________________
एत
सामाज्य सहायमेन से सियादेशीया से अहि । एतस्या हितमित्यर्थः । सिं गुणाः सिंर्शनम् एतेषां गुणाः शीलं वेत्यर्थः । पके पअस्स एपर्सि एआणं । जै " ए अस्सि " श्रमो के सिमः ८३६१ इति प्राकृतसूत्रेणामो डे: सिमित्यादेशः पसि । परदीतीम्मी वा ८|३|०४ इति प्राकृ कारस्यामी परे तयाजव अयम्मम एयस्मि । प्रा० स्त्रियां टापू एआई विजाहि आरक०' एतं तुमसि' एतां तुलां यथोक्तणामन्वे पयेत् गयेपयेत् ॥ श्राचा० १ ० १ अ० ७ ० । वाच० । एत (य) कम्म एतत्कर्मन्न०१ एतत्काम्य- त्रि० एतदेव काम्यं कमनीयं यस्य स तथा । एतत्क मनीये, "एतकम्मे एयपहाणे एयचिज्जे पयसमायारे" विपा० १५०/ एत [य] पगार- एतत्प्रकार ३० मारे ग भासं सावजं गो नासेज्जा " एवं प्रकाराम सावद्यां भाषामिति एवमादिकां सावद्यां नापात्रो जायते इति च वृत्तिः । आचा० । २ श्रु० ४ ०२ न० १
66
एत [य] पहाण - एतत्प्रधान त्रि० एतन्निष्ठे, विपा० १० अ० । एत [य] समायार- एतत्समाचार[त्रि०एतज्जीवितकल्पे, बि
पा० १ श्र० ।
(४) अभिधान राजेन्द्रः
"
एता (या) रि[ स ] एता (या ) रिस- एता ( या ) रिच्छ एतादृश एतादृश एतादृक्ष-त्रि पतदि दृश्० – किप् - टक् सक्- आदन्तादेशः । दृशेः क्किए टक्सकः । १ । ४२ इति प्राकृतसत्रेण किए टक् सक् इत्येतदन्तस्य दृशेर्धातोरिसादेशः । प्रा० । एततुल्यदर्शने, वाच० । एयारिसे महादासे" एतादृशाननन्तरोदितरूपान् महादोषान् ज्ञात्येति । दश० ४ अ० टगन्त स्य स्त्रियां ङी । वाचः। " प्यारिसीए वीए" पतादृश्या समीपतरवर्निन्या ऋचेति । उत्त०२२ श्र० । एता (या) रूव - एतत्रपत्रि० अकृत्रिमपत्रञ्ज्यमानस्वरूपे,—
“इमेया रूये उराला मायुस्वरिकी” श्यं प्रत्यका एतद्रूप उप. लभ्यमानस्वरूपैव अकृत्रिमत्यर्थः । विपा० १० ० । “यारूवा दिव्वा देवी" इयं प्रत्यासन्ना पतदेव रूपं यस्या न कालान्तरादावपि रूपान्तरनाग् सा तथेति स्या० ४ ठा० । एता (या) वंति - देशी० एतावन्त इत्यर्थे, “पत्रावति सवाति योगसिदितीति शब्द मागधदेशीभाषाप्रसिद्ध्या एतावन्तः सर्वेऽपीत्येतत्पर्यायाः । आचा० १ ० १ ० १ उ० । एमएम-२० पानन्तरोकोपमा यस्य स तपमः तत्सदृशे "तोयमे समणे गाव" सूत्र० १० १० एस० सि-शादेशः पखादेवमेय
।
66
-
Jain Education International
दानी प्रयुतः परम्प २४२० इति प्राणापपत्त इत्यादेशः प्रा० अस्मादिस्यर्थे, वाचः ।
त्र - अव्य० "दम पतद् व्त्रस्य मेन्त हे" | ४ | ३६ | इति प्राकृतसूत्रेणत्रप्रत्ययस्य केत्सहे इत्यादेशः । प्रा० । अस्मिनिपर्थे, पतस्मिन्नित्यर्थे च वाचण एति एचिह्न एवह यत्- त्रि० इदम्परिमाणमस्य पदम वतुप् । इदं किम मेसिन मेतिल मेहहाः । १४७ इति प्राकृतसुत्रे
एरंडइय
इत्यादेशा
