________________
केवलिसमुग्धाय अभिधानराजेन्द्रः।
केवलिसमुग्धाय तुच्च-छउमत्थे णं माणुस्से तेसि निज्जरापोग्गलाणं नो किं व्यवस्थिताः,ततो भवति द्वीपसमुडाणां च जम्बूद्वीपोऽज्यन्तरः। चि वि वन्नेणं वन्नं गंधेणं गंधं रसेणं रसं फासेणं फासं
तथा ( सब्वखुट्टागे इति) सर्वेन्यो दीपसमुन्यः कृतको
इस्वः सर्वक्षुल्लक इति। तथाहि-सर्वेबवणादयः समुखाः सर्वे च जाणइ पासइ । गोयमा ! अयन्नं जंबुद्दीवे दीवे सबदी
धातकीखण्डादयो द्वीपाः, अस्माज्जम्बूद्वीपादारज्य प्रवचनोक्तेन वसमुदाणं सव्वगंतरए सव्वखुड्याए बट्टे तेहा पूयसंग- क्रमेण द्विगुणचक्रवालचिन्तना; ततः शेषद्वीपसमुडापेक्कया संविए बट्टे रहचकवालसंगणसंविए चट्टे पुक्खरकएिण- सर्वलघुरिति । तथा वृत्तो वर्तुलो यतस्तैनापूपसंस्थानसंस्थितः
तैसेन हि पक्कोऽपूपः प्रायः परिपूर्णवृत्तो नवति न घृतपक्व इति यासंगणसंगिए बट्टे पमिपुरमचंदसंगणसंठिए चेव एगं
तैलविशषणं,तस्यव संस्थानसंस्थितस्तथा वृत्तो जम्बूद्वीपो यतो जोयणसयसहस्सं आयामविक्खंनेणं तिनि जोयणसयस
रथचक्रवालसंस्थानसंस्थितः रथस्य रथाङ्गस्य चक्रवालं मएमहस्साईसोलससहस्साई दोएिण सत्तावीसे जोयणसए ति- लं तस्येव यत् संस्थानं तेन संस्थितः। एवमुक्तमपि पदद्वयं नानि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अर्क- वनीयम (आयामविक्खभेणं ति) आयामश्च विष्कम्भकश्चेति सगुलं च किंचि विसेमाहिए परिक्खेवेणं पप्पत्ते देवेणं मह- मादारो द्वन्द्वः। तेन आयामेन विष्कम्नेण च प्रत्येकमेकं योजनश
तसहस्रमित्यर्थः। परिधिपरिमाणानयनगणितं च जम्बूद्वीपप्रज्ञा लिए जाव महासोक्खे एगं महं सविनेवणं गंधसमुग्गयं
पत्यादावनेकशी भावितमिति ततोऽवधार्यम्। "देवे मित्यादि" गहाय तं अबदालेइ, तं महं एगं सविलेवणं गंधसमुग्गयं देवश्च, णमिति वाक्यालङ्कारे । (महकिए इति) महती ऋमिअवद्दालत्ता इणमेव णं तिकडु केवलकप्पं जंबुद्दीवं दीवं विमानपरिवारादिका यस्याऽसौ महम्किः । (जाव महासोक्ने तिहि अच्छराणि वा तेहिं सत्तावत्तो प्रणुपरियट्टित्ताणं हब्ब- शति)यावच्छब्दकरणात् "महज्जुईए इति महाबल महाजसे" मागच्छेजा। से नूणं गोयमा !से केवलकप्पे जंबुद्दीवे दी
इति अष्टव्यम् । तत्र महती द्युतिः शरीराभरणविषया यस्य सः
सहाद्युतिः, महदनं शारीरप्राणो यस्य स महाबलः, महत् यशः वे तेहिं घाणपुग्गलोहिं फु। हन्ता फुझे। उनमत्थे णं गो
स्पातिर्यस्य सःमहायशाः, तथा महत प्रभूतं सौख्यं यस्य प्रभू. यमा ! मणूसे तेसिं घाणपोग्गलाणं किंचि वएणणं वएणं तसद्वेद्यकर्मोदयनावादिति । महासौग्यः। कचित् “महेसक्खे" गंधेणं गंधं रसणं रसं फासेणं फासं जाण पास। ज- इति पाठः, तत्र महान ईशः ईश्वरः श्त्याच्या शब्दप्रथा यस्य गवं ! णो णडे समढे । से केण्डेणं गोयमा ! एवं वुच्च
लोके स महेशाख्यः। अथवा ईशानमीशो जावे घप्रत्ययः,ऐश्व
यमित्यर्थः , ' ईश'ऐश्वर्य इति वचनात् । तत ईशमैश्वर्यमाछ उपत्येणं मस्से तेसिं निज्जरापोग्गमाणं नो किंचि
स्मनः ख्यातिम् । अन्तर्भूतण्यर्थतया ख्यापयति प्रकाशयति । तथा बन्नेणं वएणं गंधेगं गंधं रमेणं रसं फासेणं फासं जा- परिवारादिस्फीत्या वर्तत इति ईशाख्यः महांश्वासावाशाख्यणइ पास। जे सुहमा णं ते पोग्गला पन्नता समणानसो!| श्व महेशाख्यः । अन्यत्र महासक्खे ति ' पाठः, तत्रैवं सबसोगं पि य ण फुसित्ता णं चिट्ठति ॥
