________________
केवलिसमुग्धाय अभिधानराजेन्द्रः।
केवलिसमग्धाय विवक्षितार्थप्रतिपत्तिहेतोदृष्टान्तस्य पीठिकाबन्धः। संप्रति विव- सह करोति स एवं खलु केवली बन्धनैः स्थितिभिश्च विषमतितार्थप्रतिपत्तिहेतुदृष्टान्तवाक्यमुपन्यस्यते-नूनं निश्चितं गौ- स्य सतो वेदनीयादिकस्य कर्मणः (समीकरणयाए इति) अत्र तम! स केवलकल्पो जम्बूद्वीपस्तैर्गन्धसमुद्गका घिनिर्गतैर्घा- ताप्रत्ययः स्वार्थिकः । ततोऽयमर्थः-समीकरणाय (समोहन णपुद्रबैः स्पृष्टो व्याप्तः। काक्का चेदं सूत्रमभिधीयते, ततः प्रश्नोs- त्ति) समवहन्ति । समुद्घाताय प्रयतन्त एवं खमु समुद्धातं वगम्यते। अथवा प्रश्नार्यः सशब्दः। ततोऽञ्जसे प्रश्नयतीति गौ- गच्छति। उक्तश्च-श्रायुषि समाप्यमाने शेषाणां कर्मणां यदि सतमाह-हन्त ! स्पृष्टो, गन्धपुद्गलानां सर्वतोऽनिसर्पणशीलत्वा- माप्तिन स्यात, स्थितिवैषम्यागच्छति । स ततः समुद्वातं स्थित् । पुनरपि जगवानाह-"उमत्थे णमित्यादि" सुगमम् । पष त्या च बन्धनेन च समीक्रियार्थ हि कर्मणां तेषामन्तर्मुहूर्तशेषे चात्र भावार्थ:-यथा ते सकलजम्बूद्वीपव्यापिनो गन्धपुद्गलाः | तदायुः समुजिघांसति स न तु प्रचूतस्थितिकस्य वेदनीयादेसूक्ष्मत्वान्न व्यस्थानां चक्षुरादीन्द्रियगम्याः, तथा सकलस्रो- रायुषा सह समीकरणाथै समुद्धातमारजते इति । यमुक्तम्कव्यापिनो निर्जरापुद्गला अपोति । उपसंहारमाह-( एसुहुमा तन्नोपपन्नं, कृतनाशादिदोषप्रसङ्गात् । तथाहि-प्रनूतकालोण ते)पतावत्सूदमाः।
पभोगस्य वेदनीयादेरारत एवापगमसम्भवात् कृतनाशः वेदअथ यनिमित्तं केवसी समुद्धातमारभते तत् पिपृच्छिषुरिदं प्र- नीयादिवञ्च कृतस्यापि कर्मवयस्य पुनर्नाशसम्भवान्मोतेइनसूत्रमाह
ऽप्यनास्थाप्रसङ्गः । तदसत् । कृतनाशादिदोषप्रसवात् । तथाहिकम्हा णं नंते ! केवली समुग्घायं गच्चइ ? । गो- इह यथा प्रतिदिवसं सेतिकापरिजोगेन वर्षशतोपभोग्यस्य कयमा ! केवनिस्स चत्तारि कम्मस्स अंता अक्खीणा लिपतस्याहारकस्य भस्मकन्याधिना तत्सामर्थ्यारत्तोकदिवसअवेदिता अनिजिन्ना भवंति । तं जहा-वेदणिजे यानए निःशेषतः परिजोगान कृतनाशोपमः, तथा कर्मणोऽपि वेदनीनामे गोत्ते सव्यवहुए, से वेदणिज्जे कम्मे हवइ, सव्वत्थोवे, यादेः तथाविधशुनाध्यवसायानुबन्धाऽपक्रमेण साकल्यतो नोसे आउए कम्मे हवइ, विसमं समं करेइ बंधणेहिं विई
गान्न कृतनाशरूपदोपप्रसङ्गः। द्विविधोहि कर्मणोऽनुभवः-प्रदे
शतो विपाकतश्च। तत्र प्रदेशतः सकलमपि कर्मानुनूयते न तदि य विसमसमीकरणयाए वंधणेहिं लिईहिं, एवं खलु के
दस्ति, किञ्चित्कर्म यत्प्रदेशतोऽप्यनुजूतं सत् क्यमुपयाति, ततः वली समोहम्मइ एवं खलु समुग्घायं गच्छ । सव्वे वि कथं कृतनाशदोषापत्तिाविपाकतस्तु किञ्चिन्न,अन्यथा मोवानाएं नंते ! केवली समोहम्मद, सव्वे वि णं नंते ! केवली स- वप्रसङ्गात्। तथाहि-यदि विपाकानुभूतित एव सर्व कर्म कपणीयमुग्घायं गच्छति । गोयमा नो इणट्टे समढे । “जस्साउ पुण
मिति नियमस्तासङ्ख्यातेषु भवेषु तथाविधविचित्राध्यवसायतुझाइ,बंधणेहि लिईहि य॥नवोवग्गहकम्माई,समुग्यातं(से)
विशेषैर्यन्नरकगत्यादिकं कर्मोपार्जितम, तस्मान्नैकस्मिन् मनु
प्यादावेव नवेऽनुजवः, स्वस्वनिबन्धनत्वात्तद्विपाकानुभवस्य कन गच्छ॥१॥ अणंताणं समुग्घायं, अणंता केवली
