________________
( ६४० ) अभिधानराजेन्ऊ: ।
कुवर्ममुक
मंयुक-पम-पुं० [पस्थे मध तस्करा " तुम कि जानयंसि "००१०० कूबर- कूबर-पुं० । 'कू' शब्दे कुटादि० वरच् । कूजके, मनोहरे, युगन्धरे, रथावयवभेदे, वाच० । जं०] तुडे, हा० १ ० ६० कल-देशी-नवसने दे० ना० २ वर्ग
कूषिय कृषिक-पुं० [स्वनामस्यते सनिवेशे पत्र भगवान् श्री रखामी उपसर्गतः पश्चात्पावनान्तेवासिनीयां मोचितः। श्रा० म० द्वि० | मोषव्यावर्त्तके, का० १ ० १८ प्र० । चौरगवेषके, शा० १ ० १ श्र० । कृवियबझ-कूपिकवच - न० । माषत्र्यावर्त्तक सैम्यनिवर्त्तक सैम्ये, "सुवहुस्स वि कुवियवलस्स श्रायस्स डुपयंसया वि होत्था" [झा० १ ० १० अ० ।
कृविया कृपिका- बी०कृप इन् की स्यार्थे कः स्नेहपानेदे वाय "जो कुणति कृषिष कृषिया कूढिया नपति" नि० चू० १ ० ।
।
बोदाहरण- पोदाहरण न० समयप्रसिद्धे कृपा, ०८ विव० (कृपणाय शब्देऽनुपदमेव तम) कुमारो देशी गतीकारे दे० ना० २ वर्ग कुरु-कृष्णा पुं० व्यन्तरनिकायामामुपरिवर्तिनि यजातिविशेषे, प्रश्न० ३ श्राश्र० द्वार ।
के प्रण केतनन० बजे वस्तुनि पुष्पकर रामसंयधिनि इणस्थाने वंशादिदलके, स्था० ।
" चत्तारि के अणा पण्णत्ता । तं जहा - बंसीमूलके - ए, मेढनिसालके अए गोमुनिप्रण, अवलेहजिया के प्रण |
"सारि" इत्यादि प्रकटम्, किन्तु केतनं सामान्येन वक्रं वस्तु पुष्पकरणस्य वा संबन्धि मुष्टिमस्थानं वंशादिस वकं भवति, केवलमिह सामान्येन वक्रं वस्तु केतनं गृह्यते, तत्र वंश च तत्तनं च वंशी एवं मेड विचाणं मे गोत्रिकामा अनियत ) भव (यमानस्य वंशशलाकादेव प्रतन्वी त्वक् साऽबलेखनिकेति ।
स्था० ४ ० २उ० ।
केप्रा - देशी - दामनि, दे० ना० २ वर्ग ।
के प्रारवाणी-देशी- पलाशे, दे० ना० २ वर्ग । के-कति केचित् अव्य०चिमः सो असिया का के, चिद प्रत्ययः । पदद्वयमित्यन्ये । वाच० । अनिर्दिष्टस्वरूपे, विशे० । “ के राया रायपुत्तो वा " विपा० १ ० २ ० । स्था० । अनु० । अन्यशब्दार्थे, प्रश्न० ३ श्रध० द्वार । केड-केतु-पुं । चाय तु क्यादेशः प्रहायाम, रा देrत्मके ग्रहमेवे, याच० ० अविन्यासप्रामाण्या ज्युपगमे श्रष्टाशीतितमे महाग्रहे, कल्प० ६ कण | अन्यथा श्रष्टाशीतितमो जावकेतुः । सू० प्र० २० पाहु० । स्था० । चिह्ने, ध्वजे ० १ ० १ ० । स्था० जे० रा० जी० । भौ० ।
1
Jain Education International
केव
स० । दीप्तौ, ज्योतिषप्रसिके उत्पातनंदे च । धाच० । कम्दे, दे० मा० २ वर्ग ।
