________________
(६४६) केवलगाण अनिधानराजेन्द्रः।
केवलणाण घोत्तरपिएमघटपर्यायपरित्यागोपादानप्रवर्तकमृद्रव्यवत्केवलरू- ते, यथा घटे रूपम,आत्मधर्मश्च केवलज्ञानमिति,न केवलमात्मपतया जीवरूपतया वा अनादिनिधनवाञ्चिन्त्यं द्रव्यमभ्युपग- धर्मत्वात्तदात्मसंस्थं,संबित्त्या च स्वसंवेदनाच्च हेतोः। तथाहिन्तव्यं,प्रतिक्षणभाविपर्याययुतस्य च मृद्रव्यस्याध्यक्तोऽनुभू- यद्यत्र संवेद्यते तत्तत्रैव प्रवर्तते,यथा घटे रूपं, संबंद्यते चात्मनि तेने रान्तासिकिः । तस्मात्केवलं कथञ्चित्सादिक, कश्चिद- ज्ञानमित्यात्मस्थज्ञानसिसिः। तथा यद् यज् शानं तत्तदात्मस्थं, नादिक, कथञ्चित्सपर्यवसानं, कथञ्चिदपर्यवसानं सस्वादात्मव- यथा रूपकानं,ज्ञानं च केवलमिति । पचमनेन प्रकारेणाऽऽत्मदिति स्थितम् ॥ ए५॥
स्थतालक्षणेनेष्यतेऽनिमन्यते, केवलमिति प्रक्रमः। तदेवं संवेदन व्यं पर्यायेभ्यो भिन्नमेवेत्याद
नात् प्रणालिकयाऽऽत्मस्थकवलसिफिः अथ वा आत्मस्थं केवजीवो अणानिहणो, जीवत्तिय णियमोण बत्तन्यो ।
लमात्मधर्मस्वात्।अथात्मधर्मत्वमेव कथम ?, इत्याह-संबित्त्या
पुनरेवमात्मधर्मत्वेन इष्यते केवलज्ञानं, संवेद्यते ह्यात्मधर्मतया जं पुरिसाउयजीवो, देवाउयजीवियविसिहो । ए६॥
शान,कानं च केवलमित्यात्मधर्मस्तदित्यात्मधर्मसक्कणहेतुसिकिः। जीवोऽनादिनिधनो जीव एव विशेषविकल्प इति न नियमतो। तथा गमनादेः केवलज्ञानस्य शेयदेशे गत्यादेः,आदिशमात झेयवक्तव्यं, यतः पुरुषायुष्कजीवो देवायुष्कजीवाद्विशिष्ठो जीव | देशं गत्वा पुनः स्वस्थानागमनग्रहः। अयोगेनायुज्यमानत्वेन, केवलएवं इति तत्वभेदे पुरुषजीव इत्यादिभेदो न नवेत्, के- स्यशेयदेशगमने आत्मनोनिःस्वनावत्वं स्यात् तत्स्वरूपत्वादात्मनः, थलस्य सामान्यस्य विशेषप्रत्ययानिधानानिनिमित्तस्यापि | केवलख्य चात्मधर्मत्वं न स्यात, आत्मविरहेऽपि भावादिति । विशेषप्रत्ययाऽभिधानस्य संभवे सामान्यस्यानिधानस्यापि | किमित्यत पाह-नान्यथा नैवान्येन प्रकारेण प्राप्य परिच्छेदतो निनिमित्तस्यैव नाचात्तन्निबन्धनसामान्याऽभ्युपगमोऽप्ययुक्तः
नात्मस्थतालक्कणेन तत्त्वं तत रूपम, अस्य केवलस्य, तुशब्दोऽत्रस्यादिति सर्वानावः । न च विशेषप्रत्ययस्य बाधारहित
धारणे, तस्य च प्रयोगो दर्शित एव।ततो यदभिधीयते-“प्रज स्यापि मिथ्यात्वम, इतरथाऽपि तत्प्रसक्तरिति प्रतिपादनात,
विधावह नाणं, तह वि अलोश्रो अणंतओ चेव । अज्ज विन कोश केवलज्ञानस्य कथञ्चिदात्मव्यतिरेकादात्मनो वा केवलझाना- एवं,पावइ सम्वस्सुयं जीवो ॥१॥" इति। तन्निरस्तमिति। अथ वा व्यतिरेकात् ॥६६॥
गमनादेरयोगेनाऽऽत्मस्थं तदिति योगोऽन्यथेति गमनादिसद्भावे कथञ्चिदेकत्वं तयोरित्याह
पुनस्तत्वं केवलमस्य न स्यात्,केववक्षानं हि सकलझानमुच्यते,
अझोकश्चानन्तत्वेन गमनतःसको ज्ञातमशक्यः । तुशब्दः पुनः संखेजमसंखेज, अणंतकप्पं च केवलं गाणं।
रों, योजितश्चेति ॥५॥ तह रागदोसमोहा, असे वि य जीवपजाया ॥ ७॥ अथ यदीदमात्मस्थमेव तदा कथं चन्द्रादिप्रभोपमानमेतदजिप्रात्मन एकत्वात् कश्चित्तव्यतिरिक्तं केवलमप्येकम, के-1 धीयते-"स्थितः शीतांशुवज्जीवः, प्रकृत्या भावाद्धया । च. बलस्य वा शानदर्शनरूपतया द्विरूपत्वात्तव्यतिरिक्त आत्मा- डिकावच्च विज्ञानं, तदावरणमभ्रवत्" ॥१॥ इति । ऽपि द्विरूपोऽसहयप्रदेशात्मकत्वादात्मनः केवलमप्यसलचे
