________________
एगोरय
तद्व्यपदेश इति न्यायान्मनुष्या अप्येकोरुकादय उक्ताः। यथा प चालदेशनिवासिनः पुरुषाः पञ्चाला इति । जी० ३ प्रति । एगो रूपदीप-एकोरुद्वीप-पुं० [अटादशान्सरद्वीपानाम्प्रथमे स्वनामख्याते ऽन्तरधीपे, जी० २ प्रति० ( तद्वक्तव्यता विस्तरेणान्तरदीय शब्दे ) एगोरणीय एकोपनीत नवेन समीपानीते, "एगरख भुजमाणस्स, लवणीयं तु गेरहर । न गेह डुगमादीणं, अवियत्तं तु मा नवे" ॥ एकस्य जुञ्जानस्य उपनीतं भगवान् गृह्णाति न द्विकादीनां द्वयोस्त्रयाणां पञ्चानां वा उपनीतं न गृह्णाति कस्मादिति नेत्र मा जूदप्रीतिदेतोः व्य० १० उ० ।
एन (ब) एज-पुं० जयती पायी, " पहुएजस्स दुगुंत्रणा ( डुगुणपत्ति) जुगुप्सा प्रभवतीति मतुः समर्थः योयो वास्तुनः समर्थ इति एज कम्पने एजयतीत्येजो वायुः कम्पनशीलत्वात्तस्यैजस्य जुगुप्सा निन्दा तदा सेवनपरिहारो निवृत्तिरिति यावत् तस्यां तद्विषये प्रचुर्भवति वायुकायसमारम्ननिवृत्तौ सक्तो जवतीति यावत् । श्राचा० १ ० १ श्र० । ए (ये) एतु वि० कम्पमाने खा० ०
०
( ४४ ) अभिधानराजेन्थः ।
33
कम्पने, स्युद कम्पने, सूत्र० २०२० "निरयणं ज्जाणं" निष्प्रकरूप्यं ध्यानमिति आव० ४ ० चलने च। देजयति यन्नेजयति आ. म. द्वि । विशे । तथा च द्रव्यकि यामधिकृत्य सूत्रकृताङ्गे' "दव्वे करणया तत्र द्रव्यवि पये या क्रिया जनता एज् कम्पने जीवस्याजीवस्य वा कम्पनरूपा चनस्यावासा व्यक्रियेति । सूत्र० २ ० २ ० । एज (य) : एज़ना-स्त्री० कम्पने, चलने च सूत्र० २ श्रु० २ श्र० । तस्या भेदा यथा । कहा भंते ! एयणा पण्णत्ता ? गोयमा ! पंचविहाय तं जहा दब्वेपणा खेतेया कालेयणा नवेयणा भावेयणा ॥
66
योऽयं निषेोऽयमेकस्मात्परयोगादे जनादिकारणेषु म योगेन शैलेश्यामेजन जयतिन कारणान्तरेणेति भावः (इत्युपक्रम्याह ) ( दध्वेयणत्ति ) द्रव्याणां नारकादिजम्याणां नारकादिजीववैजना च मारकादित्रे वर्तमानानामजना जना (कायति) का नारकादिका वर्त मानानाजना कालेजना ( भवेयणन्ति नये नाराकादिवर्त मानानामेज भजना (नापति नाचे वार्त मानानां नरकादीनां वाणां वैजना भजन |
66
बेण जने ! कहा पण गोयमाच हा पाच तं जहा रणातिरिक्तस्सदेवदुव्वेयर सेकेण्डों जंते ! एवं बुच्चइ णेरइयदव्वेयणा गोया 1 जेणं ऐरख्या गोरयदम्बे बहिं वा तिवास्ति वा तेणं तत्य रइया रश्यदव्वे वमाणा रइयदव्वे एयंसु वा एयंति वा एयस्संति वा से तेणणं जावदव्यणा । से केल फेणं जंते ! एवं बुच्चइ तिरिक्त्रोणिय पर्व व तिक्खिजोविदव्वेषणं भा णियन्त्रं सेसं तं चैव । एवं जान देवदव्वेयणा ||
