________________
(६४३) केवलणाण अभिधानराजेन्षः।
केवलणाण प्रादुर्भावे मत्यादीनामसंनवात् । ननु पुनः कथमसंभवः ?, या- संजायते तत्केवलज्ञानम् । मलकय एव कथं स्यादित्याह-उपायवता मतिज्ञानादीनि स्वस्वावरणक्षयोपशमेऽपि प्रादुष्षन्ति, त उपायाखेतो,सामायिकाच्यासमक्षणात् । नन्वनादित्वादेवन ततो निर्मूलस्वस्वावरणविनये तानि सुतरां भविष्यन्ति !, चा- युक्तोऽस्य कर्ममलवियोगी व्योमात्मनोरिव। नैवम् । अनादित्वे. रित्रपरिणामवत् । उक्तं च-"आवरणदेस विगमे, जाई विजंति ऽपि रत्नांशुमनसंयोगस्योपायतः कयदर्शनात् । प्राह च-"जह महसुयाईणि । आवरणसम्बविगमे, कह ताई न होति जी. चह कंचणोवल-संजोगोषणा संतगओ वि । बोधिजार वस्स?" ॥१॥ उच्यते-इह जात्यस्य मरकतादिमणेम सोपदिग्ध- मुवायं, तह जोगो जीवकम्माणं ॥३॥" स्य यावन्नाद्यापि समूलमलापगमरतावद्यथा यथा देशतो म.
नन्वाऽऽत्मस्वरूपत्वेऽपीदं केवलज्ञानं कथं लोकालो. बविलयस्तथा तथा देशतोऽभिव्यक्तिरुपजायते, सा च कचित्क
कप्रकाशकमित्यत श्राददाचित्कथञ्चिद्भवति इत्यनेकप्रकारा, तथाऽऽत्मनोऽपि सकलकालावलाम्बानिखिलपदार्थपरिच्छेदकरणकपारमार्थिकस्वरूपस्या
आत्मनस्ततस्वजावत्वा-बोकालोकप्रकाशकम् । प्याऽऽवरणमलपटलतिरोहितस्वरूपस्य यावन्नाद्यापि निखि- अत एव तदुत्पत्ति-समयेऽपि यथोदितम् ॥ ४॥ सकर्ममापगमस्तावद्यथा देशतः कर्ममनोच्छेदः तथा तथा दे- आत्मनो जीवस्य, तल्लोकालोकप्रकाशनं, स्वनावो यस्य स तशतः तस्य विज्ञप्तिरुज्जृम्भते, सा च क्वचित्कदाचित्कथञ्चिदित्य- था, तद्भावस्तखं, तस्मात्तत्स्वभावत्वात्, लोकालोकप्रकाशकं नेकप्रकारा । उक्तं च-"मलविद्धमणिव्यक्ति-यथाऽनेकप्रकारतः।। सकलपदार्थसार्थाविर्भावकमित्यर्थः, केवलमिति प्रकृतम् । कर्मविकाऽऽत्मविज्ञप्ति-स्तथाऽनेकप्रकारतः" ॥१॥ साचानेक- भनूत्पत्तिसमये तद्यथोक्तप्रकाशन संगतम उत्पद्यमानत्वात् दीप्रकारतः मतिश्रुतादिनेदेनावसेया। ततो यथा मरकतमरशेष- पादिरिव । दीपो हि क्रमेण स्वप्रकाश्यं प्रकाशयतीत्यत आहमनापगमसंभवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुट- (अत एवेति) यत एव तल्लोकालोकप्रकाशकस्वभावात्मरुपम रुपैकाऽभिव्यक्तिरुपजायते,तद्वदात्मनोऽपि शानदर्शनचारित्रप्रभा- अत एव कारणात्तत्केवल ज्ञानमुत्पत्तिसमयेऽपि प्रादुर्भावकवतो निःशेषाऽऽवरणप्रहाणादशेषदेशज्ञानव्यवच्छेदनकरूपा अ. णेऽपि, प्रास्तामुत्पत्तिसमयानन्तरम् । यथोदितमुक्तस्वरूपमेव, तिपरिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुवसति। युगपल्लोकालोकप्रकाशकमित्यर्थः ॥४॥हा० ३ अष्ट० । सम्म० । तथा चोक्तम्-"यथा जात्यस्य रत्नस्य, निःशेषमल हानितः।
(३) तडकणम् । सकलप्रत्यक्षं लकयन्तिस्फुटकरूपाभिव्यक्ति-विज्ञप्तिस्तद्वदात्मनः" ॥१॥ ततो मत्या
सकलं तु सामग्रीविशेषतः समुन्नतसमस्ताबरणतयाऽपेक्षं दिनिरपेक्ष केवलज्ञानम् । नं०। तथा चागमः-" केवली गं प्रते! आयाहिं जाणइ पासइ? गोयमा! नो श्ण समले। से
