________________
केवसिसमुग्धाय अभिधानराजेन्द्रः।
केवलिसमुग्धाय भागादिशेषरूपे, तत्र चैवंविधवैचित्र्यनियमनं स्वभावारते परः | साहरइ, सत्तमे समए कवाडं पमिसाहरइ,अट्ठमे समए दंग कश्चिदस्ति हेतुरेवमिहापिस्वभावविशेष एव नियामको फष्टव्यः।
पमिसाहर, पडिसाहरित्ता ततो पच्छा सरीरत्थे हवः । माह च भाष्यकृत-" भसमठिईणं नियमो, को थोवं पानयंत सेवंति। परिणाममहावामो, भद्धवबंधा वि तस्सेव ॥१॥" अथ
से एं जंते ! तहा समुग्घायगए किं मणजोगं जुंजइ वइजोविशेषपरिझानाय गौतमो भगवन्तं पृच्छति-(सव्वे वि णमित्या
गं जुजइ कायजोगं जुंज । गोयमा! नो मणजोगं जुजइ, दि) णमिति निश्चये। सर्वेऽपि बलु केवलिनः समवघ्नन्ति स- नो वइजोगं जुंजा, गोयमा ! कायजोगं जुजइ । कायमुद्धाताय प्रयतन्ते, प्रयत्नानन्तरं च सर्वेऽपि खयु केवलिनः समु. जोगेणं भंते ! जुजमाणे किं उरालियसरीरकायजोगं जुदातं गच्छन्ति। गौतमेन प्रश्ने कृते भगवाग्निर्वचनमाह-(गोयम
जति उरानियमीससरीरकायजोगं मुंजइ, किं वेनबियत्यादि ) गौतम! नायमर्थः समर्थः, उपपन्नः। किमुक्तं भवति?सर्वेऽपि केवलिनःसमुदाताय प्रयतन्ते नापि समुद्घातं गच्चन्ति,
सरीरकायजोगं जुंज वेनबियमीससरीरकायजोगं जुंजइ,किं किं तु येषामायुषः समधिकं वेदनीयादिकं, यस्य पुनः स्वभावत आहारगसरीरकायनोगं जुजइ आहारगमीससरीरकायजोगं एवायुषा सह समस्थितिकानि वेदनीयादीनि कर्माणि सोऽकृत- मुंबइ, किं कम्मगसरीरकायजोगं जुजः । गोयमा ! उरासमुद्धात एव तानि कपयित्वा सिध्यति। तथा चाह-(जस्सेत्यादि)
नियसरीरकायजोगं पि जुंजा नरालियमीससरीरकाययस्य केवसिन प्रायुपा सह जवो मनुष्यजव उप समीपेन गृह्यते
जोगं पि जुंजर, नो वेउब्धियसरीरकायजोगं जुजइ नो वेअवष्टज्यते यैस्तानि भवोपप्रहकर्माणि तानि च तानि कर्माणि च भयोपग्रहकर्माणि वेदनोयनामगोत्राणि बन्धनैः प्रदेशः स्थिति
जनियमीससरीरकायजोगं गँजड, नो आहारगसरीरकाभिश्च तुल्यानि समानि भवन्ति समुद्घातं न गच्चान्ति,प्रकृतस- यजोगं जुजा नो आहारगमीससरीरकायजोगं जुजइ, मुद्घात एव तानि कपयित्वा स सिद्धिसौधमध्यास्ते इति भा
कम्मगसरीरकायजोगं पि जुंजइ पढमट्ठमेमु समएसु नरावः । उक्तश्च-"जस्स चतुल्ला जवइ य, कम्मचउकं सन्नावतो
लियसरीरकायजोगं झुंजइ बितीयछसत्तमेसु समएसु जायं । भो अकयसमुग्धाओ, भिजा जुगवं खवेऊणं ॥१॥" अधाय कादीचित्को भाव उत बाहुल्यभावः?,यत आह-(अगं.
