________________
(६४०) केवलगाण अभिधानराजेन्छः।
केवलणाण कारान्तरे, (चरमसमयेत्यादि) इह चरमसमयः शैलेश्यव- सिकादय उच्यन्ते।यद्वा-सामान्यतोऽप्रथमसमयसिद्धा इत्युक्तस्थान्तिमसमयः, स चरमसमयादन्यः सर्वोऽप्यन्यः सर्वोऽप्य- म । तत पतदेव विशेषेण व्याचष्टे-द्विसमयसिकालिसमय परमसमयो यावच्चैलेश्यवस्थाचरमसमयः । “ से" | इत्यादि । नं०। भयोगिभवस्थकेवलज्ञानम, तदेतदयोगिभवस्थकेवलज्ञानम् ।। अणंतरसिदकेवलनाणे दुविहे पाणत्ते। तं महा-एक्कानं। स्था।
अंतरसिद्ध केवलनाणे चेव, अणेकाएंतरसिदकेवलना(ए) सिद्धकेवलज्ञानस्य द्वैविध्यम्
णे चेव । परंपरसिद्धकेवझणाणे दुविहे पएणत्ते । तं जहा-एसे कि त सिककेवलणाणं । सिककेवझणाणं दुविहंप
कपरंपरसिककेवलणाणे चेव, भणकपरंपरसिद्धकेवमाणामत्-अणंतरसिद्धकेवलनाणं च,परंपरसिकेवलनाणं च॥ " से किं तमित्यादि " अथ किं तत् सिसकेवलका
णे चेव । स्था०२ ग०१० मम् ।। सिरुकेवलज्ञानं द्विविधं प्रकृतम् । तद्यथा
द्रव्यकेत्रादिविषयाःभनन्तरसिद्धकेवलज्ञानं च, परम्परसिककेवलकानं च। तं समासो चरन्विहं परमत्तं । तं जहा-दन्बयो खेसो तत्र न विद्यते अन्तरं समयेन व्यवधानं यस्य सोऽनन्तरः ।
कालो भावनो। तत्थ दवभोणं केवलनाणीसमदम्बाई सचासौ सिम्यानन्तरसिकः, सिद्धत्वप्रथमसमये वर्तमान इस्य- | पन तस्य केवलज्ञानमनन्तरसिककेवलज्ञानम्।चशम्दः स्वगता
जाण पासइ, खित्तो णं केवलनाणी सव्वं खेत्तं जाणमेकमेदसूचकः । तथा विवक्तिते प्रथमसमये यः सिकः तस्य इपासइ, कालोणं केवलनाणी सवं कालं जाणड यो द्वितीयसमयसिकः स परः, तस्यापि यस्तृतीयसमयसिकः
पासइ, भावनो णं केवलनाणी सव्वे जावे जाणइ पासइ । स परः। पवमन्येऽपि वाच्या। परे च परे चेति वीप्सायां "पृषोबरादयः" ॥३।२।१५५॥ इति परम्परशदनिष्पत्तिः । परम्परेच
(समासतो इत्यादि) तदिदं सामान्येन केवलज्ञानमभिगृह्यसे सिद्धाश्च परम्परसिकाः। विवक्षितसिकत्वप्रथमसमयात्प्रार
ते।समासतः संकेपेण चतुर्विधं प्राप्तम् । तद्यथा-व्यतः क्षेत्रतः द्वितीयादिषु समयेध्वनन्तामतीताकां यावद्वर्तमाना इत्यर्थः ।
कामतो भावतश्च तत्र व्यतो,णमिति वाक्यालङ्कारे। केवलकातेषां केवलज्ञानं परम्परसिककेवलज्ञानम् अत्रापि चशम्दः स्व.