मेण च स्वनवानुगमनेन वेदने नारकादिभवेषु चारित्राभावेन जिणा । जरामरणविप्पमुक्का, सिकिं वरगति गया" || प्रभूततरकर्मसन्तानोपचयात्तस्यापि स्वभवानुगमनेनानुन्नवोप
"कम्हा णमित्यादि " कस्मात्कारणात्, णमिति वाक्याल- गमात् कुतो मोक्षः। तस्मात्सर्व कर्म विपाकतो भाव्यप्रदेशतोऽवकारे । नदन्त ! केवली केवलज्ञानोपेतः समुद्धातं गम्त्यारजते, श्यमनुभवनीयमिति प्रतिपत्तव्यम्,एवञ्चन कश्चिद्दोषः। नन्वेवमपि कृतकृत्यत्वात्किल तस्येति भावः। भगवानाह-" गोयमेत्यादि" दीर्घकालभोग्यतया तद्वेदनीयादिकं कर्मोपचितम् । अथ च परि गौतम ! केवलिनश्चत्वारः कर्माशाः कर्मभेदा अक्कीणाः क्षयम- णामविशेषादुपक्रमेणारादेव तदनुभवति,ततः कथं न कृतनाशदोनुपगता। कुत श्त्याह-अवेदिताः,अत्र "निमित्तकारणहेतुषु स. पापत्तिः। तदप्यसम्यक् । बन्धकाले तथाविधाभ्यवसायवशादार्वासां विभक्तीनां प्रायो दर्शनम्" इति न्यायात हेती प्रथमा। त- दावपक्रमयोग्यस्यैव तेन बन्धात्। अपिच-जिनवचनप्रामाण्यादपि तोऽयमर्थः-यतो वेदिताः ततोऽक्कीणकर्मणां हि वयो नियमतः वेदनीयादिकर्मणामुपक्रमो मन्तव्यः। यदाह भाष्यकृत्-'उदयक्खप्रदेशतो विपाकतो वा वेदनाङ्गवति, "सव्वं च पएसतया, नु- योवसमो, व समाजं च कम्मुणो भणिया । दब्बाह पंचमं परज कम्ममणुभावतो भइयं" इत्यादि वचनात् । ते चत्वारो- जुत्तमवक्कमेण मत्तो वि' ॥१॥न चैवं मोक्कोपक्रमः हेतुःकश्चिद. ऽपि कर्माशा अवेदिता अतोऽवीणापतदेव पर्यायेण व्याचष्टे- स्ति तथाविधोऽन्तिमसूत्रे नावयिष्यते। ततो यदुक्तं वेदनीयादिअनिर्जीर्णाः सामस्त्येनात्मप्रदेशेज्यो परिशारिता नवन्ति तिष्ठ- वश्च कृतस्यापि कर्मवय इत्यादि, न तत्सम्यगुपपन्नमिति स्थिन्ति। तानेव नामग्राहमभिधित्सुराह-"तं जहा"इत्यादि सुगमम् । तम् । अपर पाह-ननु यदा वेदनीयादिकमतिप्रभूतं सर्वस्तोकं तत्र यदा (से) तस्य केवलिनः सर्वबहुप्रदेशं वेदनीयम,उपलक- वाऽऽयुस्तदा समधिकवेदनीयादेः सोपक्रमत्वात, यदा समधिणमेतत्-नामगोत्रे च । तथा सर्वस्तोक प्रदेशमायुःकर्म तदा। (स- कमायुः सर्वस्तोकं तदा का वाता?। न खल्वायुषः समधिकस्य सबंधणेहि गिहि य सि)बध्यते भवचारकात विनिर्गच्छन् प्रति- मुद्धाताय समुद्धातः कल्पते,चरमशरीरिणामायुषो निरुपक्रमत्वाबध्यते यैस्ते बन्धनाः। “करणाधारे" ॥५।३।१२६॥ इति(हैम.) त्, चरमशरीराय "निरुवकमा” इति वचनात् । तदयुक्तम् । एवंकरणे अनट्प्रत्ययः । अथ वा बध्यन्ते श्रात्मप्रदेशैः सह लो. विधभावस्य कदाप्यभावात्। तथाहि-सर्वदैव वेदनीयायेवायुषः लीभावेन संश्लिष्टाः क्रियन्ते योगवशात् ये ते बन्धनाः "बहु- सकाशादधिकस्थितिकं भवति,न तुकदाचिदपि वेदनीयादेरायुः। लम" ॥ ५॥२॥२॥ कृत् इति (हैम०) वचनात् कर्मणि अनट् । अथैवंविधो नियमः कुतोसत्यते। उच्यते-परिणामस्वाभाज्याउन्नयत्रापि कर्मपरमाणवो वाच्याः स्थितयो वेदनाकालाः। तथा त्। तथाहि-इत्थंजूत एवात्मनः परिणामो येनास्यायुर्वेदनीयादेः चोक्तं भाष्यकृता-"विसमं करे समं,बंधणेहि ठिईहि य। कम्म- सनवति,न्यूने वा,न तु कदाचनाऽप्यधिक, यथैतस्यैवायुषःखमु दवा बन्धणे,विय कालोवई तसि"॥ ततश्च तैर्षन्धनैः स्थिति- ध्रुवबन्धः । तथाहि-शानावरणीयादीनि कर्माणि आयुर्वयोनि भिभ विषमं सवेदनीयादिकं समुदातविधिना समयायुषा । सप्तापि सदैव बध्यन्ते, पायुस्तु प्रतिनियत एव काले स्वभषत्रि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org