________________
खश्य
(६९) निधानराजेन्सः।
खोवसमिय अत्र तु दर्शनावरणाएरमोपेक्षा इति विशेषः। वेदनीय विधा-प्री. दिश्य साम्प्रतं पुनः समुदितप्रकृत्यष्टककयनिष्पन्नानि सामान्यतो त्युत्पादकं सातम, अप्रीत्युत्पादकं वसातम् । तत्क्षयापेवास्तु यानि नामानि भवन्ति तान्याह-(सिके इत्यादि) समस्तप्रयोजकीणसातावेदनीयादयः शब्दाःसुखोनेयाः,नवरमवेदनो वेदना- नत्वात् सिकः,बोधात्मकत्वादेव वुद्धः, वाह्याच्यन्तरग्रन्थिबन्धनरहितः,सच व्यवहारतोऽल्पवेदनोऽप्युच्यते। ततः प्राह-निर्वेद- मुक्तत्वान्मुक्तः,परि समन्तात् सर्वप्रकारैःनिर्वृतः सकासमीहिनोपगतः सर्ववेदनः,सच पुनः कालान्तरजाविवेदनोऽपि स्यादि- तार्थलाभप्रकर्षप्राप्तत्वात् शीतीनुतः परिनिवृतः, समस्तसंसात्याह-कीणवेदनोऽपुर्न विवेदनः। निगमयमाह-(सुभासुभवेत्र- रान्तं कृत्वाऽन्तकृदिति, एकान्तेनैव शारीरमानसपुःखप्रहाणात णिज्जकम्मविप्पमुक्के ति)। मोहनीयं द्विधा-दर्शनमोहनीय,चा- सर्वपुःखप्रहाण शति । (सेत्तमित्यादि) निगमनद्वयम्। उक्तो द्विरित्रमोहनीयं च । तत्र दर्शनमोहनीयं विधा-सम्यक्तमिश्रमिथ्या- विधोऽपि क्षायिकः। अनुगपं.साकायिकनावगुणश्चतुद्धा तयवनेदात् । चारित्रमोहनीयं च द्विधा-क्रोधादिकषायहास्यादिनो- था-क्कीणसप्तकस्य पुनर्मिथ्यागतगमन कीणमोहनीयस्यावश्यंभा. कषायभेदात् । तत एतत्वयसंनधीनि सूत्रलिखितानि कीणको. विशेषघातिकर्मकयः कीणघातिकर्मणोऽनावरणशानदर्शधादीनि नामानि सुबोधान्येव, नवरं मायामोभी प्रेम,क्रोधमानी नाविर्भावापगताशेषकर्मणोऽपुनर्भवस्तथाऽत्यन्ति फैकान्तिकानां तु द्वेषः। तथाऽमोहोऽपगतमोहनीयकर्मा,स च व्यावहारिकैरल्प
वाधः परमानन्दलकणः सुखावाप्तिश्चेति। श्राचा०१ श्रु०२० मोहोदयोऽपि निर्दिश्यते । अत पाह-निर्गतो मोहानिर्मोद,स
१००। गुणशब्दभवं कायिकं त्रिविधस्यापि दर्शनमोहनीयस्थ च पुनः कालान्तरभाविमोहोदयोऽपि स्यादुपशान्तमोहवत्तव्य
कयेण निर्मूलमपगमेन निवृत्तम् । सम्यक्त्वस्य तृतीयभदे,नं। बच्छेदार्थमाह-क्षीणमोहोऽपुनर्नाविमोहोदय इत्यर्थः । निगम
उत्त० ।
निध०। पं० सं०। दर्श०। कर्म। यति-मोहनीयकर्मविप्रमुक्त इति । नारकाद्यायुष्कभेदेनायुश्चतुर्दा। तत्कयसमुद्भवानि च नामानि सुगमानि,नवरमविद्यमा
खादित-त्रि० । भकिते, आव०४०। (कायिकसम्यक्त्वनायुकोऽनायुकस्तद्भविकायुःक्षयमात्रेऽपि स्यादत उक्तम्-नि
स्यान्या व्याख्या 'सम्मत्त' शब्दे विलोकनीया) रायुष्कः। स च शैलेशी गतः किश्चिदवतिष्ठमानायुःशेषोऽप्यु- खर-खदिर-पुं०(खयर इति ख्याते वृकोदे,तस्य सारे स्थितत्वापचारतः स्यादत उक्तम्-वीणायुरिति । आयुःकर्मविप्रमुक्त इति
तथात्वम् । इन्द्र,शत्रुहिंसकत्वात्तथात्वम् । न आकाशे दीर्यते इ. निगमनं, नामकर्मसामान्येन शुभाशुजभेदतोद्विविधम, विशेष
धापूर्तकारिभिर्यतः 'X' अपादाने किरन् । चन्छ,वाचा खदिरे तस्तु गतिजातिशरीराङ्गोपाङ्गादिभेदादू हिचत्वारिंशदनेदाः
मध्यगुरुत्वम् । आचा०१७०२ अ०१ उ०। "खश्रो होइ दुमो अस्थानान्तरादवसेयाः,तह तत्क्षयनाबीनि कियन्ति नामानि ?
