहे पाते" इत्यादि । चित्तं मनो विज्ञानमिति पर्यायाः सह तत्कालयुगप्रधानानां स्कन्दिनाचार्याणामभिमता,तेरेव चार्थतः । चित्तन वर्तत इति सचित्तस चासो द्रव्यस्कन्धनति सचिच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org