________________
( ६३८ ) अभिधानराजेन्द्रः ।
कू (को) यि
रत्ताए कम्मं पकरेत्ता ऐरइसु उववज्जति । तं जहामहारंभयाए महापरिग्गहयाए पंचिदियवहेण कुणिमाहारेणं । एवं एएवं अभिन्नावेणं तिरिक्खजोगिएसु माइल्लयाए णिअस्लिपाए अलि अवयलेणं उच्चणयाए वंचणयाए मस्से पगतिभक्ष्याए पगतिविणतताए साणुकोसयाए मच्छरयता देवेसु सरागसंजमेणं संजमा संजमें अकामजिराए वालतवोक्कम्पेणं तमाड़क्खड़, जह परगा गमंती, जे रगा जातवेयणा परए सारीरमाणसाई दुक्खाई तिरिक्खजोगिए माणुस्सं च णिचं वा हिजरामरणवेयणापरं देवे देवलोए देविडिं देवसोक्खाई नरगं तिरिक्खजोरिंग माणुस जावं च देवलोयं च सिद्धे अ सिद्धवसिंहिं छज्जीवणियं परिकर - जह जीवा वज्ऊंति मुञ्चंति, जह य परिकनिस्संति, जह दुक्खाणं त्र्यंतं करंनि, केइ पत्रिका
दुट्टियचित्ता जह जीवा दुक्ख सागरमुर्वेति, जह वेरागया कम्मसु मुग्गं विहाडंति, जहा रागेण कडाणं कम्माएं पावगो फलविचागों, जह य परिहीणकम्मा सिद्धा सिद्धान्नयमुवंति, तमेव धम्मं दुविहं आइक्ख । तं जहा- अगा
धम्मं अणगारधम्मं च, अणगारधम्मो ताव इह खलु सव्व सव्वयाए मुंगे जवित्ता अगारातो अणगारियं प
इस साओ पाणाइवायाश्रो वेरमणं मुसावाय अदिमादा मेहुणपरिग्गहराईयो अलाओ वेरमणं, प्रथमाउसो ! अणगारसामाइ धम्मे पत्ते, एस्स धम्मस्स सिक्खाए उवडिए निम्गंथे वा निग्गंधी वा विहरमाणे आणार आ राहए भवति । अगारधम्मं दुवालसविहं आइक्ख । तं जहा
पंच
व्वाइ, तिष्टि गुणव्त्रयाइ, चत्तारि सिक्खावयाइ । पंच व्वाइ तं जहा - धूला ओ पाणाड़वाया म्रो वेरमणं धूलाओ मुसावाया वेरमणं यूनाओ श्रदिभादाणाओ बेरमणं सदार संतो से इच्छापरिमाणे । तिमि गुणव्त्रयाई-तं जहा - अपत्यदमे वेरमणं दिसिव्त्रयं जवजोगपरिजोगपरिमाणं । चारि सिक्खावयाइतं जहा- सामाइअं देसावगासि पोसहोवना से अतिहिसंविजागे अपच्छिममारणंतिया नेहाऊसला राहणा, अयमानसो ! अगारसामाइए धम्मे पते । एस धम्मस्स सिक्खाए उवधिए समगोत्रासए समणीवासिया वा विहरमाणे आणाइचाराहए भवति । तणं सा महति महालिया मणूस परिसा समणस्स न
महावीरस्सतिर धम्मं सोच्चा णिसम्म हच्तुट्ट० जान हिमया उडाए उट्ठांत, उट्ठाए नट्ठित्ता समयं भगवं महावीरं तिक्खुतो आयाहिलं पयाहिणं करे, करेला - दंति मंसंति, वंदित्ता नर्मसित्ता प्रत्येगइया पंचान्वइयं सत्त सिक्वावइयं दुवालसविहं गिहिधम्मं परिवमा, अबसेसा परिसा समणं भगवं महावीरं बंदंति, रामसंति,
Jain Education International
For Private
