________________
(६५०) केवलणाण अनिधानराजेन्डः।
केवलणाण क्षीयमाणमावरणमित्यर्थः । तस्मिन्नेव समये केवलशानोत्पत्तिः | कर्म वेद्यते, निर्जरावस्थायां तु नोकर्म-अकर्मत्यर्थः । अन्यश्च कीयमाणस्य क्षाणस्वात्, क्रियाकालनिष्ठाकाबयोरकत्याद: भेद वेदनासमयः,अन्यश्च निर्जरासमयः। ततः तस्मात् कारणात्तत्सचाम्यत्र काले किया, अन्यत्र च कार्योत्पत्तिरिति स्यात् । इदं मय आवरणक्षीयमाणतासमये-श्रावरणस्य निर्जरणसमये इत्यचाऽयुक्तम् । क्रियाविरहेऽपि कार्योत्पत्यज्युपगमात, इत्थं च क्रि- र्थः । (नावरणं ति ) नास्त्यावरण-नास्ति प्रतिबन्धकं कर्म, याऽऽरम्भकालारपूर्वमपि कार्योत्पत्तिप्राप्तेरतिप्रसङ्गादिति। । कीयमाणस्य कोणत्वादित्यर्थः ॥ १३३८॥ व्यवहारनयस्तु-प्रावरणतयसमयादनन्तरसमये केवलोत्पत्ति प्रतिबन्धकानावाच्च भवत्येवावरणकीयमाणतासमये भणति, आवरणस्य वयसमये कीयमाणत्वात् , कीय- केवलझानोत्पत्तिः.कस्तां निरुणकि?,अहमिति माणस्य चाकीणत्वात, क्रियाकाननिष्ठाकालयोर्जेदाद ; तद
चेदित्याहकत्वे च क्रियाकालेऽपि कार्यस्य सत्वे क्रियावैयर्थ्यप्रसङ्गात् ।
जइ नाणमणावरणे,वि नत्यि तो तं न नाम पच्छा वि। न च समानकालनाविनोः क्रियाकार्ययोः कार्यकारणभावो युज्यते, सव्येतरगोविषाणादीनामपि तत्प्रसङ्गादिति ॥ १३३४॥
जायं च अकारणओ,तमकारणओ च्चिय पडेजा।।१३३ए। । तथा च व्यवहारनयो निजपकं समर्थयति
यद्यनावरणेऽप्याधरणाभावेऽपि केवलज्ञानमुत्पत्ति न लन्नते,
ततः पश्चादप्यावरणकयोत्तरकावं यदा किल स्वया इष्यते तदानाणं न खिजमाणे, खाणे जुत्तं जो तदावरणे ।
ऽपि तदुत्पत्तिनं स्यात् । अथावरणाभावाविशेषेऽप्यावरणक्यन य किरियानिट्ठाणं, कालेगत्तं जो जुत्तं ॥ १३३५।। समय केवल झानं न भवति, तदुत्तरकालं तु पश्चाङ्गवति, इति यस्मात्वीयमाणे तदावरणे ज्ञानमुत्पद्यते,इत्येतन्न युक्तम् । अस्य यहच्छया प्रोच्यते; हन्त! तईकारणा यदृच्छयैव प्रसूतिरस्य, क्रियाका नत्वात् , तत्काले च कार्यसत्त्वान्युपगमस्य दूषितत्वात ततोऽकारणत एव जातम, अकारणतयैव तत् प्रतिपतेत्, विकिं तु कोणे एव तदावरणे ज्ञानं युज्यते, अस्य निष्ठाकालवा- शेषानावादिति ॥१३३ए । त् , न च क्रियानिष्ठयोः कालैकत्वं युज्यते, प्रतिविहितत्वादि
तस्मात् किमिह स्थिनम ?, इत्याहति ॥ १३३५॥
नाणसावरणस्म य, समयं तम्हा पगासतमसो व्व । अथ निश्चयः प्राह
नप्पायव्ययधम्मा, तह नेया मचनावाणं ।। १३४० ॥ जइ किरियाए न खो, को हेऊ तपरिक्खए अन्नो ।
तस्मात्केवलज्ञानस्य तदावरणस्य च युगपदेवोत्पादव्ययधर्मों मह ताए किह काले,अस्मत्य तई खोणत्य?||१३३६।।
