________________
(THE) अभिधानराजेन्द्रः |
केवलगाय
गति) बाग्योग एव भवति नतु श्रुतं, नाम कर्मोदयजन्यत्वात् तस्य च कापोपशमिकत्या ज्ञानमप्यस्याधिका बलमेव, न भावभुतम् । श्राह - ननु वाग्योगो वाक्परिस्पन्दो वाग्वीर्यमित्यनर्थान्तरम् । श्रयं च भवतु नामकर्मोदयजन्यः, भाष्यमाणस्तु पुरुत्रात्मकः शब्दः किं भवतु ?, इति चेत् । उच्य से सोऽपि तृणां सावकारणत्वात् इतमभवति न तु जावश्रुतम् । तर्हि किं तद् भावश्रुतम् ?, इत्याह- ( सुर्य हवइति स्थानां तन्धानुसारि शर्म तदेव केवलगतज्ञानापेचया शेषमन्यद्भावश्रुतं भवति, कायो पशमिकोपयोगात् न तु केवलिंगतं तस्य ज्ञापकत्वादिति । अथ वा 'सुर्य हव सेसं' इत्यन्यथा व्याख्यायते तद्भण्यमानं शब्दमात्रं तत्काल एव श्रुतं न भवति, किं तर्हि ?, शेषं, कालमिति वाक्यशेषः । इदमुकं भवति तत् केवलिनः शब्दमात्र श्रोतॄणां अवान्तरलक शेषकाले श्रोतृगतहान कारणले नोपचारात् श्रुतं जवति, न तु जणनक्रियाकाल इति । अथ वा अन्यथा व्याख्यायते स केवलिनः संबन्धी वाग्योगः श्रुतं जवकि शेष गुणभूतम् प्रधानम औपचारिकत्वादिति । अन्येतु पति जोखिति । तत्र ते पानसंबन्धी वायोगः श्रोतु श्रुतंभवतयर्थः अथ वा तेषामिति श्रोतॄणां - नाश्रित्येत्यर्थः, भाषकगतं वाभ्योग एव श्रुतं वाग्योगश्रुतं भवतितमेत्यर्थः श्रथ वा तानधन भावते केवली, वाग्योगश्चायमस्य प्राषमाणस्य नवति, तेषां तृणां भयात् श्रुतमसी भवतीति निि गाथार्थः ॥ ८२ ॥
अथ भाष्यम्
नाऊण केरलेणं, जासह न सुरण में सुपाई ओ । पावणिज्जे जासड़, नाजिलप्पे सुयाईए || ८३० ॥ तत्थ विजोग्गे भासइ, नाजोग्गे गाहयाणुवित्तीए । भणिए व जम्मि से, सयमूहइ भड़ तम्मत्तं ॥। ८३१ ।। जोगो तं न सुयं खओवसमियं सुर्य जो न तो । चित्राणं सेवइयं सदो उण दव्वसुभितं । ८३२ ॥ सेमं मत्थाएं, विन्नाणं सुयानुसारेणं ।
"
तं जावसूर्य भएन, खओवसमोवोगाओ |८३३| भन्नं तं वा न सुयं, सेसं कालं सुयं सुताणं । तं चैव सुर्य भए कारणकज्जीवपारेण ॥ ८२४ ॥ ग्रह वा वड्जोगसुयं, सेसं सेसं ति जं गुब्नूयं । भावमुपकारणाओ, जमपहाणं तच सेसं ॥ ८३ ॥
लोग तेसिं, ति के तेसि ति जासमायानं । अ या सुयकारणओ, जोगसुर्य सुर्खेताणं । ०३६ । सप्ताऽपि व्याख्यातार्था एव । नवरं, प्रथमगाथायां यद्यस्माततः केवलज्ञानेाभासित समस्त निद्रा - तातिकान्तोऽसो भगवान् केवली (सुबाई सि ) वापरा तिक्रान्तत्वेन श्रुतातीतानर्थान्न प्राषत इति । तृतीयगाथायां (न तो ति) तकः कयोपशमोऽस्य केवलिनो नास्तीति । विशे० । ( १२ ) सत्पदप्ररूपणा अथास्य गत्यादिद्वारेषु सत्पदप्ररू१६३
Jain Education International
केवलणा
"
