________________
(४५) एरंमपरियाय अभियनराजेन्द्रः।
एसकक्ख एरंडपरियाय-एरएमपर्याय- पुं० एरएमस्येव पर्याया धर्म सूत्र० १ श्रु०५ १० श्रत्रार्थे ऐरावणशब्दे ऐरावत शब्दश्च अब हमच्चायत्वासेव्यत्वादयो यस्य स परम्प-यः । अब- तत्रैरावणशब्दस्य प्राकृते एरावण इति ऐरावतशब्दस्य हलच्वायत्वाधेरारामधर्मयुक्ते, स्था०४ ग०।।
एयिय इति कथमेरावणो? रावणशब्दस्य एरावो इति तुएरंडपरिवार-एरण्डपरिवार- पुं० एरएकल्पनिर्गुणपरिकरे
ऐरावतस्येति । प्रा०। गुच्छात्मके बनस्पतिभेदे, प्रज्ञा०१ पद। एरंगणामेगे परंमपरिवारे, एरंमपरिवार' परएमकल्पनिर्गुण
ऐरावतहदवासिनि स्वनामख्याते देवे च, जी०३प्रति०। साधुपरिकरत्वादिति । स्था०४०।।
एरावणदह-ऐरावत-हद-पुं० जम्बूमन्दरोत्तरस्खे उत्तरकुरुस्थिते एरंकमज्झयार-एसाममध्याकार- त्रि० एरण्डमध्यवनिर्गुणे, महाहदे, स्था० ५ ठा० ( पेरावतहदवनव्यता उत्तरक"परममझयारे एरंमेणामहोश उमराया" स्था०४०। ।
रुशम्दे उक्ता) एरंमर्मिजिया-एएममिजिका-खी० एमफले, (एरंगमि- एरावणवाहण-ऐरावणवाहन-पुं० पेरावणो हस्ती स वाहनं जियावा) एरएममिञ्जिया परामफलमिति । भ०७०१ उ०।।
यस्य स तथा शके,“एरावणवाहणे सुरिंदे" उपा०२०कल्प। एरंगसगडिया-एरएमशकटिका- स्त्री० एरणकाष्ठमय्यां शक
ऐरावणनाम्नो गजपतेस्तद्वाहनस्य सत्वादिति, जी०३ प्रति। टिकायाम, झा०१०।
एरावय-ऐरावत-त्रि० लकुचलुमे, । मेदि० । पञ्चकलामात्राएरणवय-एरण्यवत-पुं०हिमवन्महाहिमवतोर्मध्ये जम्बूद्वीपस्य प्रस्तारे आदिलघुके अन्त्यगुरुद्वयके, प्रथमे भेदे, पुं० ऋजुउत्तरतः स्थिते वर्षजेदे, स्था०२ ग.। सम. एरण्यवते जात पर
दीर्घ शत्रुधनुपि मेदि० । इरावस्थाः नद्याः सन्निकृष्टो देशः
अण् । मरुस्थलभेदे, न०। वाचा ऐरावतन्हदवासिनि स्वनाएयवतो वाऽस्यनिवास इति तन जातः सोऽस्य निवास इति वा
मख्याते देवे च, जो०३ प्रतिः। ऽस्य निवास इति तत्र जातः सोऽस्य निवास तिवाडा प्रत्यये ऐरण्यवतः ऐरण्यवतवर्षजाते, ऐरण्यवतवर्षनिवासिनि च ।
एरि[लि ] क्ख-ईद-त्रि० अयमिव पश्यति इदम् दृम् अनु० दोपरम्पवय" स्था०२०।
कर्मकर्तरि का इशादेशः दीर्घः ॥ वाच०॥ दशे क्किप्टक्सकः एरवई-ऐरावती-स्त्री० स्वनामख्याते नदीभेदे, "अह पुण एवं |
८।११४२॥ इति सूत्रेण ऋतोरिकारादेशः। "एत्पीयूषापीडविभी. जाणिज्जा एरवई कुणालाए । जत्थ चकिया पग पायं जले किश्चा
तककीडशे रशे” ८२२५ इति प्राकृतसूत्रेणेत एवम् प्राणा एवं पगं पायं थले किश्चा" पेरावती नामनदी कुणालाया नगाः
विधदर्शनवति, वाच० 'अक्खाइसेणाणमणेलिसं' ज्ञानमनन्यसमाप जहाईप्रमाणेनोद्वेगेन वहति तस्यामन्यस्यांचा यत्रैवं च
सदृशमाख्यातीति" आचा० १ श्रु०६ अ०१ उ०। “सूयेण किया शक्नुयातू उत्तरीतुमिति शेषः । कथमित्याह एकपाद
परिसं भत्तं कयं" प्रा०म० द्वि" एरिसगुणजुत्ताणं ताणं " जले कृत्वा पकं पादं स्थने आकाशे कृत्वेति । ० ५ उ०।
ईदशगुणयुक्तानामुक्तवक्ष्यमाणभक्षणान्वितानां तासां नारी( एतस्याः सन्तरणादिवक्तव्यता णईसंतरण शब्दे)
