________________
कू (को) णिय अनिधानराजेन्डः।
कू (को) णिय अविंदमाणे ओहय जाव कियामि । तए णं से अजए कुमारे साडति वा गालति वा विद्धंसति वा, तते णं सा चेल्लणा सेणियं रायं एवं वदासिमाणं तातो तुन्ने ओहय० जाव देवी तं गम्भं जाहे नो संचाएति बहहिं गम्भसामएहि य० कियाह अह णं तहा जत्तिहामि जहा णं मम चुल्लमानपाए जाव गब्नपारणेहि य सामित्तए वा० जाव विकसित्तए चेल्लणाए देवीए तस्स दोहलस्स संपत्ती जविस्सतीति कडु वा ताहे संता तंता परितंता निम्विना समाणी अकामिया सेणियं रायं ताहिं इट्ठाहिं जाव वग्गृहि समासासेति,समासा- अवसवसा अट्टचसट्टदुइट्टा तं गन्नं परिवहति।। सेतित्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छतित्ता
(अण्फुणा समाणी) व्याप्ता सती शेषं सुगमं यावत् (सोल्लाह अभितरए रहस्मि तिए गणिज्जे पुरिसे सदावेति,सद्दावेतित्ता यत्ति) पकैः (तलिपहिं ति) स्नेहपक्वैः (भज्जिपदि) भ्रष्टैः (पएवं वयासी-गच्चहणं तुब्ने देवाणुप्पिया मूणातो अल्लं मंसं सन्नं च) काक्षादिव्यजात्या मनःप्रसत्तिहेतुः (प्रासापमारुहिरं वत्यिपुरगं च गिएहह, तते णं ते गणिज्जा पुरिसा
णीओ ति) ईषत् स्वादयन्त्यो बहूंश्च त्यजन्त्यः इशुखएडाअभएणं कुमारेणं एवं बुत्ता समाणा हतुहा० जाव कर
देरिव (परिभाएमाणीओ) सर्वमुपभुजानाः (सुख सि) शुष्केव
शुष्काभाः रुधिरक्षयात् ( भुक्ख त्ति) भोजनाकरणतो वुशुतने पमिमुणेत्ता अभयस्स कुमारस्स अंतियाओ पमिनि- क्षितेव ( निम्मंसा ) मांसोपचयाजावतः ( ओरुग्ग ति)
खमंति, पमिनिक्खमंतित्ता जेणेव सूणा तेणेव उवागच्च, अवरुग्णा जम्नमनोवृत्तिः (श्रोलग्गसरीरा) भग्नदेवाः, निस्तेजाः अब्वं मंसं रुहिरं वत्थिपुगं च गिएहति, गिएहतित्ता जेणे
गतकान्तिः, दीना विमनोवदना, पाए कितमुखी पाएपुरीभूत
पदना (भामंथियत्ति) अधोमुखीकृतोपहतमनःसंकल्पा, गव अजए कुमारे तेहणेव नवागच्च, उवागळइत्ता करतल.
तयुक्तायुक्तविवेचना ( करयल । कट्ट ति) (करयलपरिग्गाहअवं मंसं रुहिरं वस्थिपुडगं च उवणेति, तते णं से अभए
अंदसनहं सिरसावत्तं मत्थए अंजधि कह सेणियं रायं एवं कुमारे तं अवं मंसं रुहिरं कप्पणिकप्पियं करेति, करेतित्ता
बदासी)इति स्पष्टमा एनमर्थ नाप्रियते अत्रार्थे श्रादरं न कुरुते, जेणेव सेणिए राया तेणेव उवागच्चइ,उवागच्चइत्ता सेणियं
न परिजानीते नाभ्युपगच्चति, कृतमौना तिष्ठति (धनानो णं रायं रहस्सिगयं सयणिज्जसि उत्ताणयं निच्चज्जावेति, नि- कयलक्खणाओ णं सुलकेणं तासि जम्मजीवियफो इट्टाहि चज्जावेतित्ता मेणियस्स उदरबलीसु तं अवं मंसं रुहिरं
अवणिज्जमाणंसि सि ) अपूर्यमाणा (भियामि त्ति) 'इट्ठाविरचेति,विरचेतित्ता वत्थपुमएणं वेढेती सवंती करणे
दि' इत्यादीनां व्यागया प्रानिहवोक्ता । (उवट्ठाणसाला) भास्थान
