________________
(६६७) केवलिसमुग्धाय अनिधानराजेन्द्र
केवलिसमुग्धाय कस्य, मनोयोगस्येति गम्यते । अधस्तात् असंख्येयगुणपरिही- ते। सा च गुणश्रेणिक्रमदलिकरचना स्थापना चेयम । अयञ्च नं समये समये निरुन्धानो संख्येयैः समयः, साकल्येनेति ग- सर्वोऽपि मनोयोगादिनिरोधो मन्दमतिसुखावबोधार्थमाचार्येम्यते। प्रथम मनोयोगं निरुणकि, (तत्तोऽनंतरं च ण) इत्यादि। ण स्थूरदृष्टया प्रतिपादितः, यदि पुनः सूक्ष्मदृष्टयातत्स्वरूपजितस्मान्मनोयोगनिरुधानादनन्तरं, चशब्दो वाक्ये, णमिति वा- झासाभवति तदा पश्चसटीका निभालनीया। तस्यामतिनि. क्यालङ्कार, द्वीन्छियस्य पर्याप्तस्य जघन्ययोगिनः सत्कस्य, वा- पुणं प्रपञ्चेन तस्याभिधानादिह तच्च ग्रन्थगौरवभयानास्माग्योगस्येति गम्यते। अधस्तात् धाग्योगं संख्येयगुणपरिहीनं स
निरनिहितः। (से जमित्यादि सोऽधिकृतकेवल।। णमिति पूर्ववमये समये निरुन्धानोऽसंख्येयः समयः, साकल्येनेति गम्यते।
त्। एतेनानन्तरोदितेनोपायप्रकारेण शेष सुगमं यावदयोगिताम्। द्वितीयं वाग्योगं निरुणकि । श्राह च भाष्यकार:
(पाउण त्ति) प्राप्नोति,अयोगिताप्राप्त्यनिमुखो भवतीति भावा" पज्जत्तमित्तबिंदिय-जहन्नवजोगपज्जवासेओ।
र्थः । अयोगितांच प्राप्य अयोगिताप्राप्त्यनिमुखो भूत्वा, (इसि तदसंखगुणविहीणे, समए समए निरंभंतो।
ति) स्तोकं काझं शेनेशी प्रतिपद्यत इति संबन्धः। कियता कालेसम्ववरजोगरोह, संखाईएहिँ कुण समपहि" ॥
न विशिष्टामित्यतआह-हस्वपञ्चाक्षरोच्चारणाया किमुक्त भव
ति?-नातिद्वतं नातिविम्बितं, किन्तु मध्येन प्रकारेण, यावता कासे तत्तो अणंतरं सुहमपणगजीवस्म अपज्जत्तगस्स जहन्न
नङअणनम श्त्येवं रूपाणि पश्चाकराणि उचार्यन्ते, तावता कालेजोगिस्स हेवा असंखेजगुणपरिहीणं तच्चं कायजोगं नि
न विशिष्टामिति । एतावान् कालः किं समयप्रमाण इति निरूपरुंजय, से णं एएणं उवाएणं पढमं माजोगं निरंभइ, नि- णार्थमाह-असंख्येयसामायिकामसंख्येयसमयप्रमाणां, तश्च जरुंभइत्ता वइजोगं निरंभइ, निरंभइत्ता कायजोगं निरंभा,
घन्यतोऽप्यन्तर्मुहूर्त प्रमाणं, तत एषाऽप्यन्तर्मुहर्तप्रमाणेति ख्या
पनायाऽऽह-प्रान्तमौहूर्तिकी शैलेशीमिति। शीलं चारित्रं, नचह निरंभइत्ता जोगनिरोहं करेइ, जोगनिरोहं करेत्ता अजो
निश्चयतःसर्वसंवररूपं, तद् बाां, तस्यैव सर्वोत्तमत्वात् तस्ये. गतं पाउणइ, अजोगतं पाउणित्तासिं हस्सपंचक्खरुच्चा-| शःशैलेशः, तस्य या अवस्था साशैलेशीतां प्रतिपद्यते, तदानीं रणकाए असंखेजसमइयं अंतोमुहुत्तियं सेलेसिं पमित्र- च ध्यानं ध्यायति व्यवच्छिन्नक्रियमप्रतिपाति । नक्तश्चजड़, पुज्वरक्ष्यगुणसेढीयं च णं कम्मं तीसे सेलेसिमका- "सीलं य समाहाणं, निच्छयो सव्यसंघरो सो य । ए असंखेजाहिं गुणसेढीहिं असंखेज्जे कम्मखंधे खवयति,
तस्सेसो सेलेसो, सेलेसी हो तद्वत्था ॥१॥ खवयइत्ता वेदणिज्जाउयनामगोए, इच्चेते चत्तारि कम्म
हस्सक्खराइमझ, ण जेण कालेग पंच भन्नंति ।
अत्था सेलसिगतो, तत्तियमित्तत्तो कालं ॥२॥ से जुगवं खवेड, खवेइत्ता उरालियतेयाकम्माई स
