________________
(६८२) अभिधानराजेन्ः |
पायगुहा
द्वारा कपाटपिहिता बहुमध्ये हियोजनान्तराज्यां श्रियोजनविस्ताराभ्यामुनिमग्नानिधानायां नयां मुक्ता २ ग०३ उ० | स० ॥ जं० । (तत्र भरतचक्रिगमनं 'जरह' शब्दे ) मप्यवाय गुहाकूड स्वयमप्रपातगुहाकूट न० 1 बण्डप्रपातगुहाधिपदेवनिवासभूतं कूटं खण्डप्रपात गुहाकूटम् । बैताव्यकूटानां तृतीयेषु कटेषु जं०] १० स्था
भेषखएडभेद मोहरडादेखि यथा म एमस्येव स्था० १० ०) लजायमानेव्यभेदे भ० ५ ० ४ उ० । सूत्र० प्रा० ।
खंगरक्स - स्वएमरक -पुं० पाशिके, रा० ज्ञा० आहिएडके, बृ०२ उ० । शुक्रपाले, प्रश्न०३ श्राश्र० द्वार । उपा० क पिल्यास शक्तिकेषु आयकेषु के समुद श्रश्वमित्रनिह्नवः प्रतिबोधितः । विशे० प्रा० क० आ० म० ॥ श्र० चू० ।
माय-खए मजेद - पुं० । 'खंमभेय' शब्दार्थे, स्था० १० ठा०| खंडितए-खएमयितुं अव्य० देशतो भकुमित्यर्थे उपा० २
अ० । ज्ञा० ।
संकिय खरिदक- पुं० बाचे, विशे० उ० करो त्रि० । वाच० ।
मित्र देशो मझे, च०२ अधि० प्रा० ० ग०] सर्व
-
भझे " खंडिनविराहियाणं मूलगुणाएं उसरगुणाणं । " श्रावर ५ अ० । बिन्ने, द्विधाकृते च । "ज्ञातान्यासंग विकृतेः, खरिमतेर्ष्या कषायिता" इत्युक्तणायां स्त्रियाम्, स्त्री० । वाच० । भियगण - खटकतगण पुं० गते, श्री० । खंमियविरण- खमितविहीन - त्रि० छात्ररहिते, नि० १ वर्ग । मी-खमी श्री मिश्र, गौरा की मुझे प्राकारचित्ररूपायां छिण्डिकायाम्, झा०१ श्रु० २ श्र० । बृ० । नश्यतरनिर्गमापद्वारे, झा० १ ० १८ श्र० । स्वत-कान्त वि० काम्यति कम करोतीति ज्ञान्तः बहुलवच नात्कर्तरि निष्ठा । कमागुणप्रधाननिक्की, दश० १० प्र० । श्रा० नृ० । नि० चू० । द्वा० । क्रोधविजयिनि, दश०२ श्र० । झा० । कमायुक्ते, ग०२ अधि० । प्रश्न० । सूत्र० श्रालोचनादानयोग्ये, व्य० १ उ० | कान्तो नाम कमायुक्तः स कस्मिँश्चि प्रयोजने गुर्वादिभिः खरपरुषमपि जणितः सम्यक्प्रतिपद्यते यदपि च प्रायश्चित्तमारोपितं तत्सम्यग् वहति । श्राह च-तो श्रयरिहिं, फरुसं प्रणिश्रो वि न कलेति । ” स्था० ८ ठा० । ( खतपुत्तस्स 'नक' शब्दे प्र० प्रा० ७५६ पृष्ठे कथा ) खंतलक्ख - दान्तलक्ष्य-न - न० । वृद्धव्याजे, वृद्ध वेषधारणेन, स्व
I
रूपप्रच्छादने, बृ० १ उ० । संताप - शास्यादियुत वि० कमामाईवार्जयसंगोषसम न्विते, पो० ६ विष० ।
संति-शान्ति स्त्री आक्रोशादिश्रवणेऽपि कोधाया० २७ द्वा०] दशol पो० । पञ्चा० । जं० पा० । उप्त० । शक्तस्याऽशक्त स्य वा सहनपरिणामे सर्वथा कोधविवेके ध०३ अधि । आव० । उत्त० । ज्ञा० । स्था० । श्राव० ।
परुषभाष
यदि सहने उ०प्र० कोचोदयनिरोधे, श्री० । कषायो
Jain Education International
खंद