कू ( को ) गिय वंदिता मंसित्ता एवं वयासी-मुक्खाए ते भंते ! - ग्गंथे पावणे, एवं सुपाते सुजासिए सुविणीए सुनात्रिए, अत्तरे ते जंते ! ग्गिंथे पावयणे धम्मेणं श्राईक्खमाणा तुम्भे नवसमं श्रइक्खद, उत्रसमं इक्खमाणा विवेगं इक्खड, विवेगं इक्खमाणा वेरमणं श्राइक्खह, वेरमणं इक्खमाणा प्रकरणं पावाणं कम्माणं प्राइक्त्र, पत्यि णं णे के समणे वा माहणे वा जे परिसधम्पमा क्खत्तिए किमंग ! पुण इतो उत्तरतरं, एवं वदिता जामेव दिसं पाउनूा तामेव दिसं पगिया । तए लिए राया जंजसारपुत्ते समणस्स जवो महावीरस्सतिए धम्मं सोचा खिसम्म तु० जात्र हियए उडाए उहिए, नहाए उट्ठित्ता समयं भगवं महावीरं तिक्खुत्तो श्रायाहिणं पयाहिणं करेति, बंदति, एमंसति, वंदित्ता मसिना एवं क्यासी- सुक्खाए ते जंत ! णिग्गंथे पात्रयणे०जाव किमंग ! पुए एत्तो उत्तरतरं एवं वदित्ता जामेव दिसं पाउब्जूते तामेत्र दिसं पडिगए । तते
ताओ सुभदापमुद्दा देवीओ समस्स जगवओम हावीरस्स तिर धम्मं सोचा पिसम्म हट्ठट्ठ० जाव हिया उट्ठाए जर्हेति, उडाए उट्ठित्ता समणं भगवं महावीरं तिक्खुतो याहिणं पयाहिणं करेंति, वंदेति, गुमंसंति, वंदित्ता णमंसित्ता एवं वयासी- मुक्त्वाए ते जंते ! णिग्गंथे पावयणे० जाव किमंग ! पुए एतो उत्तरतरं एवं वदित्ता जामेव दिसं पाउन्नू आओ तामेव दिमं पमि - गया। समोसरणं सम्मत्तं । औ० !
केन कृतमित्यादि यत्र विधेयतयोपदिश्यते सा पृच्छा । यथा पृच्छनीया ज्ञानिनो निर्णयार्थिनिः, यथा भगवान् कोणिकेन पृष्टः । तथाहि -किल कोणिकः श्रेणिकराजपुत्रः भ्रमणं भगवन्तं महावीरं पप्रच्छ । तद्यथा-जदन्त ! चक्रवर्तिनः परित्यक्तकामा मृताः कोपपद्यन्ते ? । भगवताभिहितम-सप्तम नरकपृथिव्याम् । ततोऽसौ वभाण श्रहं कोत्पत्स्ये ? | स्वामिनोतम्पचास उवाच श्रहं किं न सप्तम्याम् ? । स्वामिना जगदेसप्तम्यां चक्रवर्तिनो यान्ति । ततोऽसावभिदधौ किमहं न चक्रवर्ती यतो ममापि हस्त्यादिकं तत्समानमस्ति । स्वामिना प्रत्यूचे-तव रत्ननिधयो न सन्ति । ततोऽसौ कृत्रिमणि रत्नानि कृत्वा भरत क्षेत्रसाधनप्रवृत्तः कृतमालकयकेण गुहाद्वारे व्यापादितः षष्ठीं गत इति । स्था० ४ ० ३ ० ।
प्रथमोपाङ्के कृणिकवर्ष के " माउपिठसुजाओ " एतत्सूत्रवृ सौ पित्रोर्विनीततया सत्पुत्र इत्युकं तत्कथमिति प्रश्ने उत्तरम- कूणिकः पित्रोर्विनीत एवास्ति, यत्वन्तराले श्रेणिकस्य किञ्चिद्विरूपमाचरितं तन्निदानवशादेव, कथमन्यथा पितृमरणशोकाकुलितो राजगृहं विहाय चम्पायामुषित इति । २३७ प्र० सेन० ३ उल्ला० । कृणिकरावणयोस्तीर्थ करत्वं कुत्र प्रन्ये प्रोक्तमस्ति कस्मिन् क्षेत्रे कतिजवैरिति प्रश्ने उत्तरम्-रावणाख्यभवादारज्य रावणजीवस्य चतुर्दशे भवे तीर्थक
Personal Use Only
www.jainelibrary.org