________________
एज
समादागा ते णं सध्या तस्यां जे ते अम्हिगःसमाबातेां देसेवा से तेलट्टेणं जाव सच्या वि । एवं जाब पाणिया ||
( विग्गदगसमावन्नगत्ति ) विग्रहगतिसमापनका ये मृत्वा विग्रहगत्योत्पत्तिस्थान (अमित)
अविग्रद्गतिसमागतागतिक स्थिताश्च तत्र विग्रहगतिसमापन्ना गेन्डुकगत्या गच्छन्तीति कृत्वा सर्वजाः श्रविग्रह गतिसमापनका स्त्ववस्थिता एवेह वि च देहस्था एच मारणान्तिकसमुच ता देशेनेलिकागत्योत्पत्ति क्षेत्रं स्पृशन्तीति देशजाः ! स्वक्षेत्रायस्थिता वा हस्तादिदेशानामेजनादिति ॥
(४५) अभिधानराजेन्द्रः : ।
परमान वैजयनिजत्वादि यथा । परमाणुपले भंते किं से निरेए गोयमा सिय सेए सिय रिए | एवं जाव णंतपदेसिए । परमाणुपोगाणं ते! किं सैया णिरेया ? गोयमा ! सेया विणिरेया वि एवं जाव अतरदेसिया ||
( सपत्ति ) चलः (निरेपत्ति ) निश्चलः ।
अथ परमाण्वादीनेव सैजत्वादिना निरुपयन्नाह ॥ परमाणु परगणं भंते ! किं देतेए सच्चेए णिरेए ? गोयमा! देते सिय सव्वेए सिय शिरेए दुपदेसिएणं जंते! सं पुच्छा गोषमा सिय देसेए सिय सध्येए मिय गिरेए एवं जाव अणतपदेसिए । परमाणुपोग्गला गं भंते किं देया सच्या शिरेया? गोयमा ! णो देसेया सव्वेया वि शिरेयापि । दुपदेसिया णं भंधा पृच्छागोया दे या विसव्वेया विणिरेया वि एवं जाव अांतपदेसिया || ज० २५ श० ४ ० २५ ।
!
एज्जए - एजए - न० आगमने, (पज्जणत्ति) सिंहस्य कूपसमीपागमनमिति । व्य०३५० ।
(इ) जमाएज्यमानयमाने "मंदा मंदा परजमाणां” एज्यमाना विकम्पनवशादेव प्रकर्षत इतस्ततो मनाक चलनेन प्रलम्बमानानीति" आ० म० द्वि० । एज्यमानानि कम्पमानानीति' जी० ३ प्रति० । एकमाए - एजमान-शि० आगच्छति गच्छति च । “महावाय वा पज्ज़माणं पासत्ति" महावातं वा ( पज्ऊमाणमिति ) आयान्तं गच्छन्तं घा पश्यतीति । राज० ।
-
ए- ए- पुं० [स्त्री०६ ण तस्य नेत्त्वम् । कृष्णवर्ण मृगे, स्त्रियां
ङीप् । एणा हरिणा कमला मया कुरङ्गा य सारङ्गाः । को० । एस- एनस् - न० गच्छति प्रायश्चित्तेन कमापणेन वा आगस्ति अन् अदद च अपराधे ईश्वराशन रूपणिपिका चरणापराधजन्यत्वात् पापे च । वाच० । एग-एक-पुं०स्वार्थे कन् कृष्णवर्णे मृगे, शब्दर० । पणि] ( ) उनपे
Jain Education International
66
मांदी, रीवाज निजिनानि "मोनिरतिबन्धनेदे देम० । " मृगमांसे पणिज्जरसए य" विपा० ८ श्र०
एपि (ऐ) ज्जय - ऐणेयक- पुं० श्रमणस्य भगवतो महावी
एत