उरालियमीससरीरकायजोगं जुज ततियचनत्थपंचमेमु तूए समुग्घायमित्यादि ) अगत्वा समुद्घातं केवनिसमुद्धातं समएमु कम्मगसरीरकायजोगं मुंजइ ॥ सिकिं चरमगर्ति गता इति सम्बन्धः। कियत्संख्याका श्त्याद
"कासमए णमित्यादि" सुगमम् । तत्र याम्मन् समये यत्करोअनन्ता अनन्तसंख्याकाः,केवलिनः केवलकानदर्शनोपेता। अनेन |
ति तदर्शयति-"तं जहा-पढमसमए " इत्यादि । श्दमपि सुये'नवानामात्मगुणानामत्यन्तोच्छेदोमोका' इति प्रतिपन्नास्ते अपा
गर्म, प्रागेव व्यागयातत्त्वात्, नवरमेवं भावार्थ:-यथाद्यैश्चतुर्भिः स्ता द्रष्टुभ्या।मानस्य निरुपचरितात्मस्वभावत्वात, तस्य च विना
समयः क्रमेणात्मप्रदेशानां विस्तरण तथैव प्रतिलोमं क्रमेण संशायोगात्। अन्ययाऽऽमन एवाभावापत्तेःनिचात्मनो निरन्वयो
हरणमिति । उक्तं चैतदन्यत्रापिबिनाशः,सतः सर्वथा विनाशायोगात, "नासतो विद्यते जावो,ना
"उदहो य सोगं-तगामिणं, सोसदेहविक्खभ । जावो विद्यते सतः" इतिन्यायात्। तया जिना जितरागादिशत्रवः,
पढमसमम्मि दं, करे विइयम्मि य कवाडं ॥ अनेन गोशालकमतापाकरणमाह, ते हि मुक्तिपदमध्यासीनमपि
तइयसमयम्मि मंथं, चनत्थए लोगपूरणं कुणइ । तन्वतो वीतरागमपि मन्यन्ते, अवाप्तमुक्तिपदा अपितार्थनिकार
पडिलोमं साहरणं, काचं तो होश् देहत्थो"॥१॥ दर्शनार्थमिहागच्छन्तीति वचनातू,तत्वतो वीतरागस्य च परानवबुद्धेरिहागमनस्य चासंभवात् । पुनः कथंभूता इत्याह-जरामर
अस्मिंश्च समुद्घाते क्रियमाणे सति यो योगो व्याप्रियते तमणधिप्रमुक्ताः,जराच मरणं च जरामरणे ताभ्यां विप्रमुक्ताः,जराम
भिधित्सुरिदमाद-"से ते" इत्यादि । तत्र मनोयोग वारणग्रहणमुपवक्षणं, तेन समस्तरोगशोकादिसांसारिकक्केशविप्र
भ्योग वा न व्यापारयति,प्रयोजनानावात्। प्राह च धर्मसारमुक्ता इति द्रष्टव्यम् । एतेन एकान्ततो मोकस्योपादेयतामाह,अन्य
मुलटीकायां हरिजसरि:-मनोवचसी तदान व्यापारयति, प्र. स्यैवस्वरूपस्य स्थानस्यासम्भवात् । न हि संसारे प्रकर्षसुखप्राप्त
योजनाभावात् काययोगं पुनर्युज्यत औदारिककाययोगमौदामपि स्थानमेवंविधमस्ति,सर्वस्यापि मरणपर्यवसानत्वात् । से
रिकमिश्रकाययोग वा युनक्ति, न शेष, लब्ध्युपजीवनाभावेन धनं सिकिरशेषकर्माशापगमनात्मनः स्वरूपे अवस्थानता, वरा
शेषस्य काययोगस्यासम्नवात्। तत्र प्रथमेऽष्टमे च समये केव. सर्वगतीनामुत्तमा, गम्यते इति गतिवरगतिस्तां वरगतिरूपामि
लमौदारिकमेव शरीरं व्याप्रियते श्त्यौदारिककाययोगः। द्वितीत्यर्थः गताः प्राप्ताः । प्रशा० । इह सर्वोऽपि केवल। केवलिस
ये षष्ठे सप्तमे च समये कार्मणशरीरस्यापि व्याप्रियमाणत्वात् मुद्धातं गच्छन् प्रथमत आवर्जीकरणमुपगच्छति। प्रशाणा (तच्च
औदारिकमिश्रकाययोगः। तृतीयचतुर्थपञ्चमेषु तु समयेषु केव"प्राचज्जीकरण" शब्दे द्वितीयभागे २५ पृष्ठे उक्तम)
लमेव कार्मणशरीरव्यापारजागिति कार्मणकाययोगः । श्राह च आवर्जीकरणानन्तरं चाव्यवधानेन केवग्निसमुद्घातमारनते।
भाष्यकृत्स च कतिसामायिक श्त्याशङ्कायां तत्समयनिरूपणार्थमाह
"न किर समुग्धायगो,मणवइजोगप्पयोयणं कुण्इ। का समएणं जंते ! केवविसमुग्याए पन्नते। गोयमा!
ओरालियजोगं पुण, जुजर पढमहमे समए ।
उभयव्वाबाराश्रो, तम्मीसं बीयकसत्तमए । भट्ठ समए पपत्ते । तं जहा-पढमे समए दंमं करेइ बीए |
तिचउत्थपंचमेक-म्मगंतु कम्मत्तचेट्ठाओ"||प्रज्ञा०३६पदस्था। कवा करे, ततिए समए मंथं करे, चनत्थे समए लोगं |
मथ कर चनत्य समए लाग| संग्रहः-केवलिसमुद्रातगतः केवनी सदसवेद्यादिकर्मपुद्गलपूरेइ, पंचमे सयए लोयं पडिसाहरइ, के समए मंथं पमि- परिशातं करोति; स च यथा कुरुते तथा विनयजनानुप्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org