________________
कू ( को ) यि
त्रिपरिषे प्रति व्यक्तिस्तु ते। कूणिकस्य तु तान न्तीति । १५७ प्र० संन० ३ उल्ला० । ( 'रावण' शब्दे स्पष्टीकरिष्यते बैन)
कृयमाण - कूजत् - त्रि० । अव्यकं भणति, विपा० १ ० ७ ० । कूरकूरपुं० न० भाविका की भूमी
"द्म
लाति ला-कः । लस्य रः । श्रने, वाच० ओदने, उम०१२ म० । "एगतेण न कप्पर, सीयनकूरो अवुसिणो अ" स० १ सम० । अवादननिमित्ते कलिज्जादी, स्था० ३ ठा० ३ उ० । सणाणि य बउलड्डा, कूरे जाणडे एगतीसं तु । " स०१ सम० । क्रूर - त्रि० । रौसे, शा० १ ० अ० । भाचा० । निष्कृपे, सूत्र० २ भु० २ अ० । दारुणे, सूत्र० १ ४० ७ ० । जीवोपघातोषदेशत्वात् चुके, प्र० ३ अभ० द्वार। स्था० । कूरकम्य (ए) - करकर्मन् त्रि० मनायें, ०१ २०४० २ ० कूरे कर्मणि राई कम्माई बाजे पन्यमाणे ते मूडे पिपरिया समुदेति" कुराणि गलकसंवाद मनुष्ठानानि बालः प्रवणो विदधानः तेन कर्मचाकोपादित खातोये मूढोऽपगतवियेको विपर्यासमुपैति । आवा० १ ४०२ अ० ३ ० । क्रूराणि निर्दयानि निरनुक्रोशानि कर्माणि अनुनादिसानृतस्यादीनि कोकासुकृतिकारणि, श्रादश वा पापस्थानानि । श्राचा० १ ० ५ अ० १ उ० ।
-
अ० ३३० ।
(१३)
निधानराजेन्द्रः |
G
कूरमकुष- कूरकुरु-पुं० [प्रत्यइभोजिनि, भाचा० १०६
कूरपिडक देशी-देशीय चनमेतत् । रसियादौ ० ० कि० रसियादिदाने विशे कर पिक - ईषत्पक्व -त्रि० । “गौणस्येषतः कूरः " | ८ | २ । १२६ । वामस्य गौणस्य कूर इत्यादेशो वा भवति । अल्पपक्के, 'चिव व कूरपिका' पक्के-' इसिपिका' प्रा० २ पाद । करजोपण-भोजन न मात्र भोजने, प० । बूल-कूल- न० । कूलति प्रावृणोति जलप्रवादम्। कूल अच् । न
हस्तरे कर्मणि का स्तूप समागे सैन्यपृष्ठे व स्तिके, बाख० । “ रययामयकूलाओ " रजतमयं रूप्यमयं कूलं यासां ता रजतमयकूताः । रा० आ० म० सैन्यस्य पश्चाद्भागे, दे० ना० २ वर्ग । प्रथमग कुलध्यापक भि० वानप्रस्थमे ये फूले स्थित्वा ० नि० । लगालग कूलचालक स्वनामया मुनी, ०० तत्कथा चैत्रम्
इतश्च श्रेणिकपुत्रः कोणिको राजा स्वपत्नी पद्मावती प्रेरितः स्वादि जनकणिकारिि
Jain Education International
-
शसरिकहारं सेचनकदम्म्पादिकं यस्तु मार्गितवान् । तौ च सर्वे लाखा मातामहकमहाराजाइये वैशागतीको णिकेन मातामहचेटक महाराजपावरसंवस्तुसहितो तरी मार्गित रागतरविवद पहला प्रेषितौ । ततो रुष्टः कोणिकः समाराधितक्रत्रमरप्रजावेण
तो
कूवत्थंभ स्पजीवितं रचन अमोममहाराज संग्रामे नि जिस्म वैशालीनगरीमध्ये हिमवान् सवित वैशाली नगरी स कोणिको रोधयति स्म नगरीमध्यस्थितीमुनिसुव्रतस्वामिस्रमभावाद तो नगरी हतुं न क्रोति। तता बहुना कालेन देवदेवमाकाशे
