________________
44
खकार
.
.
.
अभिधानराजेन्सः।
खइय RAAAAAAAAAAAASTE
णावरणे निरावरणे खीणावरणे दरिसणावरणिज्जकम्पSetoglostostoetusto tastoetsetestete
विप्पमुक्के खीणसायावेअणिज्जे खीणप्रसायावेयणिज्जे - वेषणे निव्वेश्रणे खीणवेणे सुजासुनवेणिजविप्पयुके खीणकोहे जाव खीणलोहे खीणपेजे खीणदोसे खीणदंसणमोहणिजे खीणचरितमोहणिज्जे अमोहे नि
म्मोहे खीणमोहे मोहणिज्जकम्मविप्पमुक्के स्वीणणेराउए प्र
*
खीणतिरिक्खजोणिमाउए खीणमएस्साउए खीणदेवाउर
अणाउए निरानए खीणाउए पाउकम्मविप्पमुके गइजाख-ख-पुंसकारः व्यम्जनवर्णभेदकवर्गद्वितीयवर्णे कपठ्ये,
इसरीरंगोवंगवंधणसंघायणसंघयणसंगणपणेगवोंदिविंदिखन-धा० मः । सुख, सूर्ये, वितर्के, वेदने, निन्दायां, नृपे,
संघायविप्पमुके खीणसुजनामे खीणअसुभनामे प्रणामे केपे, विवि, अवसाने, अपवर्गे, परब्रह्मणि, न० । कृशे, दीने, उदरे, अम्नौ, कपणे, निश्चये, शान्ते रसे, विहगनायके,
निणामे खीणनामे सुभासुभणामकम्पविष्पमुक्के खीणनचके, पुरे, इन्दौ, दन्तधावने, कुणहे, संवशे, फुखणे, एका। गोए वीणणीअगोए अगोए निगोए खीणगोए उच्चनीइन्छिये, न० प्रा० म०प्र०ाविशे० समित्याकाशम् । श्रा० चगोत्तकम्मविप्पमुक्के खीणदाएंतराए खीणमानंतराए ६ मा “गजंते खेमेहा" प्रा०१ पाद । लग्नाइशमे स्थाने,वाच०। खीणभोगतराए खीणवभोगतराए खीणवीरियंतराए खन-क्षत-त्रि ।"ः सः क्वचितुर-कौ"11५।३।
अणंतराए पिरंतराए खीएंतराए अणंतरायकम्मविप्पमुके इति प्राकृतसूत्रेण क्षस्य खः। प्रा०२ पाद । विदारिते, पीडिते,
पाडित, सिके बुके मुत्ते परिणिचुए अंतगमे सम्बयुक्खप्पहीणे, धर्षिते, कये, पुं०॥विनाशे, बाच०।
सेत्तं खयनिप्पो , सेत्तं खइए। खजलहन-क्षयजलधर-पुं० । “कासः कचि छ-की"10
(से कि तमित्यादि ) एषोऽपि विधा क्षयस्तनिष्पन्नश्च । तब १२।३। ति क्षस्य खः। कस्य कः इति अनादावित्येव, जिला
"खपणं" अत्र णमिति पूर्ववत् । क्षयोऽष्टानां कानावरणादिकमूलीयः। प्रलयमेघे, प्रा०४ पाद ।
मप्रकृतीनां सोत्तरभेदानां सर्वथाऽपगमलक्षणः। स च स्वार्थिखात-खचित-त्रि० । निर्युक्ते, का० १ ० १ अ०। रजिते, कठकप्रत्यये कायिकः, क्षयनिष्पन्नस्तु तत्फलरूपः,तत्र च समा०१९०१ म० । मरिमते, औ० । विछुरिते,प्रा०म०प्र० । वपि कर्मसु सर्वथा कीणेषु विषये पर्यायाः संनयन्ति, त
क्रमेण दिदर्शयिषुकानावरणकये तावदेवं प्रवन्ति । तानाहवश्य-क(क्षा)यिक-पुंजक्यकर्मणामत्यन्तोच्छेदः । क्षय पव क्षा
(उपासनाणदसणेत्यादि) उत्पने श्यामतापगमेनादर्शमण्डयिकाक्षयेण वा निर्वृतःकायिकस्तत्कर्माजावफलरूपो विचित्रो