पणतादयो वाच्याः । तत्र गतौ तावत् मनुष्य सिद्धयोः केवलज्ञानं प्राप्यते । इन्द्रियद्वारे श्रतीन्द्रियाणाम कायद्वारे त्रस कायाकाययोः योगद्वारे-सयोगायोगयोः, वेदद्वारे श्रवेदका नामपाद्वारेद्वारे सइयाश्यो सम्यकद्वारे सम्पग्रीनाम ज्ञानद्वारे ज्ञानिनाम द दीनद्वारे केवलदर्शननामः संयतद्वारे संपतानाम्, नोसंयतासंयतानां चा उपयोगद्वारे साकारानाकारोपयोगयोग आदारकद्वारे - आहारकानाहारकयोः; भाषकद्वारे भाषकाऽभाषकयो; परंत्तद्वारे परीतानां नोपरीत्तापरीतानां चः पर्याप्तद्वारपर्याप्तानां नोपर्याप्ता पर्याप्तानां च सुत्रमद्वारे-बादराणां, नोबादराणां का संधिवारे-नाम भव्यद्वारे जव्यानां, नोभव्याभव्यानां च । चरमद्वारे चरमाणां भवस्थकेवलिनां नोचरमाचरमाणां च सिद्धानां केवलज्ञानं प्रा प्यते । पूर्वप्रतिपन्नप्रतिपद्यमानकयोजना तु स्वबुद्ध्या कर्तव्येति । अत्र्यप्रमाणद्वारे प्रतिपद्यमानकानाश्रित्योत्कृष्टतोऽसकेपनि प्राप्यते पूर्वप्रतिपक्षास्तु उपस्थत उ कृतश्च कोटिपृथक्त्यप्रमाणा भवस्यकेलिन प्राप्य साना क्षेत्रस्पर्शनाद्वारयतु जयत
संख्येमागे केवल बभ्यते, उत्कृष्टतस्तु सर्वलोके । कालद्वारेसाद्यपर्यवसितं कालं सर्वोऽपि केवलं । भवति, श्रन्तरं तु केवलज्ञानस्य नास्ति, उत्पन्नस्य प्रतिपाताभावात्, जागद्वारं मतिज्ञानयदिति भावद्वारे ज्ञान के
द्वारे मतिज्ञानयद्वाच्यमिति । तदेयं केवलज्ञानं समाप्तम् । विशे
-
तदेवं " तस्स फलजोग मंगल समुदायस्था तदेव दारा इत्यादिकारि निर्दिषद्वितीया मतीद्वा परिसमाप्य चतुर्थ समुदायार्थद्वारमनिधानइति तास निधाय तावदिदमाद
केवलनाणं नंदी, मंगलमिति चेह परिसमचाई।
दुणा समंगलत्थो, भएणड़ पगोग ति । ८३७ | विशे० । ध० र० । श्र० चू० I
(१३) अथ कीदृशं केवलज्ञानं भवति ?, तदाह
जता से खाशावरणं, सव्वं होति खतं गतं । ततो लोग जोगं च जिणो जाणति केवलं ॥ ८ ॥ "जता से" हत्यादि । यदा यमिवसरे से इति" अनि एनाम्रो जीवस्य ज्ञानावरणं विशेषाययरूपप्रस्तावात् केव ज्ञानावरणं सर्व निरवशेषं क्षयं गतं भवति । ननु केवलज्ञानं देवोत्पद्यते यदा सर्वावरणविगमो जवतीति अर्थादागते किम सर्वमित्याशय सोप्यते सर्वग्रहणं कानान्तरदादावरण विगने हानान्तरल्पपदेशादर्शितः, ततो न निरर्थकता श्राशङ्कनीया । "तत" इति तदा लोकं चतुर्दशयामकमलोकं न जियो जानाति के लो कालोकं च सर्वे नान्यतरमेवेत्यर्थः । दशा० ॥ श्र० । विशे० । अथाऽवये केप्रानला प्रत्यत्र निश्चयव्यवहारनय वादमुपदर्शयन्नाह
आवरण वरवयसमये अपरस केवलप्पत्ती | ततोऽतरसमये, ववहारो केवलं भरणइ ।। १३३४ ।। निश्चय नयस्यायमभिप्रायः यस्मिन्नेव समये आवरणस्य कय:
For Private & Personal Use Only
www.jainelibrary.org