खयरो खयरो वा" । प्राचा०१ श्रु०५ अ०१ उ०। खादिरं “वाsभनिधत्ते-( गश्जाइसरीरेत्यादि) इह प्रक्रमानामशब्दो य-|
व्ययोत्खातादावदातः"८१६७॥ इति प्रात्वमा प्रा०१ पाद । थासंभवं द्रष्टव्यः, ततश्च नारकादिगतिचतुष्टयहेतुचूतं गतिनाम, एकेन्द्रियजातिपञ्चककारणं जातिनाम, औदारिकादिश
| खहरवण-खदिरवन-नामथुरातीर्थे द्वादशवनानां खदिरखने रीरपञ्चकनिबन्धनं शरीरनाम, औदारिकवैक्रियाहारकशरीर- सप्तमे, ती०१ कल्प। त्रयाङ्गोपाङ्गनिर्वृत्तिकारणमझोपाङ्गनाम, काष्ठादीनां लाक्षादिद्र-खरोक्षग-10 | सरस्टादौ, महा०७ अ । व्यमिव शरीरपञ्चकपुमलानां परस्परं बन्धहेतुः बन्धननाम,ते. पामेव पुलानां परस्परबन्धनार्थमन्योऽन्यसानिध्यलकणसं
खउड-खपुट-पुं०। विद्यासिद्धाचार्यभेदे, प्रा० म०प्र० । प्रा० घातकारणं काष्ठसन्निकर्षकृत्तथाविधकर्मकर इव संघातनाम,
कानि० चूछ । (कथाऽस्य 'विज्जा' शब्द) कपाटादीनां लोहपट्टादिरिवौदारिकशरीरास्थिपरस्परबन्धविखउर-इन-धान अचानने,दिवादि आ०अक० सेट् वाचा शेषनिबन्धनं संहनननाम । एतच बन्धनादिपदत्रयं कचिहाच. "भन्ने खबरपही" ||४|१५४। इति शुभेः खउरादेशः। नान्तरे न दृश्यत इति । बान्दिस्तनुः शरीरमिति पर्या. 'खउरक, खुम्भइ' प्रा०४ पाद । याः। अनेकाश्च नाना भवेषु तासां भावात् तस्मिन्नेव वा भवे जघन्यतोऽप्यौदारिकतैजसकार्मणलकणानां तिसणां भा
खपुर-पुं०। खं पिपर्ति उच्चतया, पृ कः । गुवाके, खमिन्छिवानेकवोन्द्यः, तासां वृन्दं पटलं, तदेव पुमलसंख्यातरूपत्वात् यं पिपर्ति पृ-कः। अलसे, त्रि०। खेन पूर्यते घत्र कर्मणि सङ्घातोऽनेकबोन्दिवृन्दसंघातः, गत्यादीनां च द्वन्द्वे गतिजाति
कः। नजमुस्तके, व्याघ्रनखवृक्के, गन्धर्वनगरे, न०। वाच । शरीराङ्गापागबन्धनसंहननानेकवोन्दिवृन्दसंघातास्तविमुक्तो यः
चिक्कणकव्ये, वृ०३ उ०। नि० चू० । “चुप्पख नरादि दालं,चुम्मो स तथा । प्राक्तनेन शरीरशब्देन शरीराणां निबन्धनं नाम क
बदरादियाणं गोरखदिरमादियाणं खजरो" । नि०चू०१६ उ० । मंगृहीतं, वोन्दिवृन्दग्रहणेन तु तत्कार्यनूतशरीराणामेव ग्रहण- | खउरकविण-खपुरकग्नि-न । तापसानां भोजनादिनिमित्ते मिति विशेषः। वीणमपगतं तीर्थकरशुभसुजगसुस्वरादेययशः- उपकरण विशेष, तच्च किल वंशकुन्दादिकं व्यमिति लक्षणं कादिकं शुनं नाम यस्य स तथा, क्षीणमपगतं नरकगत्य- कुट्टयित्वा कमगकारं क्रियते। विशे० विल्वरभिल्लातकरशुभदुर्जगदुःस्वरानादेयायशोऽकीर्त्यादिकमाभं नाम यस्य स साज्यां लिप्तत्वात् कठिनमतिशयन घनं तवमपि पानीयमतथा । अनामनिर्नामकीणनामादिशब्दास्तु प्राक्तानुसारेण भा- प्यवस्रवति । वृ०१ उ०। बनीयाः । शुनाशुजनामविप्रमुक्त इति निगमनम् । गोत्रं द्विधाउच्चगोत्रं, नीचाँत्रंच। ततस्तत्वयसम्भवी निक्कीणगोत्रादिना.
खरिय-कुभित-त्रि० । कलुषितचेतसि, वृ० ३ उ० । स्वरएिटमान्युक्तानुसारतः सुखाबसेयान्येवं दानान्तरायादिभेदादन्त
ते, नि० चू०५ उ०। राय पश्चधा, तत्क्षयनिष्पन्नानि च कीरणदानान्तरायादिनामानि खग्रोवसभिय-कायोपशमिक-पुं०। कयेणादयप्राप्तकर्मणो वि. विषमाएयेव । तदेवमेकैकं प्रकृतिक्षयनिष्पन्ननामानि प्रत्येक नि- नाशेन सहोपशमो विष्कम्भितोदयत्वं क्षयोपशमःम०.७२०
२७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org