अथोत्तरमाह मूबसूत्रम्यमाअनन्तार्थविषयतया केवस्थानन्तत्वादात्माऽप्यनन्तः, एवं रागद्वेषमोहा अन्येऽपि जीवपर्याया छ्यस्थाऽवस्थानाविनः
यच चन्धप्रजाऽऽद्यत्र, ज्ञातं तज झातमात्रकम् । सधेयासस्येपानन्तप्रकारा पालम्ब्यभेदात्तदात्मकत्वात्स
प्रभा पुनरूपा य-तको नोपपद्यते ॥६॥ आत्माऽपि तद्वत तथैव स्यात् । सोमियब्राह्मणप्रश्नप्रतिवचने |
आत्मस्थमेवेदं तावत्केवलज्ञानं,यच्च यत्पुनश्चन्द्रप्रनाऽऽदिःशीतांशुरचागमे एतदर्थ प्रतिप्रश्न उत्तरम्-" सोमिल ! एगे वि अहं शिमप्रभृतिकम, आदिशब्दादादित्यदीपादिपरिग्रहः । अत्र केवजाव प्रणेगभूयजावभबिए य अहं । से केण?णं भंते ! एवं बज्ञानस्वरूपे झापयितव्ये प्रकाशमात्रसाधम्यांत झातं ज्ञापकम्। वुच्चइ एगे वि अहं" इत्याद्युत्तरहेतुप्रश्ने हेतुप्रतिपादनम्- तत्किमित्याह-शातमेव झातमात्र, तदेव चावगीतं ज्ञातमात्रकं,वि. "सोमिन! दबध्याए एगे अहंणाणदसणध्याए अणेगे अहं" शिष्टसाधानावात्।कुत एतदेवमित्याह-प्रभा दीप्तिः,पुद्गलरूपा इत्यादि प्रकृतार्थसंवादिसिद्धे रागादीनां चैकाद्यनन्तनेदत्वमा- परमाणुप्रचयस्वभावा, यद यस्मात्कारणात् ततोऽसौ प्रना तद्स्मपर्यायवात, यो ह्यात्मपर्यायः स एकाद्यनन्तभेदो, यथा केव. धर्मश्चन्द्रादिपर्यायो नोपपद्यते, न घटते। न हि पुजनानां धर्मलायबोधः, तथा च रागादय इति स्थित्युत्पत्तिनिरोधात्मकत्व- ताऽस्ति,व्यत्वान, तदेवं केवलस्य जीवधर्मस्वात, प्रनायाश्चामहत्यपि सिमिति । यत्परेणोक्तमनेकान्तात्मकत्वाभावेऽपि धर्मस्वात्न सर्वसाधर्म्य, ततो ज्ञातमात्रकमेवैतदिति । अथवा केवलिनि सत्त्याद्,यत् सत्तत्सर्वमनेकान्तात्मकमिति प्रतिपादक- प्रभा पुसलरूपायत्ततश्च प्रभाकेवलयोर्विशिष्टसाधाभ्युपगमे स्य शासनस्याव्यापकत्वात् कुसमयविशासित्वं तस्यासिरूमि- तदिति केवलज्ञानं धमों जीवपर्यायो नोपपद्यते,ऽव्यत्वेन प्रभाति, तत्प्रत्युक्तं अष्टव्यम् । सम्म० २ काण्ड ।
याः केवलस्यापि व्यत्वप्राप्तः,अन्यथा सर्वसाधयं न स्यादि(७) अथेदं किं प्राप्य विषयं परिच्छिनत्ति, अप्राप्य वा?।।
त्यतो ज्ञानमात्रत्वमिति ॥ ६॥ अप्राप्येति ब्रूमः, कथम् ?, यतः
पुनर्जातमात्रतामेवास्य समर्थयन्नाहआत्मस्थमात्मधर्मत्वात् , संविच्या चैवमिष्यते ।
अतः सर्वगताऽऽजास-मप्येतन यदन्यथा। गमनदिरयोगेन, नान्यथा तत्त्वमस्य तु ॥५॥
युज्यते तेन सन्न्यायात, संविच्याऽदोऽपि नाव्यताम् ।।७।। आत्मनि जीवे शरीरपरिमाणे तिष्ठति इत्यात्मस्थम,शरीरपरि- अत एतस्माश्चन्प्रभाज्ञानात,सर्वेषु समस्तेषु वस्तुषु,गतःप्राप्तः, माणताचास्य तत्रैव तद्गुणोपनब्धेः। कुतः? आत्मस्थं तदित्याद- अानासः प्रकाशो यस्य तत्सर्वगताभासं, न केवलमात्मस्थमाश्रात्मधर्मत्वात् जीवपर्यायत्वात्। यो हि यस्य धर्मः सतत्रैव वर्त- स्मधर्मो वा,न युज्यते सर्वगताभासमपिन युज्यत इति संबन्धः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org