________________
(४३) अभिधानराजेन्द्रः ।
एर्गिदिय
अर्णतववरणमा एनिदिया परखता गोयमा ! पंचविहा तरोववएगा एगिंदिया पण्णत्ता तं जहा- पुढविकाया दुपदो भेदो जहा एर्गिदिवसासु जाव बादरवणस काइया ज० ॥
( दुपदो मेदोसि ) अनन्तरोपयचैकेन्द्रियाधिकारादनन्यरोपपन्नानां च पर्यकत्वाभावादपर्याप्तकानां सतां सूक्ष्माबाद राधेति द्विपदो भेदः भ०
यंग एगिंदिया दुबिहा परणचा तं जहा प्रत्येगइया समाजया समोववरणमा अत्येगझ्या समाजया
मोगा | कविहा णं जंते ! परंपरोववएगा एगिंदिया पाता गोयमा ! पंचविदा परंपरोववगाएगिंदिया पत्ता जहा - पुढविकाश्या भेदो चकओ जाव वसइकाइयति [ ० ] एवं सेसा वि ग्रह उद्देगा जाव अरिमो[िपडममेोगं० ] वरं अशंतरा अतरसरिसा परंपरा परंपरसरिसा चरिमाया अवरिमाया एवं क्षेत्र एवं
Jain Education International
एगोरय
दिजातिषु यानि वीर्यत उत्कृष्टशाने तानि सकरत्नादीनि मन्तव्यानि । तत्र चक्रादीनि सप्तैकेन्द्रियाणि पृथिवीरूपाणि तेषाञ्च प्रमा"चक्क बत्तं दंगो,तिष्ठि वि पयाई वामतुल्लाई। चम्मं दुहत्थदीहं, तसं अंगुलाई असी ॥ १ ॥ चउरंगुलो मणी पुण, तस्सकदोष थियो। रंगुलप्यमाणा, सुपचवरकागणी नेथा"
॥ २ ॥ स्था ०७ठा ०१
एगिंदियसंसारसमावण एकेन्द्रियसंसारसमापन्न- पुं० [ एक स्पर्शणमिन्द्रियमान्तेद्रियाः पृथिव्यतेजोवायुधनस्पतयस्ते च ते संसारसमानजी के संसार समापन्नजीवाः संसारसमापन्नजीवविशेषे, ।
ते च पञ्चविधास्तद्यथा
से किं दिवसंसार समावजीवा पचा? एगिंदियसंसारसमावसजीवपणा पंचविडा पत्ता तंजड़ा पुढची काइया आकाइयातेकाइया वाकायासइकाइया अथ का सा एकेन्द्रिय संसारसमापन्नजीवप्रज्ञाप १ सूरिराह एकेन्द्रिय संसारसमापन्नजीवप्रकापना पञ्चविधा प्रप्ता एकेन्द्रियाणां पञ्चविधत्वात् ॥ प्रज्ञा ०१ पद । एगुणचचालिस - एकोनचत्वारिंशत्- स्त्री० एक्रेनोना चत्वारिंशत् एकोनचत्वारिंशत्संख्यायाम्, तत्संख्यान्विते च । एवं एकोनविंशत्यादयोऽपि एकोनतत्संरख्यासंख्येययोः स्त्री० । वाच० | "नमिस्स णं भरो गुणचताश्री भदोरिया दोन्या"! सन० ३० स० ।
एकोननवति खी० एकोननवतिपाच" गूणण अरूमा सम
एकरस उद्देगा [०] कइ विहाणं जंते ! कएहलेस्सा गिदिया पहाचा गोवमा पंचविला कएहलेस्सा एगि दिया पत्ता दो चउकओ जहा कएहलेस्सा एगिंदि यस जाव णस्सइकाश्यते । एवं एए अभिलावेणं हे पढमं से ढिसयं तव एक्काग्स उद्देसगा जाणियव्वा[वितियमेगिंदि० ] एवं पीललेस्सेहिं वि [ततियं सयं ३] काट लेस्सेहिं विसयं एवं चैत्र [चत्यं सयं ४] जवसिद्धियएगि दिए सर्प (पंचमं सर्व) विहाणं जंते! कएड लेस्सा जब सिडिया एगिंदिया एवं जव ओहिय उद्देसओ [बहं सयं ६ ] विहानंते! कसा भरसकिया एगिंदिया पत्ता? जहेव अतरोक्त्रागा उद्देसओ ओहि ओ बहेन । कवि मेते परंपरोववान जयसिद्धिया निंदिया पता गोषमा पंचविद्या परंपरोले पापीस (३) एकोनविंशति-त्री० एकोनविंशतिसंख्यायाम, ! सभवसिद्धियएगिंदिया पत्ता ओहिओ भेदो चउकभी जानवरकाश्यति । शीलले स्सनवसिकियएगिदिए [ सत्तमसयं सम्मत्तं ७ ] एवं कानलेस्सजन सिकिय सर्व [अमं सर्ग ८] जहा जबमिकिरहिं चचारि सवारी नायाणि एवं अजबसिकि एवि चचारिंसयाणि भाणिवव्वाणि खवरं चरिमचारमा उदेगा जाणिया से तंव एवं एाई वारसए गिंदियसेदीसयाई भाणियवाई भ०३४ श०१ ७० पर्गिदियरयण - एकेन्द्रियरत्न - न० पृथिवीरूपे रत्ने, 1
४० स० । स्था० ।
एगमेगस्स णं रन्नो चाउरतचक्वहिस्स सत्त एर्गेदियरपापाता से जड़ा चकरपणे उत्तरपणे चम्मच दंगसरणे माणरयणे काकणिरयणे ।
रत्नं निगद्यते तत् जातौ जातौ यदुत्कृष्टमिति वचनात् चका
८६ स० ।
एगुणतीस एकोनत्रिंशद- स्वी०त्रिंशत्संख्यायाम् तसंख्यान्विते च । वाच० । “एगूणती सविहे पावसुयपसंगेणं पष्टते"
सम० २० स० ।
एगूणपन्न - एकोनपञ्चाशत् - स्त्री० एकोनपञ्चाशत्संख्यायाम्, तत्संख्यान्विते च । वाच० । ।" एगूणपन्नरादिपाईं " सम०
-
तत्संख्यान्विते च । वाच० । “एगूणवीसणायज्झयणा पत्ता" सम० १९ स० । “गूणवीसश्मे पव्वे" स्था० ६ ० ॥
एगूरणवी समपव्व - एकोनविंशतितमपर्वन्- न० फाल्गुन कृष्णपके, स्था० ६ ० । (तस्य पर्वत्वमवमरात्रत्वे चावमरात्ररात्रे ) एग्रास िएकोनषष्टि-स्त्री० पोपटायाम संख्या न्विते च वाच० । “एगूणसठ्ठिरादियाई” सम० ८ स० । एग्सतरि एकोनसप्मृति खाएको ख्यायाम्, तत्संख्यान्विते च । वाच| "एगूणसत्तारं वासा वासपब्वया पत्ता" सम० ६० स० ।
एगुणासी एकोनाशीति-श्री० एकोनाशी तिसंख्यायाम् [संख्यान्दिते च । वाच० | "पगुणासी जोयणसदस्सादि" सम० ।
७ए स० ।
एगोरु एकोरुक-पुं० अष्टादशानामन्तरद्वीपानाम्प्रथमेऽन्तरठीपे तत्स्थे मनुष्ये च । श्ट् एकोरुकादिनामानो द्वीपाः परन्तात्स्थ्यात्
-
For Private & Personal Use Only
www.jainelibrary.org