________________
( ६४२ ) अभिधानराजेन्द्रः ।
केलास
"
एवा०३३०| अनुवेलन्धरनागराजने दे, तदावासपर्वते च । स्था० ४ ठा० २ उ० । भाजनविशेषे, तैलकैलासो राष्ट्रप्रसिको मृरामस्तैलनाजनविशेषः । नि० ३ वर्ग । शा० । नन्दीश्वरस्थे तदधिपदेये सू० प्र० १० पाहु राहुमजलस्थे मेले सू० प्र० २० पाहु० चं० प्र० । साकेतनगरे जाते स्वनामख्याते गृहपती कथा शापवर्गेऽध्ययने सुचिता यथा स च साकेतनगरे जातस्तत्रैव श्री वीरान्तिके प्रव्रज्य द्वादश वर्षाणि प्रव्रज्यापर्यायं परिपाल्य विपुले सिद्धः। अन्त०६ वर्ग केलाससम - कैलाससम-त्रि० । कैलासपर्वततुल्ये, उत्त० अ० । " सुषन्नरुप्परस य पचया भवे, सिया हु केलाससमा असंस्त्रया । नरस्स लुइस्स न तेहि किंचि, इच्छा हु श्रागाससमा श्रणंतिया " ॥ ४८ ॥ उत्त० ए० ।
केलि केसि पुं० [स्त्री० । केल-इन् । द्यूतक्रीडादिकायां क्रीमायाम, ध०२ श्रधि० | प्रब० जी० । परिहासे, बृ० १३० । नर्मणि, कामे च । औ०। “विहारे सह कान्तेन, क्रीडितं केलिरन्यते । " पृथिव्याम्, वाच० ।
केली कदली-स्त्री०" या कदले " ॥ ० १ १६७ इति आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एदू वा । रम्भायाम, प्रा० १ पाद ।
केवश्य कियतु० किं परिमाणे २०६० १० कि यत्संख्याके, “ केवझ्या णं नंते ! दीवसमूहा पण्णत्ता । " जी० ३ प्रति०। “श्रोभासति केवतियं, सेयाए किं ते संचिती । " सृ० प्र० १ पाहु० | "केवश्यं कालं ति" कियता कालेन निर्वर्त्यते । भ० १२ श० ४ ० । कतिकालं यावति इत्यर्थे, स्था० ३ वा० १० ।
66
केवट्ट - कैवर्त्त - पुं० । स्त्री० । के जले वर्तते वृत अलुक्समासः । ततः स्वार्थे अण् स्वाऽऽदी २३० इति स्य द्वः । ' केवट्टी' | प्रा० १ पाद । धीवरजाती, वाच० । haar - देशी रूपके, वृ० १ उ० ।
केवल - केवल - न० । केवृ सेवने, वृषा० कल शिरसि बलयति चुरा० बल प्रापणे श्रच् । बाच० । संपूर्ण श्रा० चू० ३ श्र० । परिपूर्णे, नि० १ वर्ग । विशे० । स्था० | झा० । अनु० | भ० अन न्ते, एकस्मिन्, स्था० ३ ठा० ४ ० । असहाये, स्था० २ ठा० १० | पा० । दशा० औ० श्रा० म० । कर्म० । अद्वितीये, भ० ९ श० ३३ उ० । ० । शुद्धे अन्यपदार्थासंसृष्टे, दश० ४ श्र० । " केवलं मुंगे भवित्ता श्रगाराश्रो अणगारियं पव्वज्जा केवलां शुद्धां संपूर्ण वा अनगारतामिति योगः | ० ६ ० ३१ ४० केवलगाव शब्दे दर्शयिष्यमाणस्वरूप परिपूर्ण
"
,
।
ज्ञाने, स्था० ४ ठा० १ उ० ।
केवल कप्प - केवलकल्प-पुं० । केवलः परिपूर्णः कल्पत इति कल्पः, स्वकार्य्यकरणसामर्थ्योपेतः । ततः कर्मधारयः । भ० ३ श० १ उ० | झा० । स्थानि । केवलकल्पे परिपूर्ण, भ० ६ श०५ उ० । * केवलकप्पं जंबुद्दीव " जी० ३ प्रति० । 'के वलकप्पा पुढवी चलेजा ” केवलैव केवलकल्पा, ईश्दूनता अतः परिपूर्णत्यर्थः परिपूर्णमाया चेति ।