मदारपरस्यातोमरतो यामि पास पति प ब्लुक च । प्रा० । एतावदर्थे, स्त्रियां ङीप् । वाच० । एति - एतिल - एदहअ - एतावत् त्रि० इदंकिमश्वमेत्तिमति मेहाः । २५७ । इति प्राकृतसूत्रेणैतच्छब्दात्परस्याताम यतोर्वा पत्तिपत्ति एद्दह इत्यादेशा पतछुक् च । यत्तदेत दोऽतोरिति लुक् च । २ । ५६ इति प्राकृतसूत्रेणैतच्छदात्परस्य डावादेरतोः परिमाणार्थस्य इति इत्यादेशः प्रा० एतत्परिमाणे, स्त्रियां ङीप् वाच० ।
एतो - इतः अव्य० अस्मादित्यर्थे, “पत्तो परिग्गहो" इतश्चतुथाश्रवणद्वारादनन्तरमिति, प्रश्न० ५ द्वा० ।
46
एत्यत्र - अन्य श्दम् त्रम् एच्छप्पादौ ८ । १५७ इति प्राकृतसूत्रेणैकारादेशः । प्रा० । अस्मिन्नित्यर्थे वाच के पत्थ खत्ता उवजोश्या वा " केचिदत्रास्मिन् यज्ञपाटके इति । उत्त० । १२ अ० । एत्थ णं माणिनदे णामं चेश्य होत्था" अत्रास्मिन्निति सू० प्र० १ पाहु०
एत्य एतदिन्देशात् प्रथमापम्चमी सप्तम्यर्थे त्रल् । त्थे च तस्य लुक् ८ ३८३ । इति प्राकृत सूत्रेणैतदो बुक प्रा० प्रथमार्थयुकेदार्थदिगादी वाच एत्थु अत्र - अध्य० इदम् एतद् लू - दुकुखा । ४ । ५ इति प्रकृतसूत्रेणापभ्रंसेऽत्र इत्येतस्य शब्दस्य मित्यु इत्यादेशः । प्रा० । अस्मिन्नित्यर्थे, एतस्मिन्नित्यर्थे च वाच० । एतुन इयान् त्रि० एतत्परिमाणे, वाच। अतो मे त्रुल्ल ८ ४३५ इति प्राकृतसूत्रेणाप इत्यादेशः । प्रा० ।
एमेत्र - एवमेव-अय० यावत्तावज्जीवितावर्तमानाचटप्रावारकदेवकुलैवमेवमेव वः । २ । २७ । इति प्राकृतसूत्रेणान्तं वर्त्तमानस्य वकारस्य लुकू । प्रा० । एवम्प्रकारेणैवेत्यर्थे, वाच० । एम्ब-एवम्- अध्य० एवं परं समं ध्रुवं मा मनाक् एम्ब परसमा
भुमणा |४| १० | इति प्राकृतसूत्रेणैवम् अपभ्रंशे - स्व इत्यादेशः । प्रा० । एवम् प्रकारेणेत्यर्थे, वाच० । एम्बइ - एवमेव - अव्य० 'पञ्चादेवमेवेदानीं प्रत्युते तसः पच्चर पम्बर जिएम्बाई पच्चुलिए तहे ८।४।२० इति प्राकृतसूत्रेपापभ्रंशे एवमेवेत्यस्य पम्बर इत्यादेशः । प्रा० ॥ एवम्प्रकारेणैवेत्यर्थे वाच० ॥
2
एम्वहिं - इदानीम् - श्रव्य० पश्चादेवमेवेदानीमः ८।४।२० इत्यादिप्रकृतीमत्यादेशः प्रा० ।
अत्याच
एमएएम ० ति माया पा वायुं ईर् एक निपातनात् गुणश्च । एर एकाभिधाने वृके, स्था० ४ ठा० तृणनेदे, प्रज्ञा० १. पद | "परंणेरंडे परएमेन वा डिमिक्कितेन चेति" वृ० ३ ० । तथा चाचाराने व्यसारमधिकृत्य “घणे परं वरे" स्युद्वानां मध्ये एरएको नैको वा प्रकर्षभूत इति आचा० १० ५ ० १ ० प्रज्ञापनायामुत्कारिकानेदमधिकृत्य । परंरुवीयाण वा प्रज्ञा० ११ पद । परएड व परएऊः । श्रुतादिभिर्हीने, स्था० ४ ग पिप्प व्यां स्त्री० [टाए गौ० मी वा । वाच० । एरंडइय- एरएलकित- त्रि० मक्कयिते, "परंभव सा परंमइसारोति इमक्कयित" इति । वृह० १४० १
For Private & Personal Use Only
www.jainelibrary.org