मण्डपं(ठिरं वा)तथा(अविंदमाणे)अमनमाने (अंतगमन)पारगकरेति,करतित्ता चेसणं देवि नपि पासादे अवलोयणवर
मनं तत्संपादने उद्यतमनःस्थानात् (वस्थिपुडगं) नदरान्तर्वति गयं वेति, ठवेतित्ता चेक्षणाए देवीए अहे सपक्खं स- प्रदेशे(कपिणिकपियं)प्रात्मसमीपस्थं सपकं समतावसमवापडिदिसि सेणियं रायं सयणिजसि नत्तागं निच्चजावे- मेतरपार्श्वतया संप्रति दिक्तया अन्यर्थमभिमुखमित्यर्थः। अनिति, सेणियस्स रन्नो उदरवनिमंसाई कप्पणिकप्पियाई
मुखावस्थानेन हि परस्परं समावेव दकिणवामपाचे नवतः । करोत, करेतित्ता सेयजायणंसि पक्खिवति, तते ण
एवं विदिशावपि (अयमेयारूवे अभथिए मणोगए संकप्पे
समुपज्जित्था)सातनं पातनं गानं विध्वंसनमिति कर्ते संप्रधासे सेणिए राया अलीयमुच्चियं करेति, करेतित्ता मुहु
रयति उदान्तसिन औषधेःसातनम् उदराद्वहिष्करणं पातन, तंतरेणं अन्नमन्नणं सहिं संलवमाणे चिट्ठति , तते गालनं रुधिरादितया कृत्वा, विश्वसनं सर्व गर्भपरिशाणं से अजयकुमारे सेणियस्स रनो उदरवलिमसाई टनेन च शटनाद्यवस्थाऽस्य भवांता सता तता पारतता गिएहति, गिएहतित्ता जेणेव चिल्लणा देवी तेणेव न
र्थाः,खेदवाचका पते ध्वनयः 'अवसदृदुहा' इत्यादि पूर्ववत् । वागच्छति, नागच्छतित्ता चिरणाए उवणेति, तते गं
ततेणं सा चिन्मणा देवी नवएहं मासाणं बहुपमिपुष्मा सा चिसणा सेणियस्स रन्नो तेहिं नदरवलिमसेहिं सोल्ले- पंजाव सुकमालं सुरूवं दारयं पयाया। तते णं तीसे चेलहिं० जाव दोहवं विशोति,तते णं सा चिरणा देवी संपुस
णाए देवीए इमे एतारूचे जाव समुप्पज्जित्था जइ ताव इमेदोहलाए वसमाणी विच्छिन्नदोहलाए वसमाणी तं गन्नं
णं दारएणं गम्भगएणं चेव पिउणो उदरवलिमसाई खाइसुहं महेणं परिवहति, तते णं तीसे चेक्षणाए देवीए अन्न
याई तं तं नजइ एस णं दारए संवमाणे अम्हं कुलस्स या कयायि पुनरत्तावरत्तकालसमयंसि अयमेया. जाव
अंतकरे भविस्सति, सेयं खलु अम्हं एवं दारगं एगते उकसमुप्पजित्ता जइ ताव इमेणं दारएणं गभगएणं चेव रूभियाए उमाहिवित्तए एवं संपेहेति, संपेहेतित्ता दासपिउणो उदरवनिमंसाणि खाइयाणि तं सेयं खलु मम ए- चेटिं सद्दावेति,सदावतित्ता एवं वयासी-गच्च णं तुमे देवासुयं गब्ज सामित्तए वा पामित्तए वा गालित्तए वा विक- प्पिए! एवं दारगं एगते उक्कुरुम्यिाए उमाहि। तते णं सा सित्तए वा एवं संपेहेति,संपेहेतित्ता तं गन्मं बहहिं मनसा- दासचेमी चेलणाए देवीए एवं वुत्ता ममाणी करतल जाव मणेहि य गालणेहि य गन्नविद्धंसणेहि य इच्छति सा- कह चिलणाए देवीए तमर्ट विणएणं पमिमुणेति,पहिसुणेमित्सए वा पाडित्तए वा गाझिलए वा नो चेव णं से गम्भे तित्ता तं दारगं करतापुमेणं गिएहति जेणेव असोगवणिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org