मणे जर कुत्रवालए, मागहिचं गणित्रं मिस्सए । राया य असोग, खालि नगरि गहिस्स ॥१॥ "कोशिकां वाण श्रुत्वा स तदालकभ्रमणो विलोक्यमानस्तत्र स्थितो ज्ञातः । राजगृहादाकारिता मागधिका गणिका । तस्याः सर्वे कथितम् । तथाऽपि प्रतिकूलचायत कपटधाविका जाता, सार्थेन तत्राऽऽगता । तं वदित्वा भणतिस्थाने स्थाने चैत्यानि साधूंश्च वन्दित्वाऽहं जोजनं कुर्वे । यूयमत्र श्रुताः, ततो बन्दनार्थमागता, अनुग्रहं कुरुत, प्रासुकमेषणीयं भक्तं गृहीत । इति श्रुत्वा कूलवालुकश्रमणस्तस्था उत्तारके गतः तथा नेपालगोपूर्णसंयोजिता मोदकाचा णानन्तरं तस्य प्रतीसारो जातः। तया ओषधप्रयोगेण निवर्तितः। प्रक्षालनोद्वर्तनादिभिस्तया तस्य चित्तं भेदितम;स कूलवालकश्रमणस्तयामाशतोऽजूद तथापि स्वतः सि मानीतः कोशिकेनोफम-जोः कृमण ! यये वैशाली नगरी गृह्यते तथा क्रियताम् । तेनापि तद्वचः प्रतिपद्य नैमित्तिक क्षेपेण वैशालीनगर्यज्यन्तरे गत्वा मुनिसुव्रतस्वामिस्तूपनाथ नगरीरको ज्ञातः। नैमित्तिको ऽयं नगरी लोकैः पृष्टः-कदा नग रीरोधोऽपगमिष्यति । स प्राह-यदा पनं स्तूपं यूयम् अपनयत तदा नगरी रोधापगमो भविष्यतीति श्रुत्वा तैलोकैस्तथा कृतम् ।
वामन बहित्वा सः कणिका तेन देवस्तु पप्रभावरहिता सा नगरी जग्ना एव, पतितः कूलबालकभ्रमणः, श्रविनीतत्वात् । इति कुलबालककथा ॥ उत० १२० प्र०क० कू-कूप- आपो यत्र कुवन्ति महकाः अस्मिन् कुपदर्थावनामा जलाधारे, "भूमी बातो अल्पविस्तरो, गजीरो भएकलाकृतिः । बोऽबद्धः स कूपः स्यात्, तदस्नः कौपमुच्यते" ॥१॥ वाच| "कुत्रे तोयं सिजाया जहा कूले केया पंडिता” नि० चू० १ ३० । प्रा० क० । कूजक - त्रि० । व्यावकवले, झा० १ ० १६० । कूवनय-पनक-पुं० । स्वनामस्याले कुम्भकारे यस्व हि कुमारसभि परमरमणीये उद्याने प्रतिसंस्थिते वति शालायां मुनिचन्द्रः स्थविरः स्थितः । आ० म० द्वि० । कृपणाय नृपशात १० टोदाहरणे, इह चैवं साधनप्रयोगःकिञ्चित्तदोषमपि स्नानादि विशिष्टशुभभावहेतुभूतं यत्तद् गुरं दृष्टं यया कूपजननम् । विशिष्टशुभभावहेतु पतनया स्नानादि ततो गुणकरमिति । कूपाननपते शुभजावादु तुष्णादिव्युदासेनानन्दावाप्तिरिति इदमुकं भवति यथा कृपाननं अमतृष्णामापत्रेपदिषत्रको पानपोह्य स्वोपकाराय परोपकाराय किल भवति । प्रति० ।
।
कृत-कूपतटपुं० कूपसमीपे "ढाई मादि संविविचलतेयले सो जातो कूवत मे दासीए विनासियं " आ०म० द्वि० | स्कूपस्तम्भ-पुं. मध्यस्थापितस्तम्भे, विशेष कृप कस्तम्भो यत्र सितपटो निबध्यते । झा० १ ० प० ।
For Private & Personal Use Only
www.jainelibrary.org