________________
खोवसमिय
अभिधानराजेन्छः।
खंडप्पवायगुहा
योदानमाभोपभोगभोगवीर्यसम्धयः समक्त्वं सम्यग्दर्शमंचारि- खंजण-खञ्जन-खजि भावे ल्युत् । विकलगती, कर्तरि ल्युः । चंब सामायिकच्छेदोपस्थापनीयपरिहारविशुक्षिकसूरमसंपरा- स्वनामन्याते पकिभेदे, नियां की। बाबा दीपमल्लिकामले, यलकणं संयमासंयमोद्देशविरतिरूप श्त्येते अधादश भेदास्तृ- | जी०३ प्रति० । प्रा. म. जं. रा. स्था०।०।०। तीयेकायोपशमिके भावे जवन्ति। तथाहि-कानचतुष्कमकानत्रि- बर्क सूर्य वा प्रसतो राहोः कृष्णपुलानां पदे, चं०प्र०२० कं च यथास्वमाचारकस्य मतिकानावरणादिकर्मणः शायो- पाहु । सू०प्र०ादीपकनिकासमाने, स्था०४ डा०२ उ०। पशामक पवनवति । दर्शनत्रिकं तु बकुर्दर्शनावरणादिकायो
विकाया-खंजणाज-खञ्जनाज-स्त्री० । बम्जनं दीपमल्लिकामल,त. पशमिके दानादिकाः पुनः पश्च सन्धयः, अन्तरायकर्मक्षयोपशमे भवन्ति । ननु दानादिलब्धयः पूर्व कायिकभाववर्तिन्य उक्ता,
स्य यो वर्णस्तबदामा यस्य तथा। कृष्णवर्षे,भ०२२श०६उ०। शह तु कायोपशमिक इति कर्षन विरोधः। तदेवम् । अनिमात खंजरीम-खजरीट-पुं०1श्री बम्ज इव ऋच्चति ।'ऋ' याऽपरिकानात् । दानादिलब्धयोहि द्विधा प्रबम्स्यन्तरायकर्मणः गती। कीटन् । बम्जनविहगे, खियां जातिवात की । वाच। कयसभविन्यः, कायोपशमसंभविन्यश्च। तत्र याः कायिकाः पूर्व- प्राचा मुक्तास्ताः क्षयसंभूतत्वेन केवलिन एव भवन्ति । यास्त्विह कायो. खंड-खएम-पुं० । भागे, अंशे, आ० घू०१०। उभयोः पर्वपशमिक्य उच्यन्ते ताःकयोपशमसंभूताःगमस्थानामेव भवन्ति । देशसहिते श्ख ण्डादौ, नि० चू० १५ उ० । अपरिपूर्णे, वि. सम्यक्त्वमपिकायोपशमिकं दर्शनसप्तककयोपशमे, चारित्रचतु. पा० १ ० १ ० । वनसमूहे, स्था०२० ३ ० । कंतु चारित्रमोहनीयक्षयोपशमे संयमासंयमश्चाप्रत्याख्यानावर- अनेकजातीयवृक्षसमूहे, जी० ३ प्रति० । शर्करायाम, (जं०) णकषायमोहनीयक्कयोपशमे इति। प्रव०२११ द्वार कर्मसूत्रा गुरुविकारे, जं.२ वक्ष०ाक्षुरसविकारसंस्कारे, उत्त० ३४ उत्ता('भावे खोवसमिए,दुवालसंगपिहो। सुयनाणं' श्त्या- भ। देशविशेषभाषया लवणे, प्रौ० । बिस्लवणे, कर्मणि दि 'मोक्वशब्दे' व्याख्यास्यामि) दयावलिकाप्रविष्टस्यांशस्य घम् । बरिमते,
त्रिवाचन विरोधिते, नं०। कयेण शेषस्य तूपशमेन निर्वृत्तं कायोपशमिकम् ! उदयावसि
खंडकाम-खएककर्म-पुं० । अबम्स्यधीशचण्डप्रद्योतमन्त्रिणि, काप्रविष्टस्यांशस्य कये सति शेषस्य प्रमच्छन्ना रिवानुद्रका
व्य०१० । सएम व कर्णः कन्दो यस्य (सकरकंद) वस्था उपशमः,तेन निर्वृत्तमौपशामिकमासम्यक्त्वभेदेना। अधुना क्षायोपशमिकं सम्यक्त्वमाह
प्राचुनेदे, वाचा
खंडखंग-खएमखएमक-जा चतुर्भिःखएडकैरेका रज्जुः पजो उ नदिमे खीले, मिच्छे अणुदिनगम्मि उपसंते ।।
रिकल्पिता,ततो रज्जुचतुर्थभागवात खराडकं (सोक रज्जुपादे, संमीभावपरिणतो, वेयंतो पोग्गले मीसो॥