नी सर्वद्रव्याणि धर्मास्तिकायादीनि साकाज्जानाति,पश्याति । गतानेकन्नेदसंसूचकः ।नं।
केत्रतः केवलज्ञानी सर्व केत्र लोकासोकभवनिम्नं जानाति,पश्य(१०) संप्रति विशेषान्तरं जिज्ञासुरनन्तरसिद्धस्वरूपं
ति । इह यद्यपि सर्वद्रव्यग्रहणेनाऽऽकाशास्तिकायोऽपि गृह्यते,
तथाऽपि तस्य केत्रवेन रूढत्वानेदनोपन्यासः । कालतः शिष्यः प्रश्नयनाह
केवलकानी सर्वकालमतीतानागतवर्तमानभेदनिम्नं जानाति,प. से किंतं अणंतरसिद्धकेवलनाणं । अणंतरसिद्धकेवलनाणं
श्यति । भावतः केवलज्ञानी सर्वान् जीवाजीवगतान प्राधान् पचरसविहं पएणत्तं । तं जहा-वित्यसिद्धा १ अतित्थास- गतिकषायागुरुलघुप्रभृतीन् जानाति, पश्यति । (अप्रेतनपास्तु कातित्थयरसिका ३ अतित्थयरसिका ४ सयंबुछ- ६४४ पृष्ठस्थ प्रा०म०प्र० पाउन गतार्थः) सिका ए पत्तेयबुफसिका ६ बुद्धचोहियसिका ७ इ
(११)रह तीर्थकृत्समुपजातकेवलालोकः तीर्थकरनामकर्मोदयतः
तथास्वानान्याकुपकार्यकृतोपकारानपेकं सकलसत्त्वाऽनुप्रदाय थिलिंगसिका न पुरिसलिंगसिया ए नपुंसयलिंगसिका
सवितेव प्रकाशं देशनामातनोति; तत्राव्युत्पन्नविनेयानां १० सलिंगसिका ११ अन्नझिंगसिका १२ गिहिलिंग- केषाश्चिदेवमाशङ्काभावात् भगवतोऽपि तीर्थकृतस्तावद् व्यसिका १३ एगसिद्धा १४ प्रणेगसिका १५ । सेत्तं अ- श्रुतं ध्वनिरूपं वर्तते, व्यश्रुतं च जावश्रुतपूर्वकं, ततो भगवाणंतरसिककेवलनाणं ॥
नपि श्रुतज्ञानीति; ततस्तदाऽऽशकाऽपनोदार्थमाहमथ किं तत् अनन्तरसिककेवलज्ञानम् ?। सूरिराह-अनन्त
केवलनाणेणऽत्थे, नारं जे तत्थ परमवणजोगे। रसिककेवलज्ञानं पञ्चदशविधं प्राप्तम् । पञ्चदशविधता ते जाम तित्थयरो,वइजोगसुयं हवइ सेसं॥२॥(नं०) - तस्यानन्तरसिकामामनन्तरपाश्चात्यमवरूपोपाधिभेदापे
ह समुत्पन्नकेवलज्ञानः तीर्थकरादिरर्थान् धर्मास्तिकायादीतया, पञ्चदशविधवात, ततोऽनन्तरसिद्धानामेवानन्तरभवो
न मूर्ताऽमूर्तानिलाप्याऽननिलाप्यान केवलकानेनैव मात्वा म. पाधिजेदतः, पञ्चदशविधता मुख्यत आह-तद्यथेत्युपदर्शनम,
वबुध्य न तु श्रुतज्ञानेन,तस्य कायोपशमिकत्वात। केवलिनधापर"तित्थसिका" इत्यादि।
णस्य सर्वथा क्षीणत्वेन तत्कयोपशमाजावातानहि सर्वगुरू पटे से किं तं परंपरसिककेवलनाणं?। परंपरसिककेवलनाणं देशशकिः संजवति, तदिहापीति नावः। ततः किम् ?, स्त्याभणेगविहं पएणतं । तं जहा-अपढमसमय सिका ह-तत्र तेषामर्थानां मध्ये ये प्रज्ञापनीयाः प्ररूपणीयाः योभ्यासमयसिका तिसमयसिका चनसमयासका. जाव
स्ताननिलप्यान भाषते, नेतरान्-अनभिलप्यान् । प्रकापनीया
मपि न सर्वानेव जापते तेषामनन्तत्वात् , आयुषस्तु परिमितदससमयसिका संखिज्जसमयसिका असंखिज्जसमयसि
स्वात, किंतर्हि, योम्यानेव जापते गृहीतृशक्त्यऽपेक्या, यो हि का अनंतसमयसिका, सेतं परंपरसिछकेवलनाणं । यावतां योग्य इति । यत्र चाऽनिहिते शेषमनुक्तमपि विनेयोऽ" से किं तं परंपर" इत्यादि । न प्रथमसमयसिका अप्रथ- भ्यूहति तदपि योग्य नापते, यथा ऋषजसेनादीनामुत्पादादिमसमयसिकाः परंपरसिकाविशेषणं प्रथमसमयवर्तिनः,सिद्धत्व- परत्रयोपन्यासेनैव शेषगतिः । तत्र केवलज्ञानोपलब्धार्धाभिसमयात् द्वितीयसमयवर्तिन श्त्यर्थः । श्रादिषु द्वितीयसमय- धायकः शन्दराशिर्भाष्यमाणः तस्य भगवतः । (बाजो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org