णामिति । तं । " एरिसा जावई एसा" येयमोडक्षा वागिति एरचय-परखत- न जम्बूद्वीपस्थे वर्षनेदे, सम । ध०। स्था०।।
सूत्र०१ श्रु०३० जं० । जम्बूद्वीपस्य दक्षिणे भागे भरतमहाहिमवतस्तस्यैवोत्तरे
एलकक्ख-[ ] एकाक्ष-न० पुरभेद, "तस्स कहं एलभागे परवतं शिखरिणः परत शति । स्था० २० ।
कच्छं नामं तं पुव्वं दसन्नपुर नगरं प्रासी तत्थ साविगा स्वनामण्याते दीर्घवैताब्यपर्वते, पुंश स्था० १० ठा। ऐरवते
एगस्स मिच्छद्दिष्ठस्स दिना यालिया श्रावस्सयं करे । जात ऐरवतो वाऽस्य निवास इति तत्र जातः "सोऽस्य निवास"
पश्चक्खाइया सो भणति किं रत्ति उद्वित्ता कोइ जेमइ एवं उ. इति वाणप्रत्यये ऐरवतः ऐरवतजाते, ऐरवतनिवासिनि च ।
प्पासेइ अन्नया सो भणति अहं पि पच्चर खामि । सा भणति अनु. " तत्थ खलु इमे दुवे सूरिया पात्ता । तं जहा भारहे
भंजिहिसि सो भणति किं अन्नया वि अहरंति उहित्ता जेममि चेव सूरिए एरवर चेव सूरिए" चन्द्र० प्र०१ पाहु।
दिन्नं देषा चितेइ सावियं उप्पासेर अज्ज गं उघलभाति एरवयकूड-ऐरवतकूट-नजम्बूमन्दरोत्तरस्थैरवतदीर्घवेताब्य
तस्स भगिणी तत्थेव वसति तोसे रति रूपेण पेहेण यं गहाय
आगया पक्खो साविगाए वारितो भणइ तुम्भव्यहि पर्वतस्थे कूटभेदे, स्था० १० ठा० शिखरवर्षधरपर्वतस्थे कूटभेदे, स्था० २ ठा।
श्रालपालहिं किं मम देवयाए पहारो दिनो दो वि अच्छिगो
लगा भूमीए पडिया सा मम अयसो होतित्ति काउस्सम्यएरावई-ऐरावती-स्त्री० जम्बूमन्दरदक्षिणेन सिन्धुं महानदी
ट्ठिया अरत्ते देवया आगया भणति कि साविए सा भणति समाप्नुवयां स्वनामख्यातायाम्महानद्याम, स्था० ५ ठा०
मम एएण अयसोत्ति ताहे अन्नस्स पलगस्स अच्छीणि 'सपञ्चालदेशस्थे नदीभेदे, ईराः सन्त्यस्य भूम्ना मतुपो मस्य
प्पएसाणि तक्खणमारियस्स आणेत्ता लाइआयाणि ततो से वः इराधान् मेघः तत्र भवा श्रण विद्युति, ऐरावतयोषायां
सयणे भणति तुम्भत्थाणि एलगस्स जारिमाणिति सेण च मेदि०। वाच।
सव्वं कहियं सजाश्रो जणो कोनुहल्लेण एइ पेच्छगो सच. एरावण-ऐरावण-पुं० इरा सुरा वनमुदकं यत्र तत्रभवः अण्- | त्थरज्जे फुट्ट भन्नइ को एसि जत्थ सो एलको अन्न पूर्वपदादिति णत्वम् । इन्द्रगजे ऐरावते, वाच। उपा। कल्प.। भणति सोचव राया ताहे दंसणपुरस्स एलकच्छं मामं जायं जी० । “सको य देवराया परावणं विलगो" श्रा०म० द्वि० । श्राव०४०। (प्राणिस्सिोवहाणशम्देऽपि पपा कथोक्ता) आव० स च शक्रस्य देवेन्द्रस्य कुञ्जरानीकाधिपतिः “एरा
तथाचावश्यककथायाम ॥ वणे हत्थिराया कुंजराणीयाहिवई" स्था०५ ठा० । “हत्थीसु गजानपदयम्दारु-रेलकच्छपुरे ययौ ॥ एरावणमाहुणाए" हस्तिषु करिवरेषु मध्ये यथा ऐरावतं शक- तदशार्मपुरं पूर्व-मासीत्तस्मिन्नुपासिका ॥१९॥ वाहनं जातं प्रसिद्धं दृधान्तभूतं वा प्रधानमाहुस्तज्ज्ञा इप्ति सके वैकालिकं मित्यं, प्रत्याख्याति स्म साथ सा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org