वृकव्याख्या-पाशुगमनादश्वं मनः, अक्वाणि इन्द्रियाणि,स्वस्व(छउमत्थे रणमित्यादि) ग्नस्थो भदन्त! मनुष्यः,तेषामनन्तरो. विषयव्यापकत्वात् । अक्षशब्दो हि प्रायेण 'असूक' व्याप्ताविहिष्टानां निर्जरापुमलानां किञ्चिदिति प्रथमतः सामान्येन प्रयुक्तं
त्यस्य धातोर्निपाधते,अश्वश्च अक्वाणि च अश्वावाणि,महान्ति जानाति पश्यतीति संबध्यते । एतदेव विशेषतो व्याचष्टे-वर्णेन
स्फीतिमन्दि अश्वावाणि यस्याऽसौ महाश्वाक, स्फीतमनाः, वर्णग्राहकेण चक्षुरिन्छियण वार्यते यथास्थितं वस्तुस्वरूपं नि
स्फूर्तिमश्चकुरादीन्द्रियश्चेत्यर्थः । एकं महान्तमति च गुरुकमगीयतेऽनेनेति वर्ण इति व्युत्पत्तेः वर्ण कृष्णादिरूपम्। गन्धनं गन्ध
न्यथा स्तोक तथा ततर्गन्धपुनः सकलस्य जम्बूद्वीपस्य प्राहकेण नासिकेन्द्रियेण 'गन्ध' श्राघाणे, चरादिज्यो णिच, ग
व्याप्तमशक्यत्वात् । ( सविलेवणमिति) सह विशिष्टमतिसूभयत आघ्रायते शुजोऽशुभो वा गन्धोऽनेनेति गन्ध इति प्यु- क्ष्मरन्ध्राणामपि स्थगनात् लेपन सेपो जत्वादिकृतं पिधानोपत्पादनात् गन्धं शुभाशुभं वा ।रसेन रसग्राहकेण रसनेन्द्रियेण रिवर्तते येन स तथा तम्। विशिष्टलेपप्रदानानावे हि बहवःसुरस्यते आस्वायतेऽनेनेति शब्दार्थत्वात रसं तिक्तादिरूपम् ।स्पर्शन क्ष्मरन्धैर्गन्धपुमला निर्गच्छन्ति,तत उद्घाटनवेलायां तेषां स्तोस्पर्शग्राहकेण स्पर्शनेन्द्रियेण स्पृश्यतेऽनेनेति कर्कशादिरूपः | कीभावेन सकलजम्बूद्वीपापूरणं नोपपद्यते । (गंधसमुम्गयं ति) परिच्छेद्यवस्तुगतः स्पर्श ति व्युत्पादनातू स्पर्श कर्कशादि- गन्धयरतिविशिष्टः परिपूर्णभृतः समुद्को गन्धसमुद्रकरूपं जानाति पश्यतीति । भगवानाह-गौतम ! नायमर्थ स्तम् । (अवदाले इति ) अवदवयति, उत्पाटयतीत्यर्थः। (क्षणउपपन्न इत्यर्थः । पुनर्गौतमः प्रश्नयति-" से कट्रेणं भंते !" मेवेति) एवमेवेत्यर्थः । (केवलकप्पं ति) केवलं केवलज्ञानं तत्कइत्यादि उत्तानार्थम् । भगवानाह-गौतम! "अयराणमित्यादि" | ल्पं परिपूर्णतया तत्सदृशं, परिपूर्णमित्यर्थः। जम्बूद्वीपं त्रिभिरअयं प्रत्यक्कत उपलभ्यमानो, णमिति वाक्यालङ्कारे, अष्टयोज- प्सरोनिपातो नाम चप्पुटिका,ततस्तिसृभिश्चप्पुटिकानिरिति द्रनोठूितया रत्नमय्या जम्घा उपलक्वितो द्वीपो जम्बूद्वीपः,द्वीपस- एव्यम्। चप्पुटिकाइच कालोपनक्कणम्। ततोऽयमर्थः-यावत्का लेन मुडाणां सर्वाभ्यन्तरक इति सर्वेषामभ्यन्तरो मध्यवर्ती सर्वा- तिम्रश्चप्पुटिकाः पूर्यन्ते तावत्कालमध्ये इति त्रिःसप्तकत्वः भ्यन्तर, सर्वाच्यन्तर एव सर्वात्यन्तरकः, · जाती वा एकविंशतिवारान् अतिपरिवर्त्य सामस्त्येन परिभ्रम्य (हवं) स्वार्थ कः' (स्वार्थे कश्च वा)।। २। १६४ ॥ इति शीघमागच्छत् । " से नूणमित्यादि" ‘से ' शब्दो मगधदेप्राकृत लक्षणवशात स्वार्थे का प्रत्ययः । केषां सर्वेषामन्यन्तर शप्रसिद्ध्या अथशब्दार्थः । अथशब्दस्य चार्थो वाक्योपन्याइत्याह-सर्वद्वीपसमुषाणां, तथाहि-सर्वे शेषा द्वीपसमुझा सादयः। उक्तंच-"अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलाधिकारवाक्योजम्बूद्वीपादारभ्याऽऽगमानिहितेन क्रमेण द्विगुणद्विगुणविस्तारा पन्यासेषु" अत्राथ वाक्योपन्यासे। तद्भावना चैवम् । उक्तस्तावत्
मानिटति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org