केलकर - केतुकर- पुं० । अद्भुतकार्यकारित्वेन चिह्नकारिणि, औौ० । ज्ञा० । स्था० । सूत्र० ।
केलवेच केतुक्षेत्र १० प्रकाशोदकनिष्याद्यशस्ये मे
1
प्राष० ६ प्र० । घ० ।
केतूप केतुभूत भि० दृष्टिवादस्य सिद्धमेणिकापरिकर्मणः चतुर्थे दशमे च भेदे, स० ।
के मई- केतुमती - स्त्री० । किनरस्य किन्नरेन्द्रस्य किंपुरुषस्य किंपुरुषेन्द्रस्य चाग्रमहिष्याम, भ० १० श० ५.३० । स्था० । (अस्यानवान्तरकथा 'अग्गमहिसं । 'शब्दे प्र० भा० १७९ पृष्ठे दर्शिता) केजय-केतुक-पुं० जम्मूपस्य बाह्याया वेदिकाया दक्षिणस्यां पञ्चनयति योजना स्थिते द्वितीयमदापाताले
४ ० २३० ।
-
66
केकर-केयूर पुं० के बाशिरसि याति या कर कि अनुकू समासः । वाच० । बाह्रानरणविशेषे, श्रा० म० प्र० । औ०रा० । ॐ०" अंगवाई केऊरा कडाईडिया कमलदस मुद्दियात" इत्यादि अयं केयूरं बाह्राभर विशेष ए यो यद्यपि नामकोशे परार्धतोस, तथाऽपादाकारविशेषा भेदोऽवगन्तव्यः । भ० ६ ० ३३ ४० । ज्ञा० । मेरोईविणस्यां दिशि पातालकलशे, " बनयामुहकेऊरे, जूए य तह ईसरे य वो ।” केयूरः केऊरो वा । समवायाङ्गदीकायां तु केतुकः । प्रष० २७२ द्वार ।
सुकिंशुक - न० । किंशुकस्य पुष्पम् । पुष्पफले, " बहुसम्” |१| इति श्रणो लुक् । किंतुके वा८ १९८६ । इत्यादेरित एकारः । प्रा० १ पाद । पलाशपुष्पे, झा० १ ० १६ श्र० ।
के कई कै (के) क ( के ) यी - स्त्री० । कैकयानां राजा भण् कैकेयः । जन्यजनकावरूप योगे की कैकेयी, कैकथी, केकीनापन्याचा पाच लक्ष्म मातरि, आव० १ ० आ० चू० ति० । अस्याः सुमित्रेति द्वितीयं नाम (भाषाटीका) स० । अपरविदेहे, सलिलावतीषिजये वीतशोकायां नगर्याम्, विभीषणवासुदेवस्य मातरिख ।
आ० म० प्र० ।
केई कै (के) क ( के ) यी - स्त्री० । पूर्वोक्तशब्दार्थे, वाञ्च० । केक (य) य- केकय- पुं० | देशभेदे, स च श्रर्थेन श्रर्योऽर्जुनानार्थः । "के किरायहमुहतरमुपतुरमियमुद्दा प्रच० २७५ द्वार। प्रज्ञा० सूत्र० । “केकय अक्षं च श्रारियं भणियं " सूत्र०१ ० ५ ० १ ० । केकयार्द्धजनपदः श्वेतवी नगरीराजस्य । स्था०८ठा० ॥ स च देशः कर्मविभागे उत्तरस्यामुक्तः । वाच० । केका (गा) इय-केका तिन मयूराणां शब्दे ० १५०
३ अ० ।
केल क्रय्प श्र०क्रयणीये, स्था० ए डा० ।
-
केदव-कैटभ-पुं० " ऐत पत्" छ । १ । १४८ । इति तप99 छ । १ । १६६ । स्वम् । प्रा० १ पाद । " सटाशकटकैटभेदः
For Private & Personal Use Only
www.jainelibrary.org