C+
"
स्था० ३ ० ४ उ० ।
Jain Education International
केवलणाण
केवलक्खर - केवलाक्षर न० । केवलज्ञाने, विशे केवल जुयलावरण - केवलयुगलावरण न० । केवलयुगलं के वलज्ञानकेवलदर्शनरूपं तस्य श्रावरणे श्राच्छादके कर्मणि केवलज्ञानावरण केवलदर्शनावरणद्विके, कर्म० ५ कर्म० । केपलगाण केवलज्ञान-१० वि पनसेनं जहा भवत्य केवलनाणे व सिद्धचलनाचे व्यायास्यस्व स्वस्थाने व्याख्यास्यते ) स्था० २ ० १ उ० । कर्म० भ० । यथापस्थिताशेषभूतनयनाविभावस्वभावावभासिनि स्था० ५ वा० ३ उ० । समस्तपदार्थाविर्भाव के सूत्र० १ ० ६ ० । अनुप्रानमे विशे० ।
1
(१) केवलज्ञानशब्दार्थनिरूपणम् । (२) केवलज्ञानस्वरूप निर्वचनम् । (३) केवलज्ञानलक्षणम् (४) फेस् सिथिः । (५) केवलज्ञानस्य प्रतिपादनम् । (६)
ज्ञानस्य साधयतित्यनिरूपणम् । ( ७ ) अस्याप्राप्य विषयपरिच्छेदकत्वप्ररूपणम् । (म) केवलकाननेदाः ।
(2) सिकेवलज्ञानस्य वैविध्यनिरूपणम् । (१०) सिरुस्वरूपनिरूपणम् ।
(११) समुत्पन्न केवलज्ञानस्य शब्देन देशनां ददतो न काऽपि कृतिः ।
( १२ ) सत्पदप्ररूपणा । (१३) की
केवल नवति। (१४) केवलदर्शनयोः प्रतियन्यः ।
वर्त्तते
(१) अथ केवलज्ञानविषयं शब्दार्थमाहकेवलमेगं सुद्धं, सगलमसाहारणं प्रणतं च । पायं च नासो, नामसमाणाहिगरणोऽयं ॥ ८४ ॥ केवलमिति व्याख्येयं पदम् । ततः केवलमिति कोऽर्थः १ इत्याह-एकमसहायम्, इन्द्रियादिसाहाय्यानपेकित्वात् तद्भावे शेषाद्मस्थिकज्ञाननिवृत्तेर्वा । शुद्धं निर्मलं, सकलावरणमलमित्यादिति सकलं परिपूर्ण संपू हित्वात्। श्रसाधारणमनन्यसदृशं तादृशा परज्ञानाजावात् । श्र नन्तम् प्रतिपातित्वेनाविद्यमानत्वात् इत्येकद केप च केवलज्ञानमिति समासः । ग्रह - नन्वाभिनिबोधिकादीनि ज्ञानवाचकानि नामान्येव भाष्यकृता अन्याभिमुडो नियत्रो " इत्यादौ स यंत्र व्युत्पादितानि ज्ञानशब्दस्तु पात स कथं ल भ्यते ? इत्याशङ्कयाह - ( पायं चेत्यादि ) प्रक्रमलब्धो ज्ञानशब्द अभिनियोधिकता दिभिर्शनाभिधाय कैमनिः स मानाधिकरणः स्वयमेव योजनीयः, स च योजित एव । तद्यथा-श्राभिनिबोधिकं च तद् ज्ञानं च श्रुतं च तज्ज्ञानं चेत्यादि । क्वचिद्वैयधिकरण्यसमासोऽपि संभवतीति प्रायो ग्रहणम् । स चमन:पर्ययज्ञाने दर्शित एव । अन्यत्रापि च यथासंभवं द्रव्यम् । इति गाथार्थः ॥ ८४ ॥ विशे७ | वृ० ॥ श्र० म० । नं० ॥ (२) केवलज्ञानस्वरूपनिर्वचनम् - केवलमेकमसहाय, मत्यादिज्ञाननिरपेकत्वात् । केवलज्ञान
For Private & Personal Use Only
"
www.jainelibrary.org