________________
( ६३७ ) निधानराजेन्द्रः ।
कू ( को ) यि
ठविसा आजि सेक्काओ हत्यिरयणाओ पचोरुहरु, पच्चरुहता भवद्दु पंच रायककुहाई । तं जहा-खगं बत्तं उप्फे वाहणाओ वालवीभणं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छ, उवागच्छित्ता समणं जग
महावीरं पंचविणं अभिगमेणं अभिगच्छंते । तं जहा-सचित्ताणं दब्वाणं विसरण्याए अचित्ताणं दव्त्राणं श्रविउसरणयाए एगसामि उत्तरासंगं करणं चक्खुप्फासं अंजलिपग्गहेणं मणसो एगत्तभाव करणेणं समणं जगवं महावीरं तिक्खुत्तो याहिणं पयाहिणं करे, तिक्खुतो आयाहिणं पयाहिणं करेत्ता बंदति, रामसति, वंदित्ता
मंसिता तिविहार पज्जुवासणाए पज्जुनास । तं जहाकाइयाए बाइचार माणसिमाए, कायाइए तात्र संकुइअग्गहत्यपाए सुस्समाणे एम्समाणे अभिमुद्दे विणणं पंजजिनके पज्जुवास, बालाए जं जं जगवं वाकरेइ एवमेत्रं जंते ! तहमेयं जंते ! चितहमेयं भंते! असंदिकमेअं जंते ! इच्छित्रमेयं भंते ! पच्छिमे भंते ! इच्छियपरिच्छयमेश्रं भंते ! से जहेयं तुब्भे वदह अपकिकूलमाणे पज्जुवासंति, मानसिया महया संवेगं जणइत्ता तिब्बधम्मापुरागरते पज्ज्वासइ । तते णं ताओ सुभद्दापमुहाओ देवीओ अंतो अंतेउरं से एहाया जा पायच्छित्ताओ सन्त्रालंकारविभूसियाओ बहूहिं खुज्जाहिं चेल्लाहिं वामणीहिं वमभीहिं बच्चरीहिं पयाउसियाहिं जोणिग्राहिं परहविचाहिं इतिगणिचाहिं वासिजिहिं बासआहिं लउसियाहिं सिंहलीहिं दमिलिहिं आरवीहिं पुझिदीहिं पक्कणीहि बहली हिं मुरुमीहिं सबरियाई पारसीहिं णाणादेसविदेसपरिमंकिहिं इंगियचिंतियपत्थित्र्यविजाणियाहिंसदेसवत्थग्गहि अवे साहिं चेडिया चकवाल वरिसधरकंचुइज्जमहत्तर गवं दपरिक्खित्ताओ तेराश्रो लिग्गच्छति, अंतेउरा निम्गच्छित्ता जेणेव पाकिएकजालाइ तेणेव उवागच्छध, उवागच्छित्ता पारिएकपारिएकाई जत्ताजिमुहाई जुत्ता जाणाई दुरुहंति, दुरुहिचा गिपरिचान्नसद्धिं संपरिनुमाओ चंपाए जयरीएम मज्जेणं णिग्गच्छंति, णिग्गच्छित्ता जेणेव पुष्पभद्दे चेइए तेणेव उवागच्छंति, उवागच्छित्ता समणस्स नगश्रो महावीरस्स अदूरसामंते छत्तििदिए तित्ययराभिसेसे पासंति, पासित्ता पारिएकपाडिएकाइ जाणाई उवति, व वित्ता जाणेहिंतो पश्चोरुहंते, जाणेहिंतो पच्चोरुहित्ता बहूहिं खुज्जाइ० जाव परिक्खित्ताओ जेणेव समणे जगवं महावीरे सेव जवागच्छति, तेणेव उवागच्छित्ता समयं जगवं महावीरं पंचविणं अभिगमेणं अभिगच्छति । तं जहासचित्ताणं दव्त्राणं विसरणयाए अचित्ताणं दन्नाणं विसरणयाए विणप्रणतार गायलट्ठीए चक्खुफा
