________________
(६६४) केवलिसमुग्धाय अभिधानराजेन्डः।
केवलिसमग्घाय विशेषः। कुतः, इत्याह-"प्रतिगमम्मि जे दोमित्त" विदिशः यव्याप्तौ हि प्रथमसमये दएमषजवति, द्वितीयसमये तु षट् सकाशात भाषाडव्याणि लोकनाडीबहिरेव प्रथमे समये दिशि मन्थानः संपद्यन्ते। एते च दएमादयो दैर्येण यद्यपि लोकान्तसमागच्छन्ति, द्वितीये तु लोकनामीमध्ये प्रविशन्ति, इत्येवं स्पर्शिनो जवन्ति, तथापि वक्तृमुखविनिर्गतत्वात् तत्प्रमाणायस्मादतिगमे नाडीमध्यप्रवेशे द्वौ समयौ बगतः शेषास्तु, त्रयः नुसारतो याहुल्येन चतुरङ्गुलादिमाना एव भवन्ति । चतुरादीनि समयाः चतुःसमयव्याप्तिवत् इष्टव्याः, इत्येवं पञ्च समयाः, स- चाहुलानि लोकाऽसंख्येयभागवर्तीन्येवाति सिद्धस्त्रिसमयव्यावेऽपि च लोकापूरणे प्राप्यन्त इति ॥ ३८६ ॥
प्तौ प्रथमद्वितीयसमययोर्लोकाऽसंख्येयभागे भाषाऽसंख्येयनाननु याक्तन्यायेन त्रिनिश्चतुर्भिः पञ्चभिश्च समयैर्लोको गः । चतुःसमयव्याप्तावप्येतदित्थमवगम्यत पध, प्रथमसमये
वाग्व्यैः पूर्यते, तर्हि किमिति निर्वार्य नियुक्ति- लोकमध्यमात्र एव प्रवेशात, द्वितीयसमये तु वक्ष्यमाणगल्या कृता चतुःसमयग्रहणमेव कृतम्, इत्याशझ्याह- दएकानामेव सद्भावादिति। पञ्चमसमयव्याप्तिपके तु सुबोधमेव, चनसमयमज्जगहणे, तिपंचगहणं तुलाई मज्स्स ।
प्रथमसमये भाषाद्रव्याणां विदिशो दिश्येव गमनात् , द्वितीय
समये तु लोकमध्यमात्र एव प्रवेशासस्मात् ज्यादिसमयव्याप्ती जह गहणे पजंत-ग्गहणं चित्ता य मुत्तगई ॥३८॥ सर्वत्र प्रथमद्वितीयसमययोलोकाऽसंख्येयनागे भाषाया असं. (तिपंचगहण मिति ) आद्यन्तवर्तिनां त्रयाणां पचानां च स्येयभाग एव भवति । (जयणा सेसेसु समएसु त्ति) उक्तशेषेषु समयानां ग्रहणमिह नियुक्तिकृता विहितमेव द्रष्टव्यम् ।क्क सती- तृतीयचतुर्थपञ्चमसमयेषु भजना विकल्परूपा बोकव्या काऽपि त्याह-चतुःसमयरूपस्य मध्यस्य ग्रहणे कृते प्तति। ननु किमन्य- लोकासंम्येयभागे स एव भाषाऽसंख्येयजाग एव भवति, त्रापि मध्यग्रहणे सत्याद्यन्तग्रहणं क्वापि दृष्टम् । इत्याह-(तु
कचित्पुतलोकस्य संख्येयजागे भाषासंख्येयन्नागः, कापि समस्तलाईत्यादि) यथा तुलादीनाम् । श्रादिशब्दानाराचयश्चादीनां, लोकव्याप्तिः । तथाहि-त्रिसमयन्याप्तौ तृतीयसमये भाषायाः समध्यस्य ग्रहणे कृते पर्यन्तयोराद्यन्तलक्षणयोर्ग्रहणं पर्यन्तग्रह- मस्तलोकव्याप्तिः, चतुःसमयव्याप्तितृतीयसमये तु लोकसंख्ये. णं कृतमेव भवति, एवमिहापीति । नवऽयं न्यायः काप्यागमे
यभागे भाषासंख्येयजागः। कथम् ?, इति चेत् । उच्यते- स्वयंजूररश्यते, येनैवमुच्यते?, इत्याह-चित्रा च जगवतः सूत्रस्य मणपश्चिमपरतटवर्तिनि लोकान्ते, प्रसनामीबहिवी पश्चिमदिशि गतिः प्रवृत्तिदृश्यते ॥३७॥
स्थित्वा युवतोनाषकस्य प्रथमसमये चतुरङ्गात्रादिबाहुल्यो रज्जुतथाहि
दीघों दएमस्तिरश्चीनं गत्वा स्वयंभूरमणपूर्वपरतटवर्तिनि लोका
न्ते लगति । ततो द्वितीयसमये तस्मादपडावा॑धश्चतुर्दशरज्जू. कत्थइ देसग्गहणं, कत्था घेप्पंति निरवसेसाई ।
तिः पूर्वापरतस्तिरश्चीनरज्जुविस्तृतः पराघातबासितद्रव्याउक्कमकमजुत्ताई, कारणवसओ निनुत्ताई ॥ ३ ॥ णां दएको निर्गच्छति। लोकमध्ये तदविणतः,उत्तरतश्च पराघाक्वापि सूत्रे देशस्यैकपक्कलकणस्य ग्रहणं, ययाऽत्रैव चतुः
