________________
(६५६) केवलि (ण) अनिधानराजेन्द्रः।
केवलि (ण) वृत्त्यादौ भूयते ?, इत्यत आह-स्थितिशेषाद्यपेकं वा तद्धचो द. व्यापारमात्रस्य तदापकत्वे ततो मनोयोगेनाप्यप्रमत्त सुखोदीग्धरज्जुकल्पत्ववचो व्यवतिष्ठते,न तु रसापेक्कया,अन्यथा सूत्र- रणप्रसङ्गात् , तदीयसुखस्य ज्ञानरूपत्वे सुखान्तरस्यापि तथाकृत्तिविरोधप्रसङ्गात,असातादिप्रकृतीनामसुखदत्वाभिधानम- त्वप्रसङ्गात्। सुख्यहमित्यनुन्नवस्य चाप्रमत्तेऽप्यक्ततत्वादिति॥१८॥ प्यावश्यकनियुक्त्यादी घातिकर्मजन्यबहुतरासुखविलयेनाल्प- (आहारकथयति) आहारकथया हन्त ! प्रतिबन्धतस्तथाविधास्याविवरणात्। अन्यया भवोपग्रहायोगादिति विभावनीयं सुधी- हारेच्छासंस्कारप्रवृःप्रमादो भवति,न वन्यथाऽपि अकथाभिः ॥ १३ ॥ (शन्छियति ) इन्जियोद्भवताया ध्रौव्यमावश्य- विकथानां विपरिणामस्य परिणामभेदेन व्यवस्थितत्वात् । तदकत्वं बाह्ययोरिन्जियार्थसम्बन्धापेक्षयोर्विलकणयोरेव सुखदुः- जावे च प्रतिबन्धाभावे च 'नो' नैव नुक्त्या श्रूयते सुमुनेरपि खयोः आध्यात्मिकयोस्तयोः सुखदुःखयोः पुनश्चित्रं कर्महेतु. उत्तमसाधोरपि प्रमादः, किं पुनर्भगवत इति भावः । यहियोगश्रुतं कचिद बहिरिन्द्रियव्यापाराभावेऽपि मनोमात्रब्यापारण स- व्यापारमात्रोपरम एवाप्रमत्तत्वलाभ इति तु न युक्तम,आरब्ध. दसच्चिन्ताज्यामेव तयोरुत्पत्तेः । क्वचिच्च तस्याऽप्यनावे स्य तस्य तत्रासङ्गतया निष्ठाया अविरोधादिति ॥ १६॥ नि
आध्यात्मिकदोषोपशमोकाभ्यामेव तदुत्पत्तदर्शनाद्भगव- ति स्पष्टः ॥ २०॥रासनं चेति स्पष्टः ॥२१॥ (इति) र्यापथत्यपि द्विविधवेदनीयोदयध्रौव्ये तयोः सुवचत्वादिति । ब- प्रसङ्गश्चात्र भगवतो नुक्तौ गमनादिना समस्तेनापि तत्प्रसङ्गस्तुतो बाह्ययोरपि सुखदुःखयोरिष्टानिष्टार्थशरीरसंपर्कमात्र प्र- स्य तुल्ययोगक्षमत्वातू, स्वान्नाविकस्य च तमनस्य दृष्टबाधेन योजक, न तु बहिरिन्द्रियज्ञानमपीति भगवति तृणस्पर्शादिप- कल्पयितुमशक्यत्वादिति भावः । स्वकालासंभवे जुक्तिकालारीषहाभिधानं सांप्रदायिकं संगच्छत इति न किश्चिदेतत् ॥१४॥ सनविनी ध्यानतपसी पुनरक्षते। योगनिरोधदेहापवर्गकालयोरेव (आहारादीति) आहारादिप्रवृत्तिश्च यदि मोहजन्या इध्यते तत्स्वभावात् स्वभावसमवस्थितिलक्षणयोश्च तयोगमनादिभगवता बुद्धिपूर्वकपरव्यविषयकप्रवृत्तेर्मोह जन्यत्वनियमात्त- नेव भुक्त्याऽपि न व्याघात इति षष्टव्यम् ॥२२॥ दा देशनादिप्रवृत्त्याऽपि भगवतस्तथा मोहजन्यत्वेन भवितव्य
परमौदारिकं चाङ्गं, जिनं चेत्तत्र का प्रमा?। म ॥ १५ ॥ इच्छाभावाद्भगवतो नास्त्येव देशनाप्रवृत्तिः, स्वभावत एव च तेषां नियतदेशकाला देशनेतीष्टापत्तावाह-(यत्न.
