________________
(६४४) केवलणागण अभिधानराजेन्द्रः।
केवलाणाण तद्भापं बाधेत, सर्वत्र सर्वदा वेत्यादिविकल्पजालजर्जरीभूतं न | स्वजसिरिनिवन्धनोपन्यस्तधूमोपलब्धिक्त, तथा च विरुको तदाधनधुरां धारयितुं धीरतां दधाति । कथं वा परगृहरहस्या- हेतुः । तृतीयभेदे वनेकान्तः, वक्तृत्वमा सर्ववित्स्वकार्यस्वभिक्षोभवानेवमनूत। तारकप्रत्यक्तप्रतिक्केपदकं प्रत्यकं प्राव- स्याविरोधात । अनुपलब्धिरपि विरुद्धानुपलब्धिः, अधिकातिष्ठ ममेति तेन कथनाचेत; यदि कथिते प्रत्ययः, तर्हि ताह- नुपलब्धिर्षा । विरुद्धानुपलब्धिस्तावद्विधिसिद्धावेव साधीकाध्यकप्रतिक्षेपि प्रत्यकं नास्त्येव, इत्युत्तम्भितहस्ता वयं व्या- यस्तां दधाति, भनेकान्तात्मकं वस्तु, एकान्तस्वरूपानुपलब्धेः, कुर्मह इति किं न तथाऽनुमन्यसे श्रथ न यौमाकीणः प्रमा- इत्यादिवत् । अविस्कानुपलब्धिरपि स्वभावानुपलब्धिः, म्याणप्रवीणः समुल्लापः, परकीयः कथमिति वाच्यम् ? न खल्वयं पकानुपलब्धिः , कार्यानुपलब्धिः, कारणानुपलब्धिः, सहचस्वप्रत्यकं त्वत्प्रत्यकं कर्तुं शक्नोति,वचसा तु यथाऽसौ कथय- राघनुपलब्धिर्वाऽनिधीयेत ? । खभावानुपलब्धिरपि साति, तथा वयमपि । अथ तदुपदर्शितेऽर्थे संवादात्तद्वचः प्र- मान्येन, उपलब्धिलक्षणप्राप्तत्वविशेषणा वा ब्याक्रियेत । पौरमाणम् । नन्वेवं प्रत्यकम्, अप्रत्यकं यासंवादकं स्यात? इत्यादि स्त्या तावनिशाचरादिना व्यभिचारिणी। द्वितीया पुनरसिया, पूर्वोक्तावर्सनेनानवस्थावविरुवसन्ती कथं कर्तनीया । किञ्च- सर्ववित्त्वस्य स्वभावविप्रकृष्टत्वात् । व्यापकानुपलब्धिप्रनृतयोसंविदामिन्छियागोचरत्वादेडियमध्यक्ष सकलप्रत्यकस्यविधौ, ऽपि विकल्पा अल्पीयांसः, यतः सर्ववित्वस्य व्यापकं सकमाप्रतिषेधे वा मूकमेव बराकम् । न च त्वन्मतेनाऽनावः प्रत्यक्केण साक्षात्कारित्वं कार्यमतीन्द्रियवस्तूपदेशः, कारणमखिलावप्रेच्यते । तथात्वे हि किमिदानीमपइससर्वस्वेन तपस्विनाउना- रणविलयः,सहचरादि कायिकचारित्रादिकमान च तत्र सदनुपचप्रमाणेन कर्तव्यम् ? । तन्न प्रत्यकं तद्वाधविधानसंविधा- लब्धीनां सिकी साधनं किश्चित्तेऽस्ति, इत्यसिद्धा एवामू प्रथ मोद्धरम् । अप्रत्यकमपि प्रत्यवाभावमात्रम्, अपरप्रमा- सर्वकादन्यः कश्चिकमी,तर्हि तस्यासर्ववित्त्येसाहो सिरूसाध्यता, णरूपं वा प्रणिगोत ? । प्रायं चेत् तहिं मिाणदशा- तन्नानुमानं तदाधकम् ॥ नापि शाब्दम्, यतस्तदपौरुषेयं,पौरुषेयं यामम्भस्तम्भकुम्नाम्नोरुहाम्भोधरादिगोचरप्रत्यक्षानावात् ते- वा स्यात् । न तावदपौरुषेयम, अपौरुषेयत्वस्य वचस्सु समनषामभावोजवेत्। द्वितीय चेद्भावस्वभावम, अनावस्वभावं वा? ।
वाभावात् । पौरुषेयमपि केवलालोकाकलितपुरुषप्रणीतं, तदिभावस्वनावमप्यनुमानम, शाब्दम, अर्थापत्तिः, उपमानं वा ? तरपुरुषप्रणीतं वा । प्रायं कथं बाधक ?, विरोधात् । द्वितीये भनुमानं चेत्, कस्तत्र धर्मी ?-सकलप्रत्यकं, पुरुषो वा कश्चि
त्वसौ पुरुषः केवलालोकविकलाः सकलाः पुरुषपर्षदः प्रेक्षते, त । सकलप्रत्यकं चेत, तत्रोपादीयमानः समस्तो हेतुराश्रया
नवा । प्राच्यपक्के, कथं तत्प्रतिषेधः। तस्यैव तदाकमितत्या. सिकतामाश्रयेत् , भवतस्तस्याऽप्रसिके । पुरुषोऽपि सर्वा, त
त्ः द्वितीयेऽपि कथन्तराम, तत्प्रणीतशब्दस्य पांशुलपादकोपदन्यो वा धर्मी बएयत । सर्वश्चेत, किं सर्वज्ञत्वेन निर्णीतः,
दिष्टशब्दस्येव प्रमाणन्बासम्भवात् ॥ नाप्यर्थापत्तिस्तदाधिका, पराभ्युपगतो धा। निर्णातश्चेत् कथं तत्र तारकप्रत्यकप्रतिकेपः
सदभावमन्तरेणानुपपद्यमानस्य प्रमाणषट्कनिष्टद्वितस्यार्थस्य प्रेकाकारिणः कर्तुमुचितः?, तन्निायकप्रमाणेनैव तद्वाधनात् ।
कस्यचिदसत्वात् ॥ नाप्युपमानं,तस्य सादृश्यमात्रगोचरत्वात्।
तन्न भावरूपं प्रमाणं तद्वाधषरूककम् ॥ नाप्यन्नावरूपम,तस्य सअथ सर्वकत्वेन परैरज्युपगतः पुमान् वर्षमानादिर्धर्मी, तर्हि
तापरामशिंप्रमाणपञ्चकाप्रवृत्तौ सत्यां भावात् । न चासौ समकिं तत्र साध्यम?-नास्तित्वम, असर्ववित्त्वं वा? न तावन्नास्तित्वं, तथाविधपुरुषमात्रसत्तायामुनयोरविवादात, तथा व्यवहार
स्ति विवादास्पदं कस्यचित्प्रत्यकं प्रमेयत्वात्पटवत, इति तद्
ग्राहकानुमानस्य प्रवृत्तेः। तत्र बाधकभावात् सकलप्रत्यक्षाsपारमार्थिकापारमार्थिकत्व एव विप्रतिपत्तेः । असर्ववित्वं चेत्,
भावः। नापि साधकाभावाद्, अनुमानस्यैव तत्साधकस्येदाकस्तत्र हेतुः-उपलब्धिः अनुपलब्धिर्वा । उपलब्धिश्चत, अवि.
