________________
केवलिस मुग्धाय
पिजड़, वजेोगं पि जुंज, कायजोगं पि जुंजइ ? | इंता० जाव काय जो पिज मणोगं कुंजमा किं सम जोगं जुंजड़, मोसमणजोगं जुंजइ, सच्चामोसमणजोगं जुजइ, सच्चा मोसम जोगं जुजइ ? । गोयमा ! सच्चमनजोगंज, नो मोसमण जोगं मुंज, नो सच्चामोसमयजोगं जुइ, सच्चामो समण जोगं प जुंजइ । वइजोगं जुंजमाणे किं सच्चो जुजइ, मासवजोगं जुजड़, सच्चा१ मोसवइजो जुन प्रसच्चामोसवजोगं कुंजइ । गोपमा ! सच्चव जोगं जुज नो मोसवजोग जुन, नो सच्चामोसवइजोगं जुंज, असच्चामोसवइजोगं पि जुंजड़ । कायजोगं जमाने आगनवा गच्छेल वा चिल बानिस वा त्या पिज्जा, पलंचिज्ज वा पाडिहारिय पीढफलगसेज्जासंथारगं पञ्च पिणेज्जा ।
( ६६६ ) अनिधानराजेन्धः | अप्रमेयं मासुको समिति । तत्तोऽनंतरसेले - सिवयणो जं च पाडिहारीणं । पचपणमेव सूप, इरागहणं पि होज्जाहि ॥ "
( से समित्यादि) सोऽधिकृतसमुदागतः पणमिति पाक्यालङ्कारे, ततः समुद्धातात् प्रतिनिवर्तते इति । निवर्त्य च ततः प्रतिनिवर्तन पाइनन्तरं मनोयोगमपि वा योगमपि काययोगमपि युनक्ति व्यापारयति यतः जगवान् नवधारणीयकर्मसु नामगोत्र वेदनीयेष्यचिन्त्यमाहाक्यसमुद्रातः प्रभूतमायुषा सह समीकृतेष्वप्यन्तर्मुहूर्त भाविपरमपदस्तस्मिन् काले यद्यनुसरोपपातिकादिना देव मनसा पृष्यते सा व्याकरणाय मनःपुलान् गृहीत्वा मनोयोगं युनक्ति, तमपि सत्यमसत्यामृषारूपं वा मनुष्यादिना पृष्टः सन्नपृष्टो वा कार्यवशतो वा पुकान् गृहीत्वा वाग्योगं, तमपि सत्यमसत्यं मृषा वा, न शेषान् वायनस योगा करायादित्या आगमनादी बदरिकादिकाययोगम्। तथाहि नगवान् कार्यतः कृतश्चित स्थानात् विवक्तिते स्थाने आगच्छेत्, यदि वा क्वापि गच्छेत्, अथवा तिष्ठे ऊस्थाने वा ति निषा, तथाय
कुर्यात् अथवा विचलिते स्थाने तथाविच सम्पातिम सत्याकुल भूमिमयोक्य तत्परिहाराय जन्तुरानिमित्तमु वनं प्रलङ्घनं वा कुर्यात्, तत्र सहजात्यादिविशेषान्मनागधिकतरः पापातकिन, यदि वा प्रावि हारिकपीठफलक शय्यासंस्तारकं प्रत्यायते यस्मादानीतं तस्मै समर्पयेत नगमेन प्रतिहारकपी उफलकादिना प्रत्यर्पणमेवोक्तं ततोऽयसीयते नियमादन्तविशेषायुष्क पयाकरणादिकमारभते तावशेषायुकः अन्यथा प्र दणस्यापि सम्भवाप्युपादयते तेन बाहुके तो अन्तर्मुहूर्तशेषे समुद्धातमारभते, उत्कर्षतः षट्सु मासेषु शेषेविति । तदपास्तं द्रष्टव्यम्। षट्सु मासेषु कदाचिदपान्तराले वर्षाकालसम्भवात् तनिमित्तपीठफलकादीनामादानमप्युपपरातेन च तत्सूत्रसम्मतमिति तत्रूपमयसेयम्। केऽपि समुद्घातानन्तरमध्यस्वभिधानात् । तत्सूत्रम् - "दएककवाडे मंथं-तरे य साहारा सरीरत्थे । भासाजोगनिरोहे, सेलेसीसिज्झणा चेत्र || १॥" यदि पुनरुत्कर्षतः परमासरूपमपान्तरालं तस्य नित न च तस्मादेवं तदयुक्तमेतदिति । तथाचाह