औदारिकादभिन्नं चेत, विना भुक्तिं न तिष्ठति ॥ २३ ॥ मिति) यत्नं ताल्वोष्ठादिव्यापारजनकप्रयत्नं विना निसर्गात् नुक्ताद्यदृष्कृसंवन्ध-मदृष्टं स्थापकं तनोः । स्वजावाञ्चेद् देशनादिकमिष्यते भगवतः तदा जुक्त्यादिकं तथै- तत्यागे दृष्टवाधा त्व-त्पक्षलक्षणरावस।।।।। व यत्न विनैव स्यात् दृष्टयाधोजयोः पक्कयोः समा। भुक्तरिव
प्रतिकूञानिवर्त्यत्वा-तत्तनुत्वं च नोचितम् । देशनाया अपि यत्नं विना क्वाप्यदर्शनात् । चेष्टाविशेषे यत्नहेतुत्वकल्पनस्य चोभयत्र साम्यात् । ननु प्रयत्नं विना चेष्टामात्र
दोपजन्म तनुत्वं च, निदोंपे नोपपद्यते ॥ २५।। न भवत्येव, देशना च जगवतामव्यापूतानामेव ध्वनिमयी सं
परोपकारहानिश्च, नियतावसरस्य न । भवति, अकरमय्यामेव तस्यां यत्नजन्यत्वेनेच्छाजन्यत्वादिनि पुरीषादिजुगुप्सा च, निर्मोहस्य न विद्यते ॥ ३६॥ यमावधारणादिति न साम्यम् । यदाह समन्तभड:-"अनात्मा- ततोऽन्येषां जुगुप्सा चेत्, सुरासुरनृपषदि । थै विना रागैः, शास्ता शास्ति सतो हितम् । ध्वनन् शिल्पिकरस्पर्शान्मुरजः किमपेक्षते?"॥ १ ॥ इति, मैवं, शब्दस्य शब्दा
नाग्न्येऽपि न कयं तस्या-वर्तमानोऽनुनूयते ॥ २७॥ न्तरपरिणामकरूपनस्य साजात्येन न्याय्यत्वेऽपि ध्वनेस्तत्कस्पन
(गुल हानेरनिधृत्वं, वैराग्यान्नाथ वद्यते । स्यातिशयतोऽप्यन्याय्यत्वाद्,जगवद्देशनाया ध्वनिरूपत्वेऽपि वा- इच्छाबन्धं विना नैवं, प्रवृत्तिः सुखदुःखयोः ।। २० ।।) योगापेकत्वेन तादृशशब्दमात्रे पुरुषप्रयत्नानुसरणनौच्यात् ।
(परमौदारिकं चेति) परमौदारिकं चाङ्गं शरीरं निम्नं चेदीन्यथा अपौरुषेयमागमं' वदतो मीमांसकस्य पुर्जयत्वापत्तरिति न
दारिकादिभ्यःक्लप्तशरीरेज्यस्तर्हि तत्र का प्रमा-कि प्रमाणम?, किञ्चिदेतत् । अथ सुहृद्भावेन पृच्छामः-बुद्धिपूर्वकप्रवृत्ताविच्चा
न किञ्चिदित्यर्थः । औदारिकादभिन्नं चेत्तत्केवल मतिशयितरूया हेतुत्वात् कथं केवझिनो देशनादावाहारादौ च प्रवृत्तिरिति चे.
पाद्युपेतं तदेव तदा भुक्ति विना न तिष्ठति । चिरकालीनौदारित?,सुहृद्भानेन बम-बुद्धिः सल्विष्टसाधनताधीरन्यस्यातिप्रशक्त
कशरीरस्थितेभुक्तिप्रयोज्यत्यनियमात् । भुक्तेः सामान्यतः पुसस्वात,तत्पूर्वकत्वं च यदीष्टसाधनताधीजन्यतावच्छेदकं तदाऽप्य
विशेषोपचयव्यापारकत्वेनैवोपयोगाद्वनस्पत्यादीनामपि जलाद्यबुद्धिपूर्वकप्रवृत्तीवनयोनिनूताया इव भवोपग्राहिकर्मवशादुप
भ्यादानेनैव चिरकालस्थितेः शरीरविशेषस्थितौ विचित्रपुझसो. पत्तेन कश्चिद्दोष इति। प्रवृत्तिसामान्ये तु योगानामेव हेतुत्वादि- पादानस्यापि हेतुत्वेन तं विना केवलिशरीरस्थितेः कथमप्यचापूर्वकत्वमार्थसमाजसिम्मेवायदवदाम-"परदब्बम्मि पवित्ती- संजवात् तत्र परमौदारिकभिन्नत्वस्य कैवल्याकालीनत्वपर्यवण-मोहजणिया व मोहजम्मा वा। जोगकया हु पवित्ती,फलकंखारा- शितस्य विशेषणस्याप्रामाणिकत्वादिति ॥२३॥ (क्त्यादीति) गदोसकया"।१। इत्यधिकमन्यत्र॥१६॥(जुक्त्येति)नुक्त्या कवना. तुक्त्याद्यदृष्टेन भोजनादिफलहेतुजाप्रद्विपाककर्मणा संबन्धं तनो: हारेण वा सातयेद्यस्य सातवेदनीयस्योदीरणा त्वयाऽपाद्यते । शरीरस्य स्थापकमदृष्टम, दृष्टमिति शेषः। तत्यागे केवलिन्यनुपभुक्तिव्यापारण सातोत्पत्तेः साऽपि देशनया सातवेद्यस्यैतामु- गम्यमाने त्वत्पवनक्षणगकसी दृष्टबाधा समुपतिष्ठते । तथा दीरणां तवापि विपेत्, ततोऽपि परिश्रपःखसंजवात् प्रयत्न- च तद्भयादपि तव नेत्थं कल्पना हितावहति भावः ॥२४॥ जन्यत्वस्य तत्र व्यवस्थापितलादिति भावः॥१७॥ सुहद्भावेन ननु तनुस्थापकाइएस्य नुक्त्याद्यदृष्टनियतत्वेऽपि वृक्त्याद्यरसमाधत्ते-(उदीरणास्यमिति)उदीरणास्यं करणं यदान्तरशक्ति- स्य तनुत्वादभुक्त्याधुपपत्तिर्भगवतो भविष्यतीत्यत श्राह-(प्रविशेषलकणं प्रमादव्यङ्गचं वर्तते, तस्य तत्वं स्वरूपमजानानाः | तिकूलेति)तस्य नुक्त्याद्यदृष्टस्य तनुत्वं च नोचितं, प्रतिकूलेस्थूनया धिया बहियोगमात्रव्यापारगोचरया खिद्यसे त्वम् । योग- न विरोधिपरिणामेनानिवय॑त्वात्।न हि वीतरागत्वादिपरिणा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org