________________
केवलि (यू)
केवल द्मस्थमाधोवधिकं वा ज्ञानातिकेवली जंते ! छनुमत्यं जाइ पासइ ? | हंता जाएइ पास जहा णं नंते! केवली मस्यं जाड़ पास, सहा सजाइ पास है। हंता जाणड़ पास केवली एणं चेत्र । अंते आजारा पास है। एवं चैव एवं परमाहो हियं एवं केवलिं एवं सिद्धे० जाव जहा नंते के एां ! बली सिद्धं नाथ पास वहा णं सिके पि सिद्धं जाइ पास ? | हंता ! जाणइ पास |
( ६५८ ) अभिधानराजेन्द्रः ।
"केलीत्यादि" इह केवल अवस्थी गृहातेसरत (होडिति) प्रतिनियतावच ज्ञानम् । (परमाहोहियं ति) परमावधिकम् । न०१४ २०१० उ० ॥ केसी णं भंते ! इमं रयणप्पनं पुढत्रिं रयणप्पन पुढत्रीति जाड़ पास ? | हंता गोयमा ! जाणइ पासड़ । जहा
भंते! केवल । इमं रयणप्पनं पुढविं रयणप्पभपुढवित्ति जाड़ पास, तहानं सिके वि इमं श्यणप्पभं पुर्व रप
भटनीति जाण पास है। हंता ! जाणइ पास केली भंते! सरप पुर्वि सकरप्यभपुढचीत जाएइ पा सह एवं चैव एवं० नाव आहे सत्तमं । केवली गां भंते! सोहम्मं कप्पं सोहम्मप्पेति जाणइ पासइ ? | एवं चेत्र, एवं ईसा एवं प्रकेवल विजगत्रिमार्थ विजगदिमा ति जाणइ पासइ ?। एवं चेव, एवं अत्तर
विकेवल ईसप्पार इसिप्पारा पुढवीत जाणइ पास ?। एवं चैत्र । केवली णं जंते ! परमापोगलं परमापोग्गलेति जाइ पास है। एवं चेत्र एवं पदेसियं खं एवं नाव जहा णं भंते! केसी अतदेसिए खंधेति जाएइ पास तहा णं सिद्धे वित पदेस ० जाव पास ? हंता ! जागड़ पासड़। सेवं जंते भंते ति | भ० १४ श० १० उ० । उप्परनागदंसणधरे अरहा जिसे केवली नावे जागा पास, धम्मत्थिकार्य० जाव परमाणुपोग्गनं । स्था० ए ठा० ३० । (११) परमकर्म
केवली णं भंते ! चमका परिमाण वा जाइ पास ? | हंता गोयमा ! जाएइ पासइ । जहा णं भंते ! केवली चरिमकम्मं वा जहा णं अंतकरणं आलावगो तहा चरिमकम्मे वि अपरिसेसियो यव्वो ।
AL
केवल इत्यादि चरममे ले चरम समयेऽनुभूयते, चरमनिर्जरा तु यत्ततोऽनन्तरसमये जीवप्रदेशेयः परिशदतीति । भ० श० ४ उ० । ( परीषहसहनहेतुः 'परीसह ' शब्दे वदयते )
"
Jain Education International
(१२) भाषणम्
केवली भंते! जासेज्ज वा वागरेज्ज वा ? । हंता जासेज्ज वा वागरेज्जवा । जहा एंं भंते! केवली जासेज्ज वा बाग
केबल (ण्)
रेन्ज वा तहा णं सिके व जासेज वा वागरेन वा । इट्ठे सम | सेकेणट्टेां भंते ! एवं वच्च जहा केवली नासेज्जना गरेज्न या णो तहाणं सिके भा सेज्ज वा वागरेज्ज वा ।। गोयमा ! केवली णं सनट्टाणे सकम्मे सबले सीरिए सपुरिसकारपरकने सिके - णं गुडा० जाव अपुरिसकारपरकमे से तेरा नाव णो वागरेज वा ॥
( भासेज ति ) जाषेताऽपृष्ट एव [ वागरेज्ज ति ] पृष्टः सन् व्याकुर्यात् । भ० १४० १० उ० । (१३) मनोवाभ्योगः
केवली णं ते! पणीयं मणं वा वरं वा धारेज्जा ? | हंता धारेज्जा । जहां जंते ! केवली पणीयं मणं वा वई वा धारेज्जा तं णं वैमाणिया देवा जाति पासति । गोषमा ! प्रत्येगइया जाणंति पासंति; प्रत्येगइया जाांति ण पासंति । से लट्ठे जाव ण पासंति ।। गोयमा ! वेमाणिया देवा दुविहा पत्ता । तं जहा- माइमिच्छादिडिउववगा य अमाविसम्म उनका य तस्यां ने ते मा दिमाग से न जाणंति न पासंति, एवं अतरपरंपरपज्जत्तापज्जत्ता य, जवउत्ता अवउत्ता, तत्थ णं जे ते उवत्ता ते जाणंति पासंति, से तेलट्टेणं तं चेत्र ।
( पणीयत्ति ) प्रणीतं शुजतया प्रकृष्टं ( धारेज्जत्ति ) धार बे व्यापारयेदित्यर्थः एवं अतरेत्यादि । श्रस्यायमर्थःयथा वैमानिका द्विविधा उता मायिमिथ्यादृष्टीनां च ज्ञाननिये
माथिसम्यग्योऽनन्तरोपपत्रपरम्परोपकडेन द्विधा वाच्याः अनन्तरोपपन्नकानां च ज्ञाननिषेधस्तथा परम्परोपपत्रकाः पर्याप्ता पर्याप्तकभेदेन द्विधा वाच्याः । अपर्याप्तकानां च
निषेधस्तपसका उपयुक्त नुपयुक्तमेदेन द्विधा चायाः अनुपयुक्तानां च ज्ञाननिषेधश्चेति । वाचनान्तरे त्विदं सूत्रं साक्षादेवोपलभ्यत इति । भ०५ श०४ उ० । चतुर्विकलस्य केवलज्ञानमुत्पद्यते न वेति प्रश्ने ? उत्तरम् - उत्पद्यत इति । १८६ प्र०सेन० २. उल्ला० । ( श्रमनस्कस्यापि केवलिनो ध्यानं 'झाण' शब्दे वक्ते) (केवलिनः समुद्वातः 'केवलिसमुग्धाय' शब्देऽनुपदमेव वक्ष्यते ) केवलिनः पट्टधरा भवन्ति न वेति प्रश्ने, उत्तरम् - “निर्वाणसमपूर्ण वर्षशतायुक
सुधर्मास्वामिनाऽस्थापि, जम्बूस्वामी गणाधिपः ॥ ५६ ॥ सध्यमानस्तत जम्बूस्वाम्यपि केवलम् । आसाद्य सदयो व्य-भविकान् प्रत्यबूबुधत् ॥ ६० वीरमदिवसानि
पत्र पनि व्यक्ति जम्मूः । कात्यायनं प्रजवमात्मपदे निवेश्य,
कर्मकये पदमव्ययमाससाद" ॥ ६१ ॥
1
इति परिशिष्टपर्वणि चतुर्थ सर्गप्रान्तवन्त्रनानुसारेण केवलिनः पचरा जयन्तति प्रयतइति सेन०२ पन्यासचन्द्रविजयगतितराणि यथार्थकस्य सामान्य केवलिनो वा वीर्यान्तरायः सदृगेव तयं गतस्तत्कथं सा
For Private & Personal Use Only
www.jainelibrary.org