नीमेव निवेदनात्। इति सिद्ध करतबकलितनिस्तुलस्थूलमुक्ताफरुकोपलब्धः,विरुद्धोपलब्धिर्वा?,अविरुझोपलब्धिस्ताव व्य.
लायमानाकलितसकलवस्तुविस्तार केबलनामधेयं संवेदनम् । निचारिणी, नित्यत्वनिषेधाभिधीयमानप्रमेयत्ववत् । विरुद्धो.
इति सिद्धमेवं केवलज्ञानम् ॥ २३ ॥ रत्ना०२ परि। पलब्धिस्तु-किं साकाद्विरुकोपलब्धिः, विरुद्धव्याप्तोपलब्धिः,
(इह दियात्रमुपदर्शितं, विस्तरस्तु सर्वशसिद्धिप्रक्रियाऽवसरे विरुष्कार्योपलब्धिः, विरुरूकारणोपलब्धिः, विरुद्धसहचराधु- वयते मतिज्ञानादिशानचतुष्कभणनानन्तरम्) पांधर्वा स्यात् ? । नाद्या, सर्वकत्वेन साकात् विरुरूस्य कि
(५) इदानीमवसरप्राप्तं केवलज्ञानं प्रतिपादयन्नादश्चिकत्वस्य तत्र प्रसाधकप्रमाणानावात् । नाग्रेतनविकल्पचतुष्टयमपि घटामटाट्यते, प्रतिषेधस्य हि सर्ववित्त्वस्य विरुरू कि
अह सम्बदन्बपरिणा-मजावविष्यत्तिकारण मनंतं । बिकत्वम, तस्य च व्याप्यं कतिपयार्थसाक्षात्कारित्वं
सासयमप्पडिवाई, एगविहं केवलं गाणं ॥ ३ ॥ कार्य, कतिपयार्थप्रज्ञापकत्वं कारणमावरणवयोपशमः, सहच
अधशब्द इहोपन्यासार्थः, पूर्वसमुद्देशसूत्रे मनःपर्यायानन्तरं रादिरागद्वेषादिकमानच विवादोपादाने मुसि तेषामन्यतमस्यावि प्रसाधकं किञ्चित्प्रमाणं तवास्ति, यतस्तमुपलब्धीनां सिभिः
केवलज्ञानमुपन्यस्तं, तत्संप्रति तात्पर्यनिर्देशार्थमुएन्यस्यते, इति
पचितश्चाप्युपन्यासार्थोऽथशब्दः । यत उक्तम्-'अथ प्रक्रियाप्र. स्यात् । वक्तृत्वरूपा विरुद्धकार्योपलब्धिरस्त्येव तनिषेधे सा.
भानन्तर्यमलोपन्यासप्रतिवचनसमुच्चयोग्विति' । सर्वाणि च धनं साधिष्टमिति चेत् । ननु कीरग वक्तृत्वमत्र विवकाच
तानि व्याणि च जीवादीनि, तेषां परिणामाः प्रयोगविनके, यत्सर्ववित्वविरुरूस्य कार्य स्यातू?-प्रमाणविरुद्धार्थवक्त
सोजयजन्या उत्पादादयः पर्यायाः सर्वव्यपरिणामाः, तेषां त्वं, तदविरुद्धार्थवक्तृत्वं, वक्तृत्वमा वा ? । आद्य
प्रायः सत्ता स्तनकणं स्वं स्वमसाधारणं रूपं, तस्य विशेषण भिदायाम् असिकं साधनम, वर्द्धमानादौ जगवति तथाभूता
ज्ञापनं विज्ञप्तिः, विज्ञानं वा विज्ञप्तिः, परिच्छेद इत्यर्थः । तस्याः धवक्तृत्वाभावात् । द्वितीयनिदि तु, नेयं विरुद्धकार्यो
कारणं हेतुः सर्वव्यपरिणामविज्ञप्तिकारणं, केवलकानमिति पलब्धिः , किन्तु कार्योपनिन्धिरेव तद्विधिसाधनी, धूम- । संबध्यते । उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org