________________
(६४५) केवलणाण अनिधानराजेन्बः।
केवलणाण "सम्वदन्याण पो-गवीससा-मीसजा जहाजोग्गं । केवलभावं सत्तामात्रमाश्रित्य, कथञ्चिदात्मव्यतिरिकत्वात्तपरिणामा पज्जाया, जम्मविणासादओ सब्वे ॥ ८२५ ॥ स्यात्मनश्च द्रव्यरूपतया नित्यत्वात् ॥१०॥ तेसि भावो सत्ता, सलक्षणं वा विसेसो तस्स। ननु केवलज्ञानस्याऽऽत्मरूपतामाश्रित्य तस्योत्पादविनाशाभ्यां नाएं वित्तीप, कारणं केवलमाणं" ॥ २६ ॥
केवलस्य तो भवतः, न चात्मनः केवलरूपतेति कुतस्तद्वारेण तबयानन्तत्वादनन्तं, तथा शश्वद्भवं शाश्वतं, सदोपयो- तस्य तावित्याहगवदिति नावार्थः । तथा प्रतिपतनशील प्रतिपाति, न प्रति- जीवो भणाशणि हणो, केवलणाणं तु साइयमणंतं । पाति अप्रतिपाति, सदाऽवस्थायीति भावः । ननु यत् शाश्वतं सदप्रतिपात्येव,ततः किमनेन विशेषणेन तदयुक्तम,सम्यक् श.
इय थोरम्मि विसेसे, कह जीवो केवलं होई ! ॥१॥ दार्थापरिकानात । शाश्वतं हि नाम अनवरतं भवदुच्यते, शश्व
जीवोऽनादिनिधनः, केवलानं तुसाद्यपर्यवसितम,इति स्परे द्भवं शाश्वतमिति व्युत्पत्तेः । तच कियत्कालमपि भवति,याव
विरुद्धधर्माध्यासलकणे विशेषेच्छगयाऽऽतपवदत्यन्तभेदात् कद्रवति तावनिरन्तरं भवनात्ततः सकलकालजावप्रतिपत्यर्थ
जीवः केवलं भवेत?,जीवस्यैव तावत् केवलरूपतामसकता मप्रतिपाति विशेषणोपादानम् । एष तात्पर्यार्थ:-अनवरतं स. दूरतः संहननादेरिति भावः। कलकानं भवतीति, अथवा एकपदव्यभिचारेऽपि विशेषणविशे- तम्हा अमो जीवो, अ णाणाइपज्जवा तस्स । प्यभावो भवतीति ज्ञापनार्थ विशेषणद्वयोपादानम् । तथाहि
नवसमियामक्खण-विसेसओ केइ इच्छति ॥ ए५ ॥ शाश्वतमप्रतिपात्येव, प्रतिपाति तु शाश्वतमशाश्वतं च भवति । यथा अप्रतिपात्यवधिज्ञानमिति । तथा एकविधमेकप्रका- तस्मादू विरुद्धधर्माध्यासतोऽन्यो जीवः,अन्ये ज्ञानादिपर्यायाः,सरं, तदावरणक्षयस्यैकरूपत्वात् ।
कणभेदाच तयोर्भेदः। तथाहि-शानदर्शनयोः कायिकः, कयोपशउक्तं च
मिको वा भावो लक्षणम् । जीवस्य तु पारिणामिकादिभावो " पज्जायओ अणंत, सासयमि सदोवोगाओ।
लक्षणमिति केचित् व्याख्यातारः प्रतिपन्नाः। अवयत्रो परिवादी, एगविहं सब्वसुद्धीए"॥२८॥
एतनिषेधायाऽऽह(विशे०) केवलं च तदू शानं च केवलज्ञानम्। प्रा० म०प्र० ।
अह पुण पुन्वपउत्तो, अत्थो एगंतपक्खपमिसेहो। (६) अथ साचपर्यवसितं केवलज्ञानं सूत्रे प्रदर्शितम् । अनुमानं च तयानुतस्य तस्य प्रतिपादकं संभवति । तथाहि-घातिकर्म
तह वि जयाहरणमिणं,ति हेउपडिजोयणं वोच्छं ॥१३॥ चतुष्टयतयादाविर्भूतत्वात् केवलं सादि । न च तथोत्पन्नस्य प
यदप्ययं पूर्वमेव व्यपर्यायो भेदानदैकान्तपकप्रतिषेधवात्तस्यावरणमस्त्यतोऽनन्तमिति न पुनरुत्पद्यते,विनाशपूर्वकत्वा- बवणोऽर्थः प्रयुक्तो योजितः । “अप्पायही भंगा" इत्यादिना दुत्पादस्य।
