________________
केसलोय
केसलोय- केशलोच ०६ त०] केशानामुत्पाटने, सू० १०३ अ० १ ० । स च नियमेन वीरमहापद्मय स्तीर्थकृतोर्धर्मः स्था०६ ठा० । “ संतता केसनोपणं, बंभचेरपराइया । तत्थ मंदा विसीयंति मच्छा विद्धा व केयणे " ॥ सूत्र० १ श्रु० ३ अ०१० | केसब केशव पुं० | केशाः प्रशस्तः सत्यस्य "केशान्तर स्याम् । ” ||५|२| १०६ ॥ पा० वः । प्रशस्त केशयुक्ते, केशं केशिनं वा निहन्ति वा कः। विखौ, "यस्मात्त्वया हतः केशी, तस्मान्मच्छासनं शृणु । केशवो नाम नाम्ना एवं ख्यातो लोके भविष्यसि " ॥ याच नारायणाग्नि वासुदेवे प्र० ५ द्वार वासुदेवेषु, स० आ० म० श्रावण ति० । ( 'वासुदेव' शब्दे sस्य व्याख्या) यश्च केशवस्य बलं तद् द्विगुणं भवति चक्रवर्तिनः। विशे० । प्राचीने पञ्चमे भवे श्री ऋषभदेवस्य जीवें, तदुक्तं नगवन्तं प्रति श्रेयसा- "वच्छ स्त्रावतीविजये पभंकराइ नगरी य, तत्थ सामी पितामहो सुवेजस्स पुत्तो केसवो ग्राम जातो, अहं पुण सेट्टितो अन्ययोसो तत्ववि ने सिणेहाधिकता " श्र० खू० १ अ० । अत्र ततोभगवानपरविदेदे वैद्यपुत्रस्तदाऽहं जीर्णश्रेष्ठिपुत्रः केशवनामा मित्रम् । कल्प० ७ ऋण । जलस्थे शवे च । वाच० ।
1
(६९०) अभिधानराजेन्द्रः ।
केसि ( ) - केशिन् - पुं० । केशसंस्पृष्टशुक्रपुल सम्पर्का ए निप्रर्थीपुत्रे, पं० ० १ द्वार । ( स च यथा जातस्तथा 'अजयिकन्निया' शब्दे, प्र० भागे २०१ पृष्ठे दर्शितः ) स च कुमार एव जापानी अनारगुणसम्पन्नः सूर्याभ जीवं पूर्व प्रदेशनामानं राजानं प्रायोपयदिति । रा०नि० ०१० (कविशिखशब्दे पयते) (गोयमसि 'शब्दे गौतमेन सहास्य सम्वादो यते) उदयनृपगिये श्राव० २ श्र० । स च उदायनेन स्वपुत्रमभिजितं वञ्चयित्वा राज्ये खापितः । (रोगग्रस्तं च उपायनं विषप्रदानेन मारितवानिति 'उदायन' शब्दे द्वि० भा० १८६ पृष्ठे दर्शितम् ) स्था० । ध० । श्रा० चू० | भ० । अश्वरूपधारके कृष्णेन निहते दानवभेदे, वाच । केशवे वासुदेवे, प्रब० ३५ द्वार ।
कीदृश वि०किप्रकारे, "केसी गाय मधुरं केसी गाय खरं च रुक्खं च । 33 स्था० ७ ० | केसिआ केशिका - स्त्री० । केशीव कायति, कै- कः । शतावरीवृक्षे, वाच० । केशा विद्यन्ते यस्याः सा केशिका | केशवत्यां स्त्रियाम, "जर के सिणं मए भिक्खू गो बिहरे सह णमित्थीप केसाण विलुंचिस्सं तत्थ भए चरिजासि । " सुत्र० १ ० ४
अ० २ ० । १६०
Jain Education International
-
" कोइलच्छा कु
फेसबुद्धि-केशर हि स्त्री० केशानां वर्षणे, बहुपरिभागात्केशाः - । पतन्ति । प्रब० १३४ द्वार । व्य० । केशवृष्टिचिन्ताकारके शास्त्रे च । सुत्र० २ ० २ अ० । केसहस्य- केशहस्त- केशोहरत केशसमूहे, वाच केशपाशे, डा० १ ० १ अ० । वेण्याम, कल्प० २ क्षण । केसालंकार - केशालङ्कार - पुं० । केशा एवालङ्कारः केशालङ्कारः अलङ्कृतेषु केशेषु, केशानामलङ्कारे पुष्पादौ भ० ६ श० ३३ ० पङ्कारः कटक केयूरहारकङ्कणचातुकस्य नायः युवादि । प्रতা ङ्कारे, आ० म० द्वि० |