प्रव०१४३द्वार।(चतुर्दशरज्ज्वात्मकस्य लोकस्यासत्कल्पनयस्तु उदीम उदयावमिकाप्रविष्टे मिथ्यात्वे कोणेऽनुदयप्राप्ते या खएमकपरिभागो 'लोक' शम्दे दर्शयिष्यते) दीर्घवैतात्यपचोपशान्ते उपशान्तं वा सन् किचिम्मिथ्यास्वरूपतामपनीय वंतत्ररतैरवतवर्षयोःकधादिषु गन्धिलावतीपर्यन्तषु विजयसम्यक्त्वरूपतया परिणतं किश्चिन्भिध्यात्वरूपमेव सन् भस्म- केशेषु सन्ति तेषां तृतीयं कूट खण्डकनामकम् । स्थाए ठा स्कृन्नाग्निरिवानुकावस्थाप्राप्त तस्मिन् तथारूपे सति पुमान् खंडण-खएकन-नाखडि' भावेल्युः। देशतो जाने, ज्ञा०१ श्रु० सम्यक्त्वरूपान् वेदयमानः सम्यम्भाषपरिणतःस मिश्रकायोप-
निराकरणे। भावे यच । वाचवि शमिकसम्यगृहाष्टिः सम्यक्त्वरूपधर्मनिर्देशप्रक्रमेऽपि धर्मिणो स्त्री०नि०१०।"विराहणा खंडणा भंजणा य एनिर्देशो धर्मधामणोः कथञ्चिदभेदस्यापनार्थमेवं पूर्वत्र परत्र च
गट्ठा ।" नि० ५.१ ३० । भावनीयम् । बृ०१०। श्रा० । विशे० । दशा कपश्योपशमश्व वयोपशमौ,ताज्यां निकायोपशमिकम् । अवधिकानादि
खंकदेगसिया-खएमदेवकुलिका-स्त्री० । द्वादशवत नाकसं-- भेदे, न० स्था। लिपा० । (मत्र हेतुः 'मोहि 'शम्दे अस्मिन्नेव
स्वादसकयन्वे, ध.२ अधिक । तत्स्थापना च प्र० भा०४२० जागे १३० पृष्ठे उक्तः)
| पृष्ठे पाण्या। (सपपत्तिःश्रावकवतव्याख्यातोऽबसेया) खंखर-खतर-पुं० । वृक्षप्रेदे, (पलास) इति स्याते "खंखरप- खंगपट्ट-खएडपट्ट-पुं० । खाएमोऽपरिपूर्णः पट्टः परिधानपहो लासमझे सयं सयं भूसिरीपासनाहो अत्यद तत्थ पुरोदेवं यस्य स पूतानिध्यसनाभिभूततयाऽपरिपूर्णः परिधानं प्राप्तःस वंदेह ।" ती०५३ कल्प।
खएकपः । चूतकारे, अन्यायव्यवहारिणि इत्यन्ये । विपा०१ खंखुणग-खानक-पुं०। बालक्रोमोपकरणविशेष, प्रा०म०वि० श्रु०१०। धूर्त, विपा०१७०१०।। खंगार-खार-पुं० । नृपविशेषे ती०। यो जयसिंहदेवेन मा-खंम्पाणा-खंगपा (प्रा)णा-स्त्री०। धूर्ताख्यानं ! पयरितः "गुज्जरधराए जयसिंहदेवेणं खंगाररायं हणिता सज- स्त्यां पञ्चशतधर्तस्वामिम्यां स्वनामख्यातायां खियाम, नि० यो दंडाहिवो ठाविओ"। ती०५कल्प। विक्रमादेकादशशतके । चू०१०। (अस्याः कथा धूर्तास्याने) जाते गुर्जरधरिच्या राजनि, ती०५ कल्प।
खंमप्पवायगुहा-खएमप्रपातराहा-स्त्री वैताख्यगुहायाम, यया खंगारगढ-खङ्गारगढ-न। जीर्णपुगें, (जूनागढ) ति स्याते।
चकवी अनार्य केत्रात स्वकेत्रमागचाति। स्था०९ ठा०1"वं. ती०५ कल्प।
उप्पवायगुदाणं अट्ठ जायणाई उम्दं उच्चत्तणणं । " स्था०७ खंज-खच्च-न० । (खोमा) पादविको, स्था०५ ठा। श्यामी
ठा० । एवं धातकीखपडे पुष्कराद्धे च प्रत्येकमष्टषष्टिताभूते सकटचक्रान्तर्गतलोहदएकोपरिघृतादिसिक्कसणादिबन्धने, सांप्रमाणम । यथा-गिरिविस्तारायामा हादशयोजनविस्ताउत्त• ३४ अा। वार्ये का, एल्वा सञ्जकः । तत्राणे, वाच।। राप्रयोजनोच्या भायतचतुरससंस्थामा विजयद्वारा गण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org