________________
केढव प्राभिधानराजेन्द्रः।
केलास इति टस्य दः। प्रा०१पाद । “कैटने भोपः"।१।२४०। धनुर्मध्ये काष्ठं मुष्टिस्यानं कृत्वा उत्तप्रामत्स्यबन्धने,सत्र०१ शति प्रस्य वः । मधुभातरि दैत्यभेदे, प्रा०१पाद ।
भु.३०१० सामान्येन वक्र वस्तुनि, पुष्पकरपडस्य वा सकेति-कियत-त्रि० । किमः परिमाणे वतुए। घस्य यः ।" इदं म्बन्धिनि मुष्टिग्रहणस्थाने वंशादिदल के,स्था०४ठा०२३०नि० किमश्च डेत्तिडत्तिलडेदहाः" ॥ ८॥२ । १५७ ॥ इदंकिंज्यां
चूतियातुर्विध्यदृष्टान्लेन मायाप्ररूपणं 'माया' शब्दे करिष्यते) यत्तदेतदूज्यश्च परस्यातोमर्मावतोर्वा डित पत्तिम एत्तिल पदह
"से केयणं अरिहर पूरित्तप" व्यकेतनं चासनीपरिपूर्णका इत्यादेशा भवन्ति, एत्तस्सुक च । इत्यतः स्थाने डेत्ति मेत्ति
समुको वेति, जावकेतनं खोजेच्या, तदसावनेकचित्तं केनाप्यल मेदह रूपमादेशत्रयम, डित्वादिलोपः कत्तिभं, केत्तिसं, के
नृतः पूर्व पूरयितुमईति । प्राचा०१ श्रु०३.१००।निमरहं। किंपरिमाणपरिमिते, प्रा०५पाद ।
न्त्रणे, ध्वजे, गृहे, चिह्न, स्थाने, कृत्ये, वजे, वाच। केतिस-कोश-त्रि० । किम् दृशः कम् "दंकिमोरीको" | केयव-कंतव-नका कितवर
केयव-कैतव-न० । कितवस्य भावः कर्म वा। नाट्ये, प्ते, वैदू॥ ६ ॥ ३ । १० । इति (पाणि०) किमः की। पैशाच्याम्-"यार
| र्यमणी, स्वार्थे अण् । कितवे, शठे, द्यूतकारके, धतूरे च । शादेऽस्तिः"018|३१७। इति र इत्यस्य स्थाने तिरादेशः।।
पुं०।"कैतवेनाक्षवत्यां वा, युके घा नाम्यतां धनुः"।" दीन्य किंप्रकारे, प्रा०४ पाद ।
यत् कैतवं पाएमव ! तेऽवशिष्टम"।' यदवाचस्तदमि कैत
वम्'। वाच० प्रा० म०वि०। केतूव-केयूप-पुं० । मेरोदक्षिणस्यां दिशि महापातारे, जी०| ३ प्रति।
केयाघमिया-केयाघटिका-स्त्री० । रज्जुप्रान्तबघटिकायाम् , केत्तुल-(केव) कियत्-त्रि० । “प्रतोसुलः" ८ । ४।
भ० १३ श० एच० ४३५ । इति किमः परस्यातोः प्रत्ययस्य देता प्रत्यादेशः। केयाघमियाकिच्चहत्थगय-केयाघटिकाकत्यहस्तगत-त्रिमा०४ पाद । “वेदंकिमार्यादेः"EHT४०८। ति याघटिकाक्षक्षणं यत्कृत्यं कार्य तदस्ते गतं यस्य स तथा । अत्यन्तस्य किमो यादेरवयवस्य डित एवम इत्यादेशःप्रा०४ हस्तधृतकेयाघटिकाके, "केयाघटियं किच्चं हत्थगया - पाद । किम्परिमाणपरिमिते, प्रा०४ पाद ।
घाई विनवित्तए।"भ०१३ श० उ०। केत्यु-कुत्र-अन्य०।" पत्थु कुत्रात्रे"151४।४०५ । अपभ्रंशे यार-केटार-पुं० । के शिरसि दारोऽस्य, केन जलेन दारो कुन इत्येतस्य शब्दस्य डित पत्थु इत्यादेशः । कस्मिन्नित्यर्थे,
यस्य वा। एत्वम् । हिमालयस्थे पर्वतोदे,तत्स्थे शिवलिङ्गभेदे, प्रा०४पाद।