लप्रभावसकलतदाबरणापगमादनिव्यक्त ज्ञानदर्शनं धरति यः जीवस्य परिणतिविशेषः। जावभेदे परिणतिविशेषे, प्रव० २२१
स तथा । भरहा अविद्यमानरहस्यो, नास्य गोप्यं किशिदद्वारा माल उत्त० कर्म । कयाजातः क्षायिकोड
स्तीति भावः । भावरणशत्रुजेतृत्वाजिनः, केवलं संपूर्ण ज्ञानप्रतिपातिकानदर्शनचारित्रकरणः। अप्रतिपातिकानादौ,सूत्र०१
मस्यास्तीति केवली, कीणमाभिनियोधिकंकानावरणं यस्य स शु०१३ मा अनु० कायिको नवप्रकारः केवलशानं, केवलदशेनं, दानादिलब्धयः पश, सम्यक्त्वं चारित्रं चेति । सूत्र. १
तथा । पर्ष नेयं यावत् कीणकेवलकानावरणम । अविद्यमान
मावरणं यस्य स विशुद्धाम्बर श्वेतरोचिरिवानावरणः, तथा भु०२०। कर्म० । 'खश्त' शब्दार्थ, ज्ञा०१ श्रु०१ अ०॥
निर्गत भागन्तुकादप्यावरणाबाहुरहितरोहिणीशवदेवं निराधक्षायिको जावो विधा । तद्यथा
रणः तथा कीपप्रकाशेनापुनर्भावतया प्रावरणमस्येत्यपाकृतम
नावरणजात्यमणिवत्क्षीणावरणःनिगमयत्राह-कानावरणीयेन से किं ते खइए । खइए दुविहे पत्ते । तं जहा-खइए अ,
कर्मणा विविधमनकैः प्रकारैः प्रकर्षण मुक्तो कानावरणीयखयनिप्पो असे किंतं खाए ?। खइए अढएहं कम्मपयमी- कर्मविप्रमुक्तः। पकार्थकानि वा पतान्यनावरणादिपदानि, भणं खइएणं । सेत्तं खइए। से कितं खयनिष्पप्ले । खयनिप्प- | न्यथा वा नयमतनेदेन सुधिया भेदा वाच्याः। तदेवमेतानिकागणे प्रणेगविहे पएणत्ते । तं जहा-उप्पएणनाणदंसणधरे |
नावरणीयापेक्वाणि नामान्युक्तानि । मथ दर्शनावरणीयक्यापेक्काअरहा जिणे केवली खीणानिणिवोहिअणाणावरणे
णि तान्यप्याह केवलेन क्षीणावरणेन दर्शनेन पश्यतीति केवल
दशी,तीणदर्शनावरणत्वादेव सर्व पश्यतीति सर्वदीत्येवं निद्राखीणसुअणाणावरणे खीणोहिणाणावरणे खीणमणप- पञ्चकदर्शनावरणचतुष्ककयसंभवीन्यपराण्यपि मामान्यत्र पू. जवणाणावरणे खीणकेवझणाणावरणे अणावरणे निराक- वोक्तानुसारेण व्युत्पादनीयानि,नवरं निझापाकस्वरूपमिदमरणे खीणावरणे पाणावरणिजकम्मविप्पमुक्के केवलदंसी "सुहपरिषोहो निहा, दुहपमिबोहो य निहनिदाय। सन्चदंसी खीणनिद्दे खीणनिद्दानिद्दे खीणपयले खीणपय
पयला होइ ठियस्सा, पयलापयाला य चंकमओ ॥१॥ सापयले खीणवीणगिके खीणचक्खुदंसणावरणे खीणअ
प्रासंकिलिटुकम्मा-गुवेयणे होह थीणगिरीयो।
महनिहादि ण चिंतिय, वावारपसाहणीपायं" ॥२॥ चक्खुदंसणावरणे खीणोहिदसणाबरणे खीणकेवळदंस- अपरं कानावरणादिशब्दाः पूर्व ज्ञानाबरणानावापेक्षाः प्रवृत्ताः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org