तवासितव्याणामेव चतुरङ्गुलादिवाहुल्यं रज्जुविस्तीर्णदण्डसमयलक्षणस्य, क्वचित्सूत्रेनिरवशेषाण्यपिपक्षान्तराणि गृह्यन्ते।
द्वयं विनिर्गत्य स्वयं नूरमणदक्विणोसरवर्तिलोकान्तयोसंगति । अपरं च-कानिचित्सूत्राणि कुतोऽपि कारणवशात् उत्क्रम
पवंच सति चतुरङ्गनादिबाहुल्यं सर्वतोऽपि रज्जुविस्तीर्ण लोयुक्तानि नियुक्तानि निबद्धानि दृश्यन्ते, कानिचित्तु क्रमयुक्तानी
कमध्ये वृत्तच्चत्वरं सिद्धं भवति। तृतीयसमये तूधिो व्यवस्थिति, एवं विचित्रा सूत्रगतिः ॥ ३ ॥
तदएकाचतुर्दिशं प्रसृतः पराघातवासितद्रव्यसमूहो मन्यानं अथ प्रस्तुतार्थस्यैव शास्त्रान्तरसंवादकारिणं दृष्टान्तमाह--
साधयति । सोकमध्यव्यवस्थितसर्वतो रज्जुविस्तीर्णच्छत्वरा
दूर्बाधः प्रसृतः पुनः स एव त्रसनामी समस्तामपि पूरयतिा एवं चउसमयविग्गहे सति, महसबंधम्मि तिसमो जह वा। च सति सर्वाऽपि त्रसनाडी ऊर्ध्वाधोज्यवस्थितदण्डमन्धिनावेमोत्तुं तिपंचसमये, तह चउसमओ इह निबछो ३न्ए । न तद्धिकं च लोकस्य पूरितं भवति । पतचैतावत् केत्रं तस्य
संख्याततमो भागः । तथा च सति चतुःसामयिक्या व्याप्तेयथा वा भगवत्यामष्टमशते महाषन्धोद्देशके सत्यपि चतुःला.
स्तृतीयसमये लोकस्य संख्याततमे भागे भाषाया अपि मायिके विग्रहे त्रिसामायिकोऽयमुपनिबरूः, तथाऽत्रापि त्रीन्
समस्तलोकव्यापिन्याः संख्याततमो भाग इति स्थितम् । पञ्च च समयान मुक्त्वा चतुःसामयिक एव लोकव्याप्तिपक्क
पञ्चसामयिक्यास्तु व्याप्तेस्तृतीयसमये लोकासंख्येयन्नागे नाउपनिबद्ध इत्यदोष ति ।। ३८६ ॥
षाऽसंख्येयभागः। कुतः, इति चेत् । उच्यते-तस्यां तस्य दएकतमुक्तम्-“लोग्गस्स य का नावे, कइ भाभो होइ भासाए', समयस्वात, तत्र च संख्येयभागवर्तित्वस्य प्रागेव भावित्वादि(३७७) पत ट्याचिख्यासुराह
ति । चतुर्थप्तमये चतुःसामयिक्यां व्याप्ती मन्थान्तरपूरणात्समहोइ असंखेज इमे, भागे लोगस्स पढमबिएसु।
स्तनोकव्याप्तिः। पञ्चसामयिक्यां तु व्याप्ती चतुर्थसमये लोक
संख्येयभागे नाषासंख्ययन्नागः, तस्यां तस्य मन्धिसमयत्वात, नासा असंखभागो, जयण सेसेसु समएमु ॥ ३०॥ तत्र च संख्येयभागवर्तित्वस्य प्रागेव भावितत्वादिति । पञ्चमः चतुर्दशरज्जूच्छ्रितस्य लोकस्याऽसंख्याततमे भागे भाषाया समये तु पञ्चसामयिक्यां व्याप्ती मन्थाऽन्तरालपूरणात्समअपि समस्तलोकव्यापिन्या असंख्याततम पव भागो भवति । स्तलोकव्याप्तिरिति। एवं तृतीयचतुर्थपश्चमसमयेषु भाविता न. कदा ?, इत्याह-प्रथमद्वितीयसमययोः । श्दमुक्तं भवति-त्रिस- जना। तद्भावने च व्याख्यातम्-(जयणा सेसेसु समयेसुत्ति) एत मयन्याप्तौ, चतुःसमयव्याप्ती, पञ्चसमयव्याप्तौ च प्रथम- च्च महाप्रयत्नवक्तृनिसृष्टद्रव्यापेक्षयैवोक्तं, मन्दप्रयत्मवक्तृसमयद्वितीयसमययोस्तावनियमेन सर्वत्र लोकाऽसंख्येयभागे | निसृष्टानि तु लोकासंख्येयन्नाग एव वर्तन्ते, दएमादिक्रमेण तेभाषाऽसंस्थेयभागलकण एव विकल्पःसंभवति, नान्यः। त्रिसम- पां लोकपूरणासंजवादिति ॥ ३९०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org