________________
केवलि (ण) अभिधानराजेन्दः ।
केवलि (ए) मेन रागादीनामिव बुधादानां तथाविधपरिणामेन निवय॑त्व
(ए) केवलिपरिझानम्मस्ति, येन ततस्तजनकादृष्टतनुत्वं स्यात् । अस्त्येवाभोजनमा- सप्तहिं नाणेहिं केवनी जाणेजा। तं जहाणो पाणे अवनातारतम्येन कुन्निरोधतारम्यदर्शनादिति चेन्न । ततो भो
इवाएत्ता जबइ० जाव जहा वाई तहा कारीया वि जवइ ।। जनादिगतस्य प्रतिबन्धमात्रस्यैव निवृत्तः, शरीरादिगतस्येव शरीरादिभावनया । अन्यथा भोजनभावनाऽत्यन्तोत्कर्षण
स्था०७ ठा। शुक्तिनिवृत्तिवदशरीरभावनाऽत्यन्तोत्कर्षेण शरीरनिवृत्ति
कथं पुनरसौ केवलितया ज्ञायत इत्याहरपि प्रसज्येतेति महत्सङ्कटमायुप्मतः । ननु सुक्या- केवनिणा वा कहिए, अवंदमापोव केवक्षि अनं । दिविपरीतपरिणामेन नुकत्याद्यदृष्टस्य मोहरूपप्रभूतसामग्री
वागरण पुम्बकहिए, देवयपूसामु व सुषंति ॥ विना स्वकार्याकमत्वलकणं तनुत्वमेव क्रियते । तनुस्थापका
अन्येन केनापि केवलिना कथिते अथ केवली ज्ञात इत्याण्यादृष्टस्यापि अशरीरभावनया तद्भवबाह्ययोगक्रियां निरुण येव । शरीरं तु प्रागेव निष्पादितं न बाधितुं कमत इत्यस्माकं न
ते सति अवन्दमानो वा केवलिनमन्यं केवलितया ज्ञायते व्या
करणपूर्व वा अतिशयज्ञानगम्यार्थकथनपरस्सर सेनेव केवकोऽपि दोषः इति चेन्न, विपरीतपरिणामनिवय॑त्वे चुक्त्यादे
लिना स्वयमेव कथिते सति दैवतपूजासु वा यथा सन्निहित. स्तदरष्टस्य रागाद्यर्जकादृष्टवद् योगप्रकर्षवति भगवति निर्मूलनाशापत्तविशेषाभावात् । घात्यघातिकृतविशेषाभ्युपगमे तु
देवैः क्रियमाणां महिमां दृष्ट्वा गुरुप्रभृतयस्तं केवलिन विदन्ति । अघातिनां भवोपग्राहिणां यथाविपाकोपक्रममेव निवृत्तिसंभ
वृ० ३ उ०। वादिति न किञ्चिदेतत् । दोषजन्म भग्निमान्द्यादिदोषजनितं
(१०) केवलिनोऽन्तकरझानम्तनुत्वं च चिरकालविच्छेदलक्षणं निर्दोषे भगवति नोपपद्यते। केवग्री भंते ! अंतिकरं वा अंतिमसीरियं वा जाणड. नियतविच्छेदश्च नियतकालभुक्याद्यापेक्वक एवेति भावः ।
पासह । हंता गोयमा!जाण पासइ । जहाणं ते! केवली ॥ २५ ॥ (परोपकारेति) परोपकारस्य हानिश्च नियतावसरस्य भगवतो न भवति, तृतीययाममुहूर्त्तमात्र पव भगवतोप्नु
अंतकरं वा अंतिमसरीरियं वा जाणइ पास, तहा णं क्तेः, शेषमशेषकालमुपकारावसरात् । पुरुषादिजुगुप्सा च नि- छउमत्थे वि अंतकरं वा अंतिमसरीरियं वा जाण पासइ । मोहस्य क्षीणजुगुप्सामोहनीयकर्मणो न विद्यते भगवतः ॥२६॥ गोयमा ! णो इण समढे, सोच्चा जाणइ पास, पमाणो (तत ति) ततः पुरीषादेरन्येषां लोकानां जुगुप्सा चेत्सुरासु
वा। से किं तं सोचा। सोचाणं केवझिस्स वा केवलिसावयस्स रनृपर्षदि, उपविष्टस्यति शेषः । नाम्येऽपि तेषां कथं न जुगुप्सा ? अतिशयचोनयोः पक्कयोः समः । ततो भगवतो नाम्न्या
वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिनवादर्शनवरपुरीषाद्यदर्शनस्याप्युपपत्तेः । सामान्य केवलिभिस्तु सियाए वा तप्पक्खियस्स वा तप्पक्खियसावयस्स वा विविक्तदेशे तत्करणान्न दोष इति वदन्ति ॥ २७ ॥ तप्पक्खियसावियाए वा तप्पक्खियनवासगस्स वा तप्पस्वतो हितमिताहाराद, व्याध्युत्पत्तिश्च काऽपि न । क्खिय उवासियाए वा। ततो जगवतो नुक्तौ, पश्यामो नैव वाधकम् ॥ २०॥ यथा केवली जानाति तथा छमस्थो,न जानाति । कथञ्चित्पुनर्जा(स्वत इति) स्वतः पुण्याक्लिप्तनिसर्गतः हितमिताहारा व्या- नात्यपीत्येतदेव दर्शयन्नाह-" सोच्थेत्यादि" (केवलिस्स बत्ति) ध्युत्पत्तिश्च काऽपि न जवति । ततो नगवतो नुक्तौ कवनभोजने
केवलिनो जिनस्य अयमन्तकरो भविष्यतीत्यादि वचनं श्रुत्वा जानैव बाधकं पश्यामः, उपन्यस्तानां तेषां निर्दलनात्। अन्येषाम
नातीति (केवलिसावयस्सव त्ति)जिनस्य समीपे यः श्रवणार्थी प्येतज्जातीयानामुक्तजातीयतर्केण निर्दलयितुं शक्यत्वादिति ।
सन् शृणोति तद्वाक्यान्यसौ केवलिश्रावकः, तस्य वचनं श्रुत्वा तत्वार्थिना दिगम्बरमतिभ्रमध्वान्तहरणतरणिरुचिरध्यात्ममत- जानाति, स हि किल जिनसमीपे वाक्यान्तराणि शुधवन परीक्षा निरीक्षणीया सूदमधिया ॥२८॥ द्वा०३०६ारामतः शारे
प्रयमन्तकरो भविष्यतीत्यादिकमपि वाक्यं शृणुयात् , ततश्च “विग्गहगश्मावत्रा, कवक्षिणो समुहया अयोगीया। सिकायम- तद्वचनश्रवणाजानातीति । (केयलिउवासगस्स व त्ति) केवत्रिनाहारा,सेसा पाहारगा जीवा"॥१॥ सूत्र०२ श्रु०३ अ०('उवो. नमुपास्ते यः श्रवणानाकाङ्की तपसनामात्रपरः सनसौ केग'शब्दे द्वि० जागे८६० पृष्ठे उपयोगद्वयविचारे चैतत्स्पष्टीकृतम्)
वल्युपासकः तस्य वचः श्रुत्वा जानाति। नावना प्रायः प्राग्वत्। (0) उन्मेषनिमेषग
(तप्पक्खियस्स व ति ) केवलिपातिकस्य स्वयंबुरूस्येत्यर्थः ।
इह च श्रुत्वेति पचनेन प्रकीर्णकं वचनमात्रं ज्ञाननिमित्ततया केवली भंते ! नम्मिसेज वा निम्मिसेज्ज वाता|
अवसयं, न त्वागमरूपं, तस्य प्रमाणग्रहणेन प्रहीष्यमाणत्वादिगोयमा! नम्मिसेज वा निम्मिसेज वा एवं चेव,एवं आरटेज ति । भ०५श०४ उ०। वा पसारेज वा,एवं ठाणं वा सेजं वाणिसीहियं वा वेएज्जा।
तो केवनी पएणता। तं जहा-ओहिनाणकेवली,मण(वाणं ति) छर्द्धस्थानं, निषदनस्थानं, त्वम्बर्तनस्थानं चेति ।
पन्जवनाणकवली, केवानाणकेवली। (सेज ति) शय्यां घसति (निसीहियं ति) अल्पतरकालिका केवलमेकमनन्तं पूर्ण वा ज्ञानादि येषामस्ति ते केवलिनः। उक्तं वसति (एज्ज सि) कुर्यादिति । भ० १४ श० १० उ० । च-"कसिणं केवलकप्पं, लोगं जाणंति तह य पासंति। केवल(उपयोगद्वययोगपद्यविचार 'वोग' शब्द द्वि० भागे चरित्तनाणी, तम्हा ते केवली होति" ॥१॥ इहापि जिनवद् ८६५ पृष्ठे उक्तः । चतुर्दशपूर्वी केवलज्ञानिना सह 'चउद्दस- व्याख्या । स्था०३ ठा०४ उ०। (केवलिनो यक्षावेशो न भवति पुब्धि' शन्दे वक्ष्यते)
इति 'जक्खावेस' शब्दे वक्ष्यते)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org