3
Jain Education International
भाध्यकारः
"कम्मल समो भिता विसेस कालो
केवल मुग्धाय
अत्र कर्मलघुतानिमित्तं समुद्घातस्य समयोऽवसरो निन्नमुहूर्त्त विशेषकालः, शेषं सुगमं तदेवमन्तरमुहर्त्तं कालं यथायोगं योगत्रयव्यापारनाकू केलीभूत्वा तदनन्तरमत्यन्ताप्रकम्पं लेश्यातीतं परम निर्जराकारणं ध्यानप्रति पित्सुरवश्यं योगनिरोधायोपक्रमते, योगे सति यथोक्तरूपस्थ ध्यानस्याऽसम्भवात्। तथाहि-योगपरिणामो लेश्या, तदन्वयव्यतिरेकानुविधानात् ततो यावद्योगस्ताववश्यनाविनी लेश्येति, लेश्यातीत ध्यानसम्भ
अगस्तावत्कर्मयोगाच
93
टाकायचो ते वचनात् केवलं कर्मबन्धः केवलि योगनिमित्तता समयजयावस्थायाम्। तथाहि प्रथमसमये कर्म बध्यते द्वितीयतृतीये तु समयेन क मकर्मीभवति । तत्र यद्यपि समयद्वयरूपस्थितिकर्माणि क्रि
प्रियमुपगच्छन्ति, तथापि समये समये सन्तत्या कर्मादाने प्रवर्त्तमाने सति न मोक्कः स्यात् । अथवा अवश्यं मोक गन्तायं तस्मात्कुरुते योगनिरोधमिति । उच
" सततं योगनिरोधं करोति लेश्यानिरोधमभिकाङ्क्षन् । समयस्थिति च बन्धं, योगनिमित्तं स निरुत्सुः ॥ १ ॥ समये समये कर्मा -ऽशने सति सन्ततेन मोकः स्यात् । यद्यपि हि विमुध्यन्ते स्थितिपात पूर्वकर्माणि ॥ २ ॥ नाकर्मणा हि वीर्य, योगरून्येण भवति जीवस्य । तस्यावस्थानेन तु, सिद्धः समय स्थितेबंन्धः ॥ ३ ॥
अत्र बन्धस्य समयमात्रस्थितिकता बन्धसमयमतिरिच्य वेदिया। प्राच्यमध्येनं पूर्वोकं सकलमपि प्रमेयं पुष्णाति तथा च तद्वतो ग्रन्थः
व
"विविध तिमि जोगे जो पजा । सचमसच्चामोसं च सोमणं तहा वईजोगं ।। १ ।। ओरान काजोगं, गमलाई पामिहारियानं वा । पच्चपिणं करेज्जा, जोगनिरोदं तत्रो कुरुते ॥ २ ॥ किं न सजोगी सिज्झर, सबंध देउ सि जं सजोगी य। न समेश् परमसुकं, सनिज्जराकारणं परमं " ॥ ३ ॥
अत एवाह
से जंते ! तह सजोगी सिज्माइ० जाव अंत करंति ? | गोमा पोइडे समट्ठे ।
"सेता जोगो खिम्भा " इत्यादि गो गनिरोधं च कुर्वन् प्रथमं मनोयोगं निरुणद्धि । तच्च पर्याप्तमात्रसपिचेन्द्रियस्य प्रथमसमये यायन्ति मनोज्यानि याव मात्रश्च तद्यापारः तस्मादसंख्येयगुणहीनं मनोयोगं प्रतिसमयं निधानोऽसंख्येयैः समयः साकल्येन निरुणकि । उक्तं चपज्जत्तमेत्तसन्नि स्स जन्तियाएं जहन्नजोगिस्स । होति मणोदय यो। तदसंखगुणविहीणं, समय समय निरंनमाणो सो । योगी करे संवेशसमहं " ॥
देवा"से भंते!" इत्यादि सोचकिन पूर्वमेव नः पर्याप्तस्य जघन्ययोगिनःस
For Private & Personal Use Only
www.jainelibrary.org