निखिलव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानमिति ॥२३॥ केणद्रेणं ?। गोयमा ! केवली णं पुरच्छिमेणं मियं पिजाणइ, अ. सामग्री सम्यग्दर्शनादिलकणाऽन्तरङ्गा, बहिरङ्गा तु जिनकामियं पिजाणइ. जाव निबुडे दंसणे केवलिस्स से तेणटेणं जी- लिकमनुष्यभवादिलकणा, ततः सामग्रीविशेषात्प्रकर्षप्राप्तसाचाण य सुहं सुक्खं जीवे जीवह तहेव नविया य पगंतदुक्ख- मग्रीतः,समुद्भुतो यःसमस्तावरणावयः सकलघातिसंघातविबेयण अत्तमाया य केवली,सेवं भंते ! ते ति।"भ०६ श०
घात,तदपेकं सकलवस्तुप्रकाशस्वभावं,केवलझानं ज्ञातव्यम् । १०००। अथ वा शुरू केवलं, तदाऽऽबरणमलकलङ्कस्य नि:
(४)केवलज्ञानस्य सिद्धिःशेषतोऽज्युपगमात, सकलं वा केवलं,प्रथमत एवाशेषतदाss
यस्तु नैतदमस्त मीमांसका, मीमांसनीया तन्मनीषा। तथाहिबरणापगमतः संपूर्णोत्पत्तेः; असाधारणं वा केवलम, अनन्य
बाधकभावात्साधकाभावाद्वा सकलप्रत्यकप्रतिकेपः च्याप्येसहशत्वात, अनन्तं वा केवलं, यानन्तत्वात्। केवलं च तज्ज्ञानं
त। आद्यपके प्रत्यक्षम,अप्रत्यकं वाबाधकमनिदध्याः। प्रत्यकं च केवलज्ञानम् । नं०।
चेत्पारमार्थिक, सांव्यवहारिकं वा? पारमार्थिकमपि विकलं, अथ किस्वरूपं केवलज्ञानम् ?, इत्याह
सकलं वा विकलमप्यवधिलकर्ण, मनःपर्यायरूपं वा । नैतस्वरूपमात्मनो ह्येतत् , किं त्वनादिमलाऽऽवृतम् ।
त्पकद्वयमपि केमाय, द्वयस्यास्य क्रमेण कपिलव्यमनोव
र्गणागोचरत्वेन तद्वाधनविधाबधीरत्वात् । सकलं चेत्, जात्यरत्नांशुवत्तस्य, यात्स्यात्तपायतः॥३॥
अहो ! शुचिविचारचातुरी, यत्केवलमेव केवलप्रत्यकस्यास्वरूपं स्वन्नाव एव, अवधारणार्थस्य हिशब्दस्यह संबन्धात् ।
स्यानावं विभावयतीति वक्षि, वन्ध्याऽपि प्रसूयतामिदानी स्तकस्येत्याह-प्रात्मनो जीवस्य एतत् केवलज्ञानम् । एतेन चेदमु- मन्धयान, बानध्येयोऽपि च विधत्तामुत्तंसान् । सांव्यवहारिकमतं भवति-न प्रतिवियोगमात्र केवलझानं, तस्याभावरूपत्वात् । प्यनिन्छियोद्भवम, इन्स्यिोद्भवं वा? न तावत् प्रथमम, अस्य नाप्यात्मनो गिन्नं, पुरुषान्तरज्ञानसंवेदनप्रसङ्गात्। नापि समबा
प्रातिभाऽतिरिक्तस्य स्वात्माविष्वग्भूतसुखादिमात्रगोचरत्वात् । यवशात् तत्र वर्तत इति समवायकृतो विशेषः,तस्यैकत्वेन सर्व
प्रातिभंतु तद्बाधकं नानुनूयत एव। ऐन्द्रियं तु स्वकीयं, परकीयं त्रतद्वर्तनप्रसङ्गादिति । ननु यद्येतदात्मनः स्वरूपं तत्कुतः सदानो
वा । स्वकीयमपीदानीमत्र तद्बाधेत, सर्वत्र सर्वदा वा प्राचि पन्यते ?, इत्यत्राह-किं तु केवलमनादिरप्राथम्यो योमलो झा. पके पिष्टं पिनष्टि जवान्, तथा तन्नावस्यास्माजिरप्यभीऐः । नावरणादिकर्मरूपः,तेनावृतमाच्छादितम, अनादिममावृतमिति द्वितीये तु सर्वदेशकालानाकलय्येदं तदन्नावमुद्भावयेत्, श्तरथा कृत्वा सदानोपनज्यते। अनादित्वं च कर्ममत्रस्य प्रवाहापेकया, वा? आकलय्य चेदाकालं नन्दतावान्, भवत्येव सकलकासादित्वे चास्य मुक्तस्येव बन्धाभावः स्यादिति । किंवदित्याह- लकबाकलापाशेषदशविशेषवेदिनि वेदनस्य तारशसिद्धेः। जात्यं प्रधानं यजत्नं माणिक्यमरकतादि,तस्यांशवः किरणास्त अनाकलय्य चेत्, कथं सकप्रदेशकालाऽनाकलने सर्वत्र सर्वदा श्व, जात्यरत्नांशुवद तस्यानादिमलस्य, कयाधिनाशात, स्या- वेदनं तारक नास्तीति प्रतीतिरुवसेत्, परकीयमपादानामत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org