________________
(६६८) केवलिसमुग्धाय अभिधानराजेन्दः ।
केसरिया नो विवक्विताच्च समयादन्यत् समयान्तरमस्पृशन् गत्वा तथा | पृषो० । सूर्याग्निप्रभृतिरश्मी, के शिरसि शैते शी अलुक चोक्तमावश्यकचूर्णी-"जावतिए जीवोऽवगाढो तावड्याए ओगा- साचिकुरे, वाच । शिरोजे, तं०। स्था। शिरसिजे, रा०। हणाए उज्जुगं गच्छद नच किंचिइयं च समयं न फुस" इति। नि० चू० । स० | श्रा० चू। शिर:कृर्चसम्भवे, प्रव०४० द्वार । भाष्यकारोऽप्याह-"रिउसेदि पडिवन्नो, समयपएसंतरं अफु को। बासवर्षे, श्रा० चू.४ अ०। समाणो । पगसमरण सिकश, इति इह सागरोवउत्तो सो॥१॥" केसंत-केशान्त-पुं० । केशानन्तयति छेदनात् हन्ति,अन्ति श्राण । क्यमूर्द्ध गत्वा किमित्याह-साकारोपयोगोपयुक्तः सन् सिद्धय- द्विजातीनां षोडशादिषु वर्षेषु कर्तव्ये केशच्छेदनाख्ये गोदानाति-निष्ठितार्थों भवति । सर्वा हि लब्धयः साकारोपयोगयु- ख्ये कर्मणि, वाच । बालसमोपे, औ० । केशभूमिपर्यन्ते स । क्तस्य उपजायन्ते, नानाकारोपयुक्तस्य सिकिरप्येष्या, सर्व- जी. ३ प्रति० मध्यकेशे, तं। लव्युत्तमा सब्धिरिति साकारोपयोगोपयुक्तस्योपजायते । आह केसंतकेसनमि-केशान्तकेशजमि-स्त्री० । बालसमीपे केशोच-" सव्वाश्रो लकीरो, जं सागारोवोगलाभाओ। तेणेह
पा लकाश्रा, ज सागारावांगलाभाा। तेणेह त्पत्तिस्थानभूतायां मस्तकत्वचि, औ० । तं । जी । केशासिद्धिलकी, उपजह तवउत्तस्स" ॥१॥ तदनन्तरं तु क्रमेणा- तभमौ, केशमा च। औ०।"दालिमपुरफकासतवणिजसपयोगप्रवृत्तिः, तंदवं केवली यथा सिको भवति तथा प्रति- रिसणिम्मसुणिरकेसंतकेसमी" औ०। पादितम् । प्रज्ञा० ३६ पद । स्था। कर्म।
केसपास-केशपाश-पुं। केशानां समूहः वा० पाशादेशः । केजह अद्वा साडीया, आमुं सुक्का विरसिया संती।। शः पाश श्च वा । केशसमूहे, "करेण रुकोऽपि च केशपाशः" तह कम्मलहुयसमए, वचंति जिणा समुग्यायं ।।। "तांकाचन प्रधावन्ती केशपाशे परामृशत्" वाचा मा० का। यथेत्युदाहरणोपन्यासार्थः । प्रा साटिका,जलेनेति गम्यते। | केसबार। केशवदर।
केसबारी-केशवरी-स्त्री० । बबर्योपमितेषु केशेषु, "क्षा(प्रासुत्ति) शीघ्र,शुष्यति शोषमुपयाति विरद्विता विस्तारिता लयन्त्यास्तदा तस्या-स्त्रास्ता कर सती। तथा तेऽपि भगवन्तो जिनाः,प्रयत्नविशेषात् कर्मोदयमधि- केसवाणिज-केशवाणिज्य-न०। केशशब्दः केशवदुपलककस्तकृत्याशु, शुष्यन्तीति शेषः। यतश्चैवमतः कर्म लघुतासमये क- तो दासादिनृणां गवाश्वादितिरश्चां केशवताम् (ध०३अधि०) र्माण प्रायुप्कस्य लघुता, लघो वो लघुता, स्तोकता इत्यर्थः।। बाणिज्यम् । केशवज्जीवानां गोमहिषीस्त्रीप्रभृतिकानां विक्रये, तस्याः समयः कालः कर्मलघुतासमयः। सर्वान्तर्मुहर्सप्रमाणः,त- भ०८ श०५ उ० । केशवाणिज्यं “दासी उ गहाय अन्नत्थ स्मिन् । अथ वा कर्मभिलघुता, स्तोकतेत्यर्थः । तस्याः समयः विकिण" श्राव०६०। श्रा० । मा०चु० । यत्र दासीदाकालः कर्मलघुतासमयः, सर्वान्तर्मुर्तप्रमाणः,तस्मिन् । अथवा सहस्यश्वगोमादिजीवान् गृहीत्वा तत्रान्यत्र