अनेकान्तव्यवस्थापनात् , तथापि केवलज्ञानेनैकान्तात्मकैन हि घटस्याविनाशे कपालानामुत्पादो दृष्ट इत्यनुत्पादव्यया- कारूपप्रसाधकस्य हेतोः साध्येनानुगमप्रदर्शकप्रमाणविषयत्मकं केवलमित्ययुपगमवतो निराकर्तुमाह
मुदाहरणमिदमुत्तरगाथया वक्ष्ये ।। ए३॥ केवलणाणं साई, अपज्जवसियं ति दाइयं मुत्ते । ।
तदेवाऽऽहतेत्तियमितो तूणा, केइ विसेसं ण इच्छंति ।। ७॥ जह कोइ सद्विवरिसो, तीसइवरिसोराहिवो जाओ। केवलकानं साद्यपर्यवसितमिति दर्शितं सुत्रे इत्येतावन्मात्रेण उजयत्य जायसदो, बरिसविनागं विसेसेइ ।। ए४॥ गर्विताः केचन विशेष पर्याय पर्यवसितत्वस्वनावं विद्यमानम- यथा कश्चित्पुरुषः षष्टिवर्षः सर्वायुष्कमाश्रित्य, त्रिंशद्वर्षः स. पि नेच्छन्ति, ते न च सम्यग्वादिनः ॥ ७ ॥
पराधिपो जातः, उजयत्र मनुष्ये राजनि च जातशयोऽयं प्र. यतः
युक्तो वर्षविभागमेवास्य दर्शयति । षष्टिवर्षायुष्कस्य पुरुषसाजे संघयणाईया, भवत्थकेवनिविसेसपज्जाया ।
मान्यस्य नराधिपपर्यायो जातोऽभेदाध्यवसितभेदात्मकस्थाते सिज्माणसमये, ण होति विगयं तओ होई ॥ए॥
त् पर्यायस्य, नराधिपपर्यायात्मकत्वेन वाध्यं पुरुषः पुनर्जातो,
नेदानुषक्ताभेदात्मकत्वात् । सामान्यस्यैकान्तभेदे अभेदे तये वज्रऋषभनाराचसंहननादयो भवस्थकेवलिजन्मपुलप्र
योरभावप्रसङ्गानिराश्रयस्य पर्यायप्रादुर्भावस्य तद्विकलस्य देशयोरन्योऽन्यानुवेधात् व्यवस्थितेः विशेषपर्यायाः, ते
वा सामान्यस्यासंभवात् संशयविरोधवैयधिकरण्येऽनवसिध्यतसमये अपगचन्ति । तदपगमे तव्यतिरिक्तस्य केवल
स्थाभयदोषादीनामनेकान्तवादे च प्रागेव निरस्तत्वात् ||४|| मानस्याप्यात्मकन्यद्वारेण विगमात; अन्यथाऽवस्थातुरवस्थानामात्यन्तिकभेदप्रसक्तेः; केवलझानं ततो विगतं भवतीति
रष्टान्तं प्रसाध्य दाान्तिकयोजनायाऽऽहसूत्रकृतोऽभिप्रायः।
एवं जीवदव्वं, अणानिहणमविसेसियं जम्हा । विनाशवत्केवलज्ञानस्योत्पादोऽपि सिद्ध्यतसमय इत्याह- रायसरिसो उ केवनि-पज्जावो तस्स सविसेसो ।एए सिफत्तणेण य पुणो, उप्पलो एस अत्यपजाओ।
पवमनन्तरोक्तदृष्टान्तवज्जीवद्रव्यमनादिनिधनमविशेषितभव्यकेवमभावं तु पमु-चकेवलं दाइयं सुत्ते ॥ ए०॥ जीवरूपं सामान्यं, यतो राजत्वपर्यायसदृशः केवलित्वपर्यायसिखत्वेनाशेषकर्मविगमस्वरूपेण पुनः पूर्ववदुत्पन्न एप केव- | स्तस्य तथाभूतजीवाव्यस्य विशेषस्तस्मादू तेन रूपेण जीलकानाख्योऽर्थपर्यायः, उत्पादविगमधौच्यात्मकत्वाद् वस्तुनोऽ- वाव्यसामान्यस्यापि कथञ्चिदुत्पत्तेः सामान्यमप्युत्पर्य, प्रा. न्यथा वस्तुहानिः। यत्त्वपर्यवसितत्वं सूत्रे केवलस्य दार्शतं,तत्तस्य । तनरूपस्य विगमात् । सामान्यमपि तदभिन्नं कथश्चिद्विगतपू.
१६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org