रस्य सकाशं प्रव्रजिते राजर्षिभेदे, तथाच स्थानाङ्गे जगवतो महावीरसकाशे प्रवजितानष्टौ राज्ञोऽधिकृत्य “ए णिज्जए य रायरिसी " पेणेत्रको गोत्रतः स च केतक्यजनपद श्वेताम्बी नगरीराजस्य प्रदेशिनाम्नः श्रमणोपासकस्य निजकः कश्विज्ञाजर्षिस्तथा सोऽयमाम कल्पानगर्याः स्वामी यस्यां हि सूर्य काभो देवः सौधर्माद्देवलोकाद्भगवतो महावीरस्य चन्दनार्थमवततार नाट्यविधिञ्च उपदर्शयामास यत्र च प्रदेशिराजचरितं जगचता प्रत्यपादीति ॥ स्थापना | पणेज्जगस्स सरीरंगश्रं अ पुष्पविसामि इति " ० १५० १ ० । एजी-ए-श्री० [दरियाम प्र० ७ ० " 'एणीकुरुविंदवत्तट्टा जंघे " एणी हरिणी तस्या इव कुरुविन्दस्तृणविशेषः पञ्च सूत्र अनकं ते श्व चवृत्ते वर्तुले श्रानुपूर्येण तनुके चेति गम्यं जवे प्रसृते यस्य स तथा । औप । तं । जी० । नायो च पण कुरुविंदावत्तट्टापुध्वजंघे " अन्य त्वाद्दुः एयः स्वायवः कुरुविन्दा कुटिलकाभिधानो रोगविशेषः तानिस्त्य के शेषं तथैवेति । औप
64
- एनिर्मित
निर्मिते वस्त्रादौ " एणी परणीणिम्मिय " पणी हरिणी प्रेणी च तद्विशेष एव तच्चर्मनिर्मितानि यानि वस्त्राणि तानि पूर्णणीनिर्मितान्युच्यन्ते श्रयन्ते च निशीचे का मृगाणि चेत्यादिनिचनैर्मृगचर्मवस्त्राणीति | प्रश्न० ४ द्वा० ।
एसिंह ( एताहे ) इदानीम् अय० "पसिंह पत्ता इदानीमः" DI२/३४ | इति प्राकृत सूत्रेणेदानीम एतावादेशौ या भवतः प्रा० अधुनेत्यर्थे, " गरिह पि आमघाये इदानीमधनापीति " पंचा ए विव० ।
एत [[ ] त०]
सन्वत्र ।
श्रदादि तु च । बुद्धिस्थे समीप
29
आ-इण् । कर्त्तरिक्त । आगते, त्रि० । पात्र० । एत [य] एतत्र० वर्तिनि " इदमस्तु सन्निकृष्टं समीपवर्ति चैतदो रूपम् | अद सस्तु विप्रकृष्टं तदतिपरो विज्ञानात् इत्युके समीपयसिंधुकस्योपलतिधम्मपित वृत्तिः । विशेष णत्वेऽस्य क्लीवता | अन्यव्यञ्जनस्य ८।१।११ इति प्राकृतसूत्रेणान्त्य व्यञ्जनस्य लुक् 'एयभ्गुणाः ' एतद्गुणाः । 'एयं खुडसर' सौ तात्परस्य स्थादेः सेव कः । एसो एस। वैसेणमिणमो सिना ८|३|०५ इति प्राकृतसूत्रेण सिना सह एस इणम इणमो हत्यादेशा या नवन्ति । "सव्वस्स विएस गई" सव्वाण वि पत्थिवाण एस मही । एससहावो चित्र ससदरस्स एस सिरं इणं इणमो । पक्के एवं एसा एसो । तदश्य तः सोऽ क्लीवे |३|०६ इति प्राकृत सूत्रेण तकारस्य सौ परेऽक्लीवे सो भवति । सो पुरिसो सा महिला एसो पिओ | एसा मुद्दा सावित्येव एए धन्ना ताप आओ महिलाओ
क्लीव इति किम तं पश्रं धणं । टा विभक्ती " किमेतत्किं यत्तदृज्य मिणा " ८ ३ ७१ इति प्राकृत सूत्रेण टास्थाने ति श्णादेशः दक्षिणा पि स्तोत्ता” ३८२ इति प्राकृतसूत्रेणैतदः परस्य उसेः स्थाने तो सादे इत्येतावादेशौ वा । रथे च तस्य मुक् ८३०३ इति प्राकृतसूत्रेण त्थे परे तो ताहे इत्येतयोः परयोरेतदो बुक एप्सो पत्ताहे पक्के पाओ एव एहाहिन्तो एभा । सिआमि च वेदतदेतदोङसाम्रज्यां सेलिमौ ८३८१ इति सूत्रेण इन्स
33
66
For Private & Personal Use Only
35
www.jainelibrary.org