द्रष्टव्यौ । कयोरिव ?, इत्याह-प्रकाशतमसोरिव । यथा हि हन्त व्यवहारवादिन् ! श्रावरणस्य कये जवता केवलोत्प- युगपदेव तमो निवर्तते, प्रद।पादिप्रकाशस्तृत्पद्यते, इति य एव त्तिरिष्यते, न तु तत्र क्षीयमाणे । तदत्र भवन्तं पृच्छामः-श्राव- तमसो निवृत्तिसमयः स एव प्रकाशस्योत्पादसमयः। एवमिहापि रणक्षयकाले क्रियासमस्ति,न वा यदि नास्ति, तर्हि क्रियान्तरे. युगपदेवावरणं निवर्तते, केवलज्ञानं तूत्पद्यते । प्रात्मद्रव्यं श्वणावरणकये कोऽन्यो हेतुरिति वक्तव्यम?-न कोऽपि प्रामोतीत्य- वतिष्ठते प्रति । य एवावरणस्य वयसमयः स एव केवलकानर्थः। अथास्त्यावरणवयकाले तद्धेतुभूता क्रिया,तया च तत्कयो स्योत्पादसमयः, तत्र हि समय आवरणस्य क्षीयमाणस्य क्षीविधीयते; तायातं क्रियाकालनिष्ठाकारयोरेकत्वम्, इति क. णत्वात, केवलज्ञानस्य चोत्पद्यमानस्योत्पन्नत्वात, आत्मऽव्यस्य थमुच्यते-'अन्यसमये क्रिया,अन्यत्र च तत्परिक्षयः'? :१३३६॥ स्ववस्थितत्वादिति । एवं सर्वेषामपि भावानांमृदगल्यादिपकिंच
दार्थानां घटऋजुतादिभिरपूर्वपर्यायैरुत्पादः, पिएडशिवकस्था
सकोशादिभिः, वक्रत्वाभिश्च प्राक्तनपर्यायैर्व्ययः, मृदङ्गल्यादिकिरियाकामम्मि खओ, जश्नत्थि तओन होज पच्छादि ।
द्रव्यरूपतया त्ववस्थान युगपद्भवतीति ज्ञातव्यमिति ॥१३४०॥ जश् वा किरियस्त खो,पढमम्मि विकास किारयाए?१३३७।
यदि चरमसमये केवल लाभः, ततः किम्?, श्त्याहयदि क्रियाकालेऽप्यावरणक्षयो नास्ति, ततः पश्चाइप्यसौ न भवेत् , अक्रियत्वातू, पूर्वकालवदिति । अथ वा यदि क्रियानि
उभयावरणाईओ, केवलवरनाणदंसणसहायो । वृत्ती द्वितीयसमयक्रियस्य सत आवरणकयोऽभ्युपगम्यते, जाणड पास य जिणो, नेयं सव्वं सयाकालं ॥१३४१॥ तहि क्रियान्वितप्रथमसमये किंक्रियया?, तामन्तरेणाप्यावरण- ततश्च सर्वमपि ज्ञेयं साद्यपर्यवसितं सदाकालं जिनः केवली क्षयोपपत्तेः, क्रियाविरहितद्वितीयसमयवदिति ? ॥ १३३७ ॥ जानाति केवलज्ञानेन, पश्यति च कंवदर्शनेन । स कथंभूतः क्रियाकालनिष्ठाकानयोश्चैकत्वमागमेऽप्युक्तम्, इति निश्चयः सन्?, केवलवरज्ञानदर्शनस्वभावस्तदव्यतिरिक्तस्वरूपः । तर्हि स्वपक्षं ज्ढयन्ताह
पूर्वमित्थमदृष्ट्वा किमितीदानीमेवं पश्यति ?, इत्याह-यत जं निजरिजमाणं, निजिनं ति नणियं सुए जंच।
इदानीमुभयावरणातीतः केवत्रज्ञान केवलदर्शनावरणद्वितयानो कम्मं निजरिइ, नावराणां तेण तस्स मए ॥१३३८।।
तीतत्वादित्यर्थः ॥ १३४१ ।।
अत एवाहयद्यस्माद् “चलमाण चलिए जाव निज्जरिज्जमाणे निजिने" इति वचनानिर्जीर्यमाणं कर्म निजीणे श्रुतेऽप्युक्तम, अतः
संभिन्नं पासंतो, बांगमसोगं च सव्वो सव्वं । कीयमाणं कोणमेव, इति नानयोः कालभेदः। (जं च ति) | तं नस्थि जंन पासः, नूयं भव्यं नविस्तं च ॥१३४।। यस्मादिदं चागमे प्रोक्तम् । किम् ? इत्याह-"कम्म बेइज्ज नो सम-एकीजावेन भिन्नं संभिन्न-यथा बहिस्तथा मध्यऽपी-- कम्मं निज्जरज्ज" इति.पतावतू सत्रं द्रष्टव्यं, वेद्यमानावस्थायां। त्यर्थः। अथवा ऽव्यक्केत्रकामजावलकणं सर्वमपि झयमत्र क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org