जसनिवारणार्थे चतुपाचे सेतुबन्धयुक्त के मालवाले, केम-कथम्-मव्य० । अपभ्रंशे तथारूपता। केन प्रकारेणेत्यर्थे, | वाच । वप्रे, आचा०२ श्रु० ११ १०।
"जो पुण अग्गि सीअला,तसु एहत्तणु केम्ब?" प्रा०४ पाद। केरव-केरव-पुं० । स्त्री०। के जले रौति रु अच्, अलुक्समासः। केय-केत-पुं० "कित'निवासे इत्यस्य धातोः कित्यन्ते उभ्यन्ते- हंसे, वाचः । तस्य प्रियम् मण् । कुमुदे, शुक्नोत्पले, शत्री, ऽस्मिमिति घनिकेतः। गृहे, प्रब०४द्वार । चिहे, अङ्गाष्ठमुष्टिगृ- | पुं०। कैतवे, न० । वाच । प्रा० म०। दादिके,स्था०४ग केयमिति गृहम। "केयं णाम चिन्हं" | | केरिस-कीदृश-त्रि०। "रशेः क्षिप् टक्सकः" ।१।१४२ । मा० चू०६०ानावे घञ् । वासे, प्रकायां, संकल्पे, मपणे, ति प्रती रिरादेशः। प्रा० १पाद । "एत्पीयूषापीडविभीकातरि च । वाच।
तककीहशेरशे ।"011 १०५ । इति ईत पत्वम प्रा०१पाद । केय-त्रि० । क्रयणीये, स्था० ठा।
किम्प्रकारे, "अणुनावे केरिसे वुत्ते" सू०प्र०१ पाहु। केयाम केकयाई-न० । केकयजनपदस्था, यत्र विताम्बि- | केव-कदल-पुं० । वृषा०कलच् । “ वा कदसे" ।।१।१६ का नगरी, तस आर्यक्षेत्रम् । “सेयविया यनयरी, केयश्च इत्यादेः स्वरस्य परेण सखरव्यम्जनेन सह पद् वा । प्रा० १ चारियं भणियं।" प्रज्ञा० १ पद । प्रव०।
पाद । रम्भावृक्के, वाच केयई-केतकी-स्त्री० केतकशब्दात "षिदौरादिभ्यश्च" धारा४१। गाय-समारच-णिच-धा० । सम्यक् समन्तात् प्रतियत्ने, विदभ्यो गौरादिभ्यश्च की शति (पाणि०) डीए । वलयाल्यवन
"समारचेरुवहत्यसारवसमारकेनायाः" ॥४॥ १५॥ इतिस्पतिभेदे, प्रका०१पद । पाचागुच्छवनस्पतिभेदे, प्रशा० समारचेः केलायाऽदेशः। "केलाय,समारमा,समारचयति" १ पद । संख्यातजीववनस्पतिदे, ज०८ श०२ उ० । ग- प्रा०४ पाद । न्धनव्यानेदे च । रा०। केतकी पाटला । जं०१ वक्षः। स
केला बिलासः सीदत्यस्मिन्निति । सद केयग-केतक-पुं०।कित निवासे रावल, केतक सूचिकापुष्पोज- प्राधारे-वाडा स्फटिके, वाचा म्बुका कचच्छद श्त्युक्तलकणे वृक्के, तत्पुष्पे, न०। केत स्वा
केनास-पुं०1 के जलासो लसनं दीप्तिरस्य अनुकसमासः। थे कः। ध्वजे, पुं० । वाच । अङ्गाष्ठमुष्टिप्रन्थिगृहादिके चिढ़े, स्था० १० ठा।
केसासः स्फटिकस्तस्येव शुभ्रःअण् । केलीनां सम्हः प्रण। कैसम।
तेनास्यतेऽत्र । पास-प्राधारे घ वा। वाच०1"पेत पत" केयण-केतन-नासते, व्य०४ उ० । शृङ्गमयधनुर्मध्ये काष्ठ- 10121 १४८ । इत्यैकारस्य एत्वम् । प्रा०१ पाद । शिवकुबेमयमुष्टिकायाम् उत्ताधणु परकम किया,जीवं च हरियं सया॥ रयोः स्थाने पर्वतोदे, वाच। “केलासभवणा एप, गुज्जगा धिमंच केयणं किच्चा,सबेणं पलिमंथप ॥२१॥"केतनं गृङमयं| भागया महिचिरति जक्वरूवेणं,पूयापूया हियाहियास"वा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org