१६०
Jain Education International
कू ( को ) यि से लिपगणं मरणसो एगत्तकरणं समणं भगमहावीरं तिक्खत्तो याहिणं पयाहिणं करे, बंदंति, णर्मसंति, वंदिता मंसित्ता कृणियं रायं पुरभो कट्टु - या चैव सपरिवारा अनिमुहाओ विणणं पंजसिटमा पज्जुवासंति । तते एां समणे भगवं महावीरे कृणिस्स भंसारपुत्तस्स सुजद्दापमुहाणं देवीणं तीसे
महति महालियाए परिसाए इसी परिसाए मुणिपरिसाए जइपरिसाए देवपरिसाए अगस्याए अगसयचंद्राए
सय बंद परिवाराए श्रोहबन्ने अबले महम्बले अपरिमिवलीरियतेयमाहृप्पकंतिजुत्ते सारयनवत्यपियमहुरगंभीरकों चणिग्घोस दुजिस्सरे बरे वित्थडाए कंठे बहिआए सिरे समाइलाए अगरझोए अमम्मणाए सब्बक्खरसमिवाइयाए पुछरत्ताए सव्वभासाणुगामिणीए सास्सईए जोयाणीहारिणा सरेणं अच्छमागहाए नासा जासति, अरिहा धम्मं परिकहेश, तेसिं सव्वेसिं आरियमणारेिया अगिनाए श्रम्ममा क्खड़, मा वि य णं अमागडा भासा तेसिं सव्वेसिं आरियमणारियाणं अप्पणो सजासाए परिणम । तं जहा - अत्थि लोए, अत्थि अलोए, एवं जीवा अजीवा बंधे मोक्खे पुष् पावे यासवे संवरे वेगला णिज्जरा अरिहंता चक्कवट्टी बलदेवा वासुदेवा नरका रया तिरिक्खजोलिया तिरिक्खजोलिलीओ माया पिया रिस देवा देवला सिद्धी सिद्धा परिणिव्वाणपरिनिव्वुया, प्रत्थि पाणाइत्राए मुसावाए अदिलादाले मेह
परिग्गहे, तिथ को माणे माया लोने० जाव मिच्छादिमादा वेरमणे मेहुणवेरमणे परिग्गहवेरमणे० जाब मिदंसणस, तिथ पाणइवायवेरमणे मुसावायवेरमणे - च्छादंसणसनविवेगे; सव्वं प्रत्थि भावं प्रत्थि त्ति वयति, सव्वं णत्थि भावं त्थि त्ति वयति, सुचिमा कम्मा सुचि
फला जवंति, दुच्चिमा कम्मा पुच्चिलफना जवंति, फुस पुष्पावे, पञ्चायंति जीवा, सफले कल्लाएपावर धम्ममाइक्खर, इणमेव ग्गिंथे पात्रयणे सच्चे प्रणुत्तरे केवलए संसुद्धे परिपुम्से आए सलकत्तणे सिद्धिमग्गे मुस्लिमग्गे लिव्वाणमग्गे णिज्ज्ञाणमग्गे अवितहमविसंघिसव्वदुक्खप्पही -
मग्गे इह डिग्र जीवा सिज्यंति बुज्छंति मुचंति परिणिव्यायंति सच्चदुक्खाणमंतं करंति, एगचा गुण एगे जयंतारो पुत्रकम्पावसेसेणं अपयरे देवलोएस देवदत्ताए उववतारो भवति, महडीए० जाव महासुक्खेसु दूरगइएमु चिरइएस ते तत्थ देवा जवंति महीए० जाव चिरि ई आहारविराश्यवच्छा० जाव पजासमाला कप्प्रेवगा गतिकला आगमे से भद्दा० जाव परिरूत्रा तमाइक्खई । एवं खलु चहिं ठाणेहिं जीवा ऐरइअत्ताए कम्मं पकरंति,
For Private Personal Use Only
www.jainelibrary.org