Jain Education International
एजया
( यदये पति र
ययोः कथमेव नारकत्वमेवेत्यर्थः ॥ तत्र (पति) वृत्तवन्त (नेरश्यदव्वेयणंति) नैरयिकजीव सम्यक्त्वङ्गलव्याणां नैरविकीयानां जनाधिकजना ताम् (पति) ततो यर्थः ॥
1
खेपणा ते काविहा पता ? गोयमा च बिहा पत्ता तं जहा रइययणा जाना। जंते ! एवं बुच्चइ ऐरइयखेत्तेयणा ? एवं चेत्र । रइयखेत्यणा जालियव्त्रा एवं जावदेवखे त्तेयणा एवं कायणावि एवं जावेयणावि एवं जाप देवाण वि । भ० १७ श० ३८० ।
से
दमकमैण जीवनया जीवाणं भने कि सेवा गिरेगा ? गोयमा ! जीवा सेवा वि णिरेया वि। से केाणं भंते ! एवं बुबइ जीवा सेया वि शिरेया वि ? गोपमा ! जीना दुबिहा पसा तं जहा संसा रसमापगा य असंसारसमात्र गाय तत्थ णं जेते असं सारसमावगा ते सिद्धा । सिद्धाणं दुविला पत्ता वे जहां प्रणंतरसिका य परंपरसिका व तत्वे परंपरसिका तेणं शिरेया तस्य णं जेते अनंतर माते सेया तेणं जंते ! किं देतेया सध्या ? गोयमा ! णो देसेया सव्वैया तत्थ एां जेते संसारसमासगा ते दुविधा पत्ता तं जहा सेलेसीपमिवसमा य असेलेसीपािय । तस्य णं जे से सेमी तेरेया । तत्थ जे सेसीपविगा ते एां सेया । ते णं भंते ! किंदेसेया सन्वेया ? गोषमा सेवा विसवादि से क जाय रइया वि
( जीवाणमित्यादि सेवनि) सहेजे चलने सेजाः (निरेयत्ति ) निश्चलना: ( अणंतर सिद्धायत्ति ) न विद्यतेऽन्तरं व्यवधानं सिद्धत्वस्य येषां तेऽनन्तरास्ते च ते सिकाश्चेत्यनन्तरसिका ये सिद्धत्वस्य प्रथमसमये वर्त्तन्ते ते च सैजाः सिद्धिगमनसमयस्य सिद्धत्वप्राप्तिसमयस्य चैकत्वादिति । परम्परसिवास्तु सिकत्वस्यादित्यः पति) देशजा देशतश्चलाः ( सव्वैयत्ति ) सर्वेजाः सर्वतश्चलाः ( नोदेसेयासवेयत्ति । ) सिधानां सर्वात्मना सिद्धी गमनात्सत्वमंत्र ।" तत्थ णं जे ते सेलेसीमिया तेणं निरयत्ति " । निरु
योगत्वेन स्वनावचलत्वात्तेषाम् ( देसेया वि सव्वैयावित्ति ) इंजिकागत्योत्पतिस्थानं गताः प्राक्तनशरीरस्थस्य देशस्य विवया निश्चलत्वात् । गेन्डुकगत्या तु गच्छन्तः सर्वेजाः सर्वात्मना तेषां गमनप्रवृत्तत्वादिति ( जीवः सदा पजते न वा तत्र किं किं वन्धक इति इरीया बढ़िया शब्देऽस्माभिरदर्शि )
वाणं ते! किं देया सच्या गोयमा ! - या विसयावि से केाट्टेणं जाव सव्वैया वि ? गोयमा ! रइया दुविहा पत्ता तं जहां विग्गहगसमावागा अविग्गगमावला व तस्य णं जे ते चिग्गहगह
For Private & Personal Use Only
www.jainelibrary.org