वा विक्रीणीते कर्मभिलघुता कर्मलघुता,जीवस्येति सामर्थ्यादवसीयते । सा च | जीविकानिमित्तं तत्केशवाणिज्यम् । प्रव०६ द्वार । एतच्च क. समुद्घातानन्तरभाविन्येवं नूतोपचारं कृत्वा अनावृतैव गृह्यते । मत उपभोगपरिभोगस्य भेदः पापकर्मादानम् । उपा. १०। तस्याः समयः कालः कभलघुतासमयस्तस्मिन् जिना व्रजन्ति, | केसभूमि केशभूमि-स्त्री० । केशोत्पत्तिस्थानन्तायां मस्तकसमघातं प्राक प्रतिपादितस्वरूपमिति ।। प्रा० म० द्वि०। स्वचि. और केवली केवलिस मुद्घातं यदा करोति तदाऽऽत्मप्रदेशस्त्रस-1
केसर-केश (स) र-पुं०1 न० के जने शिरसि वा शीर्यनाडीमेव पूरयति, किं वा संपूर्ण लोकमिति प्रश्न-उत्सरम-अत्र केवली केवलिसमुद्घातं यदा करोति तदा संपूर्ण लोकं
ति शू-अच् । सरति स-अच् अमुक साकेशः केशाकरोऽस्त्यस्य
बा। किञ्जल्के, पनादिपुष्पमध्यस्थ केशाकारपदार्थभेदे, वाच। पूरयतीति । १७ प्र० ही० ४ प्रका।
जं. कर्णिकापरितोऽवयवे, भ०११ श०१०। स्कन्धसंघकेवल-कैवल्य-न । केवलस्य भावः व्यञ् । आत्यन्तिकदुःख- धिरोमणि, कल्प० २ कण । तुरगस्कन्धस्थलामपुज्जरूपविगमरूपे मुक्तिनेदे, वाच ।
जटायाम, हेमकेशरप्रधाने फुल्ले, जी० ३ प्रति० । वकुले, स्मृता सिलिविंशोकेयं, तद्वैराग्याच्च योगिनः।
आ० म० प्र० मिञ्चफले, प्रज्ञा० १ पद । हिगुवृक्के, पुन्ना
गवत, कासीसे, वीजपूरके, पुं० । स्वर्णं, न । " अर्थादोषवीजक्षये नूनं, कैवल्यमुपदर्शितम् ।। १८ ॥ श्वाश्वैः ४-७-७-भभनयरयुगैर्वृत्तं मतं केसरम " वृत्त(स्मृतेति ) श्यं विशोका सिद्धिः स्मृता । तस्यां विशोका- रत्नाकरोक्त छन्दोभेदे, न० । वाच । स्वनामख्याते काम्पिल्योयां सिकी वैराग्याच्च योगिनो योगनाजः । दोषाणां रागादीनां धाने, उत्त० १८०"अह केसरम्मि उज्जाण नामेणं गहबीजस्याविद्यादेः, क्षये निर्मूलने, नूनं निश्चितम, कैवल्यं पुरुष- | नालिअणगारे ।" उत्त० १७ अाती । स्य गुणानामधिकारपरिसमाप्तः स्वरूपप्रतिष्ठितस्वमुपदर्शितम् । | केसरि (ण) केसरिन-पुं० । स्त्री०। केश (स ) राः सन्त्यस्य यत:-" तद्वैराग्यादपि दोषबीअक्षये कैवल्यमिति ।" द्वा०२६ निःसिंहे.अश्वेच।वाचा सूत्राको। स्त्रियां की । पुन्नागहा। कैवल्य स्वरूपेनास्त्यस्य अ० अन्।कैवल्यस्वरूपे,त्रि०।। वृत्ते, नागकेशर वृक्के, पुं०।बीजपूरकवृक्ष, पुं० । हनुमत्पितरि, केवल पव स्वार्थे व्यञ् । अद्वितीये वस्तुनि, ना वाच०। बानरभेदे, पुं० । वाच० । चतुर्थवासुदेवस्य सुप्रभस्य प्रतिकेवचपाय-कैवस्यपाद-पुं० । योगानुशासनचतुर्थपादे, द्वा० शत्रौ, स० । ति०। ११६०।
केसरिदह-केशरिहद-पुं० । नीलवर्षधरपर्वतस्थे उदभेदे, तत्र केस-केश-पुं० । चिहुरकनपर्याये, किश्यते विनाति वा कीर्तिर्देवता स्था० ३ ठा०४ उ०। किश अच् लझोपश्च । कस्य जलस्य ब्रह्मणोवा शोचा। वरुणेकेसरिया-केशरिका-स्त्री०। प्रमार्जनार्थे चीवरखएके, ०३ डीपर, दैत्यनेदे, केशिनि, विष्णौ, काशते काश अच् २०२०। औ०। झा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org