तारोहारता उ-उजाय सुहमकिरियानियहूं । व्याहिं विप्पजहन्नाहिं विप्पजहयइ, विप्पजहयइत्ता - सो विच्छिन्नकिरियम-प्पडिवाई सेलेसिकालम्मि" ॥३॥ ज्जुसेढीपमिचन्ने अफुसमाणगती एगसमएणं अविग्गहेणं न केवल शैलशी प्रतिपद्यते पूर्वरचितगुणश्रेणीकं च वेदनीनळं गता सागारोवउत्ते सिज्झइ, वुझा ।
यादिकं कर्म, अनुभवितुमिति शेषः। प्रतिपद्यते च तत्पूर्व काय"ततोऽणंतरं चणं" इत्यादि। ततो वाग्योगादनन्तरं 'च णं' प्रा
योगनिरोधगते चरम अन्तर्मुहत्तें रचिता गुणश्रेणयः प्राग नि
र्दिष्टस्वरूपा यस्य तत्तथा। ततः किं करोतीत्याह-(तो सेलेसिग्वतासूक्ष्मस्य पनकजीवस्यापर्याप्तकस्य, प्रथमसमयोत्पन्नस्येति भावार्थः। जघन्ययोगिनः सर्वाल्पवीर्यस्य पनकजीवस्य यः
अद्धार इत्यादि ) तस्यां शैलेस्यद्वायां वर्तमानोऽसंख्येया
भिर्गुणश्रेणीभिः पूर्वनिर्वर्तिताभिः प्रापिता ये कर्मत्रयस्य पृ. काययोगस्तस्याधस्तात असंख्येयगुण्डीनं काययोगं समये समये निरुन्धन असंख्येयैः समय; समस्तमपीति गम्यते। तृतीयं
थक प्रतिसमयमसंख्येयाः कर्मस्कन्धास्तान क्षपयन् विपाकतः
प्रदेशतो वा वेदनेन लिर्जरयन चरमे समये वेदनीयमायुर्नामकाययोगं निरुणकि, तं च काययोगं निरुग्धानः सूक्ष्मक्रियमप्र
गोत्रमित्येतान् चतुरः कौशान कर्मच्चैदान युगपत् पयति,युतिपाति ध्यानमधिरोहति, तत्सामर्थ्याच्च बदनोदरादिविवरपूरणेन संकुचितदेहत्रिजागवर्तिप्रदेशो प्रवति । तथा चाह
गपञ्च कपवित्वा ततोऽनन्तरसमये औदारिकतैजसकार्मणरूपा
णि त्रीणि शरीराणि (सब्वाहिं विप्पजहन्नाहिं इति) सर्विप्रभाष्यकृत्
होनैः, सूत्रे स्त्रीत्वं प्राकृतत्वात् ।विप्रजहीति।किमुक्तं भवति?-यथा "तत्तोय सुहुमपणग-स्स पढमसमयोववनस्स ।
प्राक देशतस्त्यक्तव्यान् तथा न त्यजति किन्तु सर्वैःप्रकारैः पजो किर जहन्नजोगो, तदसंखेज्जगुणहीणमेकेके ॥१॥
रित्यजतीति। उक्तञ्च-"पोरानियाई च या,सवाई विप्पजहसमए निरंभमाणो, देहतिमागं च मुंचंतो।
न्नाईहिं । जं भणियं निस्सेसं, तहा न जहा देसच्चापण सो रंभास कायजोगं, संखाईपहिँ चवणसमरहिं" ॥२॥ पुवं" ॥ परित्यज्य च तस्मिन्नेव समये कोशबन्धविमोक्कलकाययोगनिरोधकालान्तरचरमे अन्तर्महर्तवेदनीयादित्रयस्य | क्षणसहकारिसमुस्थस्वभावविशेषादेरण्डफलमिव भगवानपि प्रत्येक स्थितिसर्वापवर्तनयाऽपवायोग्यवस्थासमानं क्रियन्ते
कर्मसम्बन्धविमोक्षलकणसहकारिसमुत्थस्वनावविशेषादू -- गुणश्रेणिक्रमविरचितप्रदेशाः। तद्यथा-प्रथमस्थिती स्तोकाःप्रद- लोकान्ते गत्वेति सम्बन्धः। उक्तश्च-“परंमाइ फवं जह, बंधच्छेशा,द्वितीयस्यां स्थिती ततोऽसंख्येयगुणाः, तृतीयस्यांततोऽप्य- देरियं पुहं जाति । तह कम्मबंधणच्चे-दणेरितो जाति सिको संख्येयगुणाः। एवं ताबद्भाच्यं यावश्चरमा स्थितिः। एताः प्रथमस- वि"॥२॥ कथं गम्छत्यत पाह-अविग्रहेण विग्रहस्याभायो ऽविग्रमयगृहीतदलिकनिवर्तिता गुणश्रेण्यः, एवं प्रतिसमयगृहीतद- हः, तेन एकेन समयेन स्पृशन, समयान्तरप्रदेशान्तरास्पशननेलिकनिवर्तिताः कर्मत्रयस्य प्रत्येकमसंख्येया एण्याः, अन्तर्मह- त्यर्थः। श्रेणिश्च प्रतिपन्नः। एतदुक्तं भवति-यावच्चाकाशप्रतसमयानामसंख्यातत्वात्। आयुषः स्थितियथा बढेवावतिष्ठ- देशेत्रिहावगाहम्तावत एवं प्रदेशानू मजुश्रेण्यावगाहमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org