________________
केवलिसमुग्धाय अन्निधानराजेन्धः।
केवलिसमग्घाय हाय नाव्यते शति-केवलिसमुद्घातोऽष्टसामयिका, तथा- दण्डकस्य प्रतिसमयमेकैकं शकलं तावकिरति, यावदन्तर्मुकुर्वन् केवली प्रथमसमयबाहुल्यतः स्वशरीरप्रमाणमूर्ध्वमधश्च दर्तचरमसमयसकलमपि तत्कण्डकमुत्कीर्ण भवति । एवलोकान्तपर्यन्तमात्मप्रदेशानां दएममारचयति । द्वितीयसमये | मान्तर्मुहूर्त्तकानि स्थितिकएमकमनुभागकएमकानि च घापूर्वापरं दक्षिणोत्तरं वा कपाटं, तृतीये मन्थानं, चतुर्थेऽव- तयन् तावद्वेदितव्यौ यावत्सयोग्यवस्थाचरमसमय: सर्वाण्यकाशान्तराणां पूरणं, पञ्चमेऽवकाशान्तराणां संहार, षष्ठे मन्थः, | पिचामूनि स्थित्यनुभागकएडकान्यसंख्येयान्यवगन्तव्यानीति । सप्तमे कपाटस्य, अष्टमे स्वशरिस्थो भवति । बयति च- प्रज्ञा० २६ पद । विशे० ॥ "पढमसमयम्मि दंड करे " इत्यादि । तत्र दमकसमयात् मथ यदुक्तम्-" चउहि समपहिं लोगो" इत्यादि (गाथा प्राक् या पल्यापमाऽसंख्येयभागमात्रा वेदनीयनामगोत्राणां स्थि
३७०) तत्राहतिरातीत,तस्या बुद्ध्याऽसंख्यया नागाः क्रियन्ते, ततो दण्डसम. ये दएम कुर्वन् असंख्येयान् भागान् हन्ति,एकोऽसंख्येयो भागो
जपणसमुग्घायगाए, केई नासांत चउहिँ समरहिं। उवतिष्ठते; वश्च प्राक् कर्मत्रयस्यापि रसस्तस्थाप्यनन्ता भागाः
पूरइ सयलो लोगो, अन्ने नाण तीहि समएहिं ॥३०॥ क्रियन्ते, ततस्तस्मिन् दएमसमये असातवेदनीयप्रथमवर्जसं- रागादिजेतृत्वाज्जिनः केवली, तस्याऽयं जैनः, स चाऽसौ स. स्थानपञ्चकाऽप्रशस्तवर्णादिचतुष्टयोपघाताप्रशस्तविहायोगति- | मुद्धातश्च जैनसमुदातः, केवलिसमुद्धात इत्यर्थः । तस्य गतिः दुर्नगास्थिराऽपर्याप्तश्चाशुभानादेयायश कीर्तिनीचैर्गोत्ररूपाणां प्रवृत्तिःक्रम इति यावत्। तया जैनसमुद्धातगत्या। "दएकं प्रथमे पञ्चविंशतिप्रकृतीनामनन्तान् भागान् हन्ति, एकोऽनन्तनागोऽव. समये, कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये, लोशिष्यते; तस्मिन्नेन च समये सातवेदनीयदेवगतिदेषानुपूर्वी कव्यापी चतुर्थे च ॥१॥" इत्यादिनन्थेनोक्तेन केवलिसमुद्धातपञ्चेन्द्रियजातिशरीरपञ्चकाङ्गोपाङ्गत्रयप्रथमसंधानसंहननप्रश- क्रमेण चतुर्भिः समयैः सर्वोऽपि लोको भाषामन्यैरापर्यत इति स्तवर्णादिचतुष्टयागुरुवघुपराघातोच्छासप्रशस्तविहायोगति- केचिद्भाषन्ते। अयं चानादेश एव पुरस्तान्निराकरिष्यमाणत्वाअसवादरपर्याप्तप्रत्येकाऽतपोद्योतस्थिरशुभसुभगसुखरादेयय-- | दिति। अन्ये पुनस्त्रिनिः समयैः सर्वोऽपि लोकः पूर्यत इति ब्रुवत शकीर्तिनिर्माणतीर्थकरोचैर्गोत्ररूपाणामेकोनचत्वारिंशतः प्र. शति ।। ३८३॥ कृतीनामनुभागोऽप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेनोपहन्यते।स
किं वायात्रेण, न, श्त्याहमुद्घातमाहात्म्यमेतत् ; तस्य चोकरितस्य स्थितेः संख्येयजाग
पढमसमये चिय जओ, मुक्काई जंति हिसिं ताई। स्यानुन्नागस्य चानन्तनागस्य पुनर्यथाक्रमं असलया अनन्ताश्व भागाः क्रियन्ते । ततो द्वितीये कपाटसमये स्थितेरसंख्येयान् |