पशमे, दर्श० । तितिक्कायाम, ध० ३ अधि० । कान्तिश्च प्रथमः श्रमणधर्मः । स० ए सम० । स्था० । शुक्लध्यानस्य प्रथममात्रम्बनम् । स्था०४ ठा० १ ३० । कान्तेः फलम् । “खंतिए णं भंते! जीव किं जणय ? | खंतिए णं परीसहे जणयह।" हे जगवन्! क्षात्या क्षमया कृत्या जीवः किं फलं जनयति । तदा गुरुराह--शिब्य ! क्षमया परीपहान् जनयति, क्षान्तिः क्रोधनिग्रहस्तदनन्यस्वात् त्रयोदश्यां गौण्यामहिंसायाम्, उत्त० २६ अ० प्रश्न० महादौ वचनान्तिधर्मशान्तिरनन्तरम् ।
अनुष्ठानं च वचनानुष्ठानात्स्यादसम् ।। ६ ॥ उपकारापकाराज्य, विपाकाद्वचनात्तथा । धर्माच समये शान्तिः, पञ्चचा हि प्रकीर्तिता ॥ ७ ॥ (इति) रह दीक्षायामादी प्रथमं वचनान्तिः अनन्तरं धर्मक्कान्तिर्भयति । अनुष्ठानं च वचनानुष्ठानादध्ययनाद्यभिरशिक्षादनम्रं सम्मयीभावेन स्पर्शाप्ती सत्यामसङ्ग स्था त् ॥ ६ ॥ ( उपकारेति ) उपकारेण कान्तिरुपकारिप्रोक्तदुर्दचनाद्यपि समानस्य अपकारण कान्तिमाहमा नस्यापमपकारी भविष्यतीत्याशयेन कमां कुर्वतः। विपाका बेह परलोकगतानर्थपरम्परालक्षणादालोच्यमानात् कान्तिविपाकान्तिः । तथा वचनात्क्षान्तिरागममेवावलम्बनीकृत्योपरित्यादिनैरपेदये कमां कुर्वतः धर्माचात्मशुद्धस्वनाव लक्षणाञ्जायमाना कान्तियन्दनस्येव शरीरस्य दाहादिषु सौनादिस्वधर्मकल्पापरोपकारिणी सहजास्त प्रविकारिणी । एवं पञ्चधा तान्तिः समये प्रकीर्तिता । यदुक्तम्-" उपकार्यपकारिविपा-कवचनधर्मोत्तरा मता कान्तिः " इति ॥ ७ ॥ द्वा० २७० द्वा० ।
खंतिखम - क्षान्तिक्षम त्रि० । क्षान्त्या क्षमया क्षमते न त्वसम
तया यः सः कान्तिकमः कल्प० ५ ऋण। जं० ॥ भ० सत्यामपि शकी तितिकी, "कोहनिमाहां खेती अलमास वि अस्स खमाकरणे सामत्थमत्थि सो खंतिए खमो भवति, "ग्रह या तिमो कमाया आधार इत्यर्थः । नि० चू० १० उ० । खंतिखमणया क्षान्तिक्षमणता स्त्री० कान्या कम्यत इति कातिक्रमणः कान्तिग्रहण समार्थ समर्थोऽपि क्षमत इति । कान्तिक्षमणस्य भावस्तत्ता । शकस्यापि सहने,
स्था० १० ठा० ।
-
खंतिजुग- क्षान्तियुत त्रि० मान्विते कर्म० १ कर्म० । । खंतिप्पहाण - क्षान्तिप्रधान पुं० । कान्तिः कमा प्रधाना सारभूता यस्यान्ति मासारे, पा खंतिमं जयरय - कान्तिसंयमरत त्रि० विनि, दश० ४ श्र० ।
धानसंयमासे
खंतिसूर झान्तिमूर पुंग कमाधीरे घरमे "ति अर डंता " कान्तिशूरा भईन्तो महावीरवत्। स्था० ४ ठा० ३ उ० ।
संथा० ।
खंद-स्कन्द-पुं० स्कन्दते उत्प्लुत्य गच्छति, श्रच् ! वाच० । “शुष्ककन्दे वा " || २ | ५ | इति स्कस्य वा खः । प्रा० २ पाद । स्वामिकार्तिकेये, श्राचा० २ ० १ श्र० २ उ० । अनु० । जं० ॥ भ० । जीवा० । नि० ० रा० । पात्रालकग्राम वास्तव्ये ग्रामकूट
1
For Private & Personal Use Only
www.jainelibrary.org