।
कोइलच्छय- कोकिनच्छद - पुं० । तैलकटके,' सुमेह या कोकिलस्करकः तथा च मूलका व नाहिगारं जो एत्थ कोइलच्छदो, सो तिलकंटश्रो भन्न त्ति । " प्रज्ञा० १७ पद ।
स्वार्थे वा । कुतूहले, तच्च श्रद्भुतजिज्ञासाऽतिशयः । ० रा० सुरतविषये श्री पं० प १ द्वार | वचननयनादिभवे तं० श्राश्वय्यै, तच्च यथा मायाकारको मुले गोलका प्रयि कर्णेन निष्काशयति नाशि कया था, तथा मुखादग्नि निष्काशयति । व्य० १३० । मत्रीपर्वादिके, विपा० १ ० १ उ० । मत्रीतिलकादिके, रा० । ज्ञा० ।
To
० | कल्प० । नि० । मषीपुएरूकादिके, विपा० १ ० ३ ० । "कयोजयमंगाया "श्री अवतारकारिके सूत्र० २ ० २ ० | रक्कादिके, प्रश्न० २ श्राश्र० द्वार । श्र० । अ०म० समवसरणादिके प्र०१० सीमा ०२० पद | बासादीनां रक्षार्थ स्नपनकरभ्रमणथुकुथुक्करण होमधूपादिके ० ३ अधि । परेषां सौभाग्यादिनिमित्तं यत् स्नपनादि क्रियते तत् कौतुकम् । उक्तं च " सोहग्गादिनिमित्तं परेसि रहणादि कोडग नियम एवंभूतानि कौतुकानि स्व० १ उ० । आव० पं० व० ।
,
कोय
केहि अव्य० किमयें, “साइ केदितेहि-देखि-रेख
"
| ० | ४ | ४२५ | इति तादयें केहिं इति निपातः । प्रा० ४ पाद । कैअव-कैतव - न० मले, कपटे, यद्यपि प्राकृते ऐकारो नास्ति त थापि विपत्थे 'कै प्रा० १ पाद कोआस-विकस पारादिविशेसी ि सेः कोश्रास - बोसट्टा " ८ । ४ । १५ । इति विपूर्वस्य कलेः कोश्रासादेशः । प्रा० ४ पाद |
कोयामिय-विकसित वि० विशेषेण दमे, "कोसि पत्ताकोबासि ति) विकसे कोसो कोश्रा कसेः कोआसादेशः । विदेशे पसले पदमवती अक्षिणी ० ।
४ । १६५ । इति विपूर्वस्य सिते विकासे धवले व नेत्रे येषां ते तथा । जं० २
कोइल कोकिल पुं० [स्त्री० । कुक इलच् । परपुष्टे, स्था० १० वा० । परभृते, प्रश्न० २ श्राश्र० द्वार पिके, रा० / 1 स्वनामख्याते पक्षिणि स्त्रियां जातित्वेऽपि श्रजा० टाप् । वाच० । औ० । ।" श्रह कुसुमसंनवे काले, कोइला पंचमं सरं " अनु० । स्था० । वास्तालपिशाचो. लीलयैव हतः स्वयम् । कोकिलो श्वेतचित्रौ च सेवकाविव पार्श्वगौ” ॥ श्र० क० अङ्गारे, पुं० । संज्ञायां कन् " हयदशभिर्नजौ भजजला गुरु नर्दटकम | मुनिगुडकार्णवैः कृतयति वद कोकिलकम् " इति वृत्तरत्नाकरोते छन्दोभेदे, न० । वाच० ।
कौतुकद्वाराssवयवार्थमाहविवाहोमसिरपर स्याह खारटणाथि धूपे । अरिवेसमा अस्यासउच्णबंधो ॥ ४३ ॥ विपनं बालापनं होममन्निधनं शिरः परियः करभ्रम णाभिमन्त्रणम् आदिशब्दः स्वव्यापकः । बास्नपनादी
For Private & Personal Use Only
www.jainelibrary.org