बितियसमयम्मि ते चिय, इंमा होंति उम्मंथा ॥३४॥ भागान् हन्ति, एकोऽवशिष्यते, अनुनागस्य चानन्तान् ना- मंयंतरेहिँ तइए, समए पुन्नेहिँ पूरिओ लोगो। गान् हन्ति, एकं मुञ्चति । अत्राप्यप्रशस्तप्रकृत्यनुभागमध्यप्रवे- चनहिँ समएहिँ पूरइ, लोगते भासमाणस्स ॥ ३५ ॥ शनेन प्रशस्तप्रत्यनुभागघातो कष्टव्यः । पुनरप्येततसमये
यतो लोकमध्यस्थितेन महाप्रयत्ननायकेण मुक्तानि तानि ऽवशिष्टस्य स्थितेरंसख्येयभागस्यानुनागस्य चानन्ततमना
जापाव्याणि प्रथमसमय एव षट्सु दिक्षु लोकान्तमाप्नुवन्ति, गस्य पुनर्बुध्या यथाक्रममसंख्यया अनन्ताच नागाः क्रियन्ते । ततश्च तृतीये समये स्थितेरसंस्ययान् भागान् हन्ति, एक
जीव-सूक्ष्मपुझलानामनुश्रेणिगमनात्। ततो द्वितीयसमये त एव
पट दरामाश्चतुर्दिशमेकैकशोऽनुश्रेण्या वासितद्रव्यैः प्रसरन्तः मुश्चति, अनुनागस्य चानन्तान् जागान् हन्ति, एकमनन्तजागं
षट् मन्यानो भवन्ति । तृतीयसमये तु मन्थान्तरैः परितैः परितो मुश्चति। अत्रापि प्रशस्तप्रकृत्यनुभागघातोऽप्रशस्तप्रकृत्यनुभाग
जवति सर्वोऽपि लोकः, स्वयंजूरमणपरतटवर्तिनि लोकान्तेऽलोमध्यप्रवेशनेनाऽवसेयः। ततः पुनरपि तृतीयसमयावशिष्टस्य
कस्याऽत्यन्तं निकटीनूय नाषमाणस्य भाषकस्य त्रसनाड्या बहिस्थितेरसंख्येयनागस्यानुनागस्य चानन्ततमभागस्य बुद्ध्या य
र्षा चतसृणां दिशामन्यतमस्यां दिशि भाषमाणस्य तस्येति थाक्रममसापेया अनन्ताश्च जागाः क्रियन्ते ततश्चतुर्थसमये
स्वयमपि द्रष्टव्यं, चतुर्भिः समयैर्लोकः सर्वोऽपि पूर्यत इति । स्थितेरसंख्येयान् भागान् हन्ति, एकस्तिष्ठति, अनुनागस्याप्य
॥३८४ । ३८५॥ नन्तान् भागान् हन्त्येकोऽवशिष्यते;प्रशस्तप्रकृत्यनुभागघातच
. कथम् !, इत्याहपूर्ववदबसेयः। एवं च स्थितिघातादिफुर्वतश्चतुर्थसमये स्वप्रदेशापूरितं समस्तलोकस्य जगवतः केवलिनो वेदनीयादिकर्म
दिसि विट्ठियस्स पढमोऽ-तिगमे ते चेव सेसया तिन्त्रि । त्रयस्थितिरायुषः संख्येयगुणाः जाताः, अनुभागस्त्वद्याप्यन- विदिसि बियस समया,पंचातिगमम्मि जं दोमि ।३०६। न्तगुणः, चतुर्थसमयावशिष्टस्य च स्थितेरसंख्येयभागस्या- सनामया बहिश्चतसृणां दिशामन्यतमस्यां दिशि व्यवस्थिनुभागस्य चानन्ततमभागस्य भूयोऽपि बुद्धचा यथाक्रम सं- तस्य भाषकस्य प्रथमः समयोऽतिगमे मामीमध्यप्रवेशे भवति । ख्यया अनन्ताश्च भागाः क्रियन्ते । ततोऽवकाशान्तरसंहारसमये शेषसमयत्रयन्नावना तु-"हो असंखेज इमे भागे" (३६०) स्थितेः संख्येयान भागान् हन्ति, एक संख्येयभागं शेषीकरोति, इत्यादिवक्ष्यमाणगाथावृत्तौ 'कथमिति च' इत्यादिना वक्ष्यते । अनुभागस्यानन्तान् भागान् हन्ति,एकं मुश्चति । एवमेतेषु प- लोकान्तेऽपि स्वयंजूरमणपरतटवर्तिनि चतसृणां दिशामन्यश्वसु दण्डादिसमयेषु प्रत्येकं सामायिक दमकमुत्कीर्ण स- तमस्यां दिशि व्यवस्थितस्य नाषकस्योधिोलोकस्खनितत्वामये समये स्थितिदएडकानुजागदण्डकघातनात्। अतः परं ष. द्भापाद्रव्याणां प्रथमः समयोऽतिगमे लोकमध्यप्रवेशे, त्रयस्तु ष्ठसमयादारभ्य स्थितिकण्डकमनुभागकरमकं चान्तर्मुहूर्तेन | समयाः शेषास्तथैव । असनाडीबहिर्विदिगव्यवस्थितस्य तु काखेन विनाशयति, प्रयत्नमन्दीभावात् । षष्ठादिषु च समयेषु । भाषकस्य भाषाव्यैः सर्वलोकापूरणे पश्च समया लगन्तीति
Jain Education International
For Private & Personal use only
.
www.jainelibrary.org