________________
समया
कू (को) णिय अन्निधानराजेन्सः।
कू (को) णिय तेणेव उवागच्छइ, उबागच्छदत्तातं दारगं एगंते नक्का वडियं च जहा मेहेस्स० जाव लापं पासाण विहरति उज्मति, तते णं तेणं दारएणं एगते उक्कुरुमियाए नजिक- अट्ठदातियो । तते णं तस्स कृणियस्स कुमारस्स अन्नदा तेणं समाणेणं सा असोगवणिया उज्जोविता यावि होत्था, पुव्वरत्ता जाव समुप्पिज्जि एवं खनु अहं मेणियस्स रन्नो सते णं सेणिए राया इमी से कहाए बछडे समाणे वाघाएणं नो संचाएमि सयमेव रज्जसिरिं करेमाणे पालेमाणे जेणेव असोगवणिया तेणेव उवागच्छ, उवागच्चइत्ता तं
विहरित्तए तं सेयं मम खलु सेणियं रायं नियनबंधणं दारगं एगते उक्कुरुडियाए उकियं पासेति, पामेतित्ता प्रा- करेना अप्पाणं महता रायाजिसेएणं अनिसिंचावित्तए सुरत्तेजाव मिसिमिसेमाणे तं दारगं करतनपुडे गिएहति, त्ति कट्टु एवं संपेहेति, संपेहतित्ता मेणियस्स रन्नो अंतराणि गिएहतित्ता जेणेव चेल्लणा देवी तेणेव उवागच्छइ, उवाग
य बिद्दाणि य विरहाणि य पडिजागरमाणे विहरति । तते च्छइत्ता चेल्लणं देविं उच्चावयाहिं आओसणाहिं श्रा- णं से कूणिए कुमारे सेणियस्स रन्नो अंतरं वा० जाव संवा
ओसति, श्राओसतित्ता उच्चावयाहिं निम्भत्थणाहिं नि- अलजमाणे अन्नदा कदायि कालादिए दस कुमारे नियग्भत्थति, निमत्थेतित्ता एवं उद्धसणाहिं उफंसेति, उम्
घरे सद्दावेति, सद्दावेतित्ता एवं वयासी-एवं खलु देवाणुसेतिता एवं वयासी-किस्स एं तुमं मम पुत्तं एगंते नक्कु
प्पिया! अम्हे सेणियस्स रन्नो वाघाएणं णो संचाएमो रुझियाए उज्मावेसि त्ति कडुचेरणं देविं उच्चावयाहिं सा
सयमेव रज्जसिरिं करेमाणा पालेमाणा विहरित्तए तं सेयं वितं करेति, फरेतित्ता एवं बयासी-तुमं णं देवाणुप्पिए !
खलु देवाणुप्पिया! अम्हं सेणियरायं नियसबंधाणं करेत्ता एवं दारगं अणपुग्नेयं सा रक्खमाणी संगोमाणी संव
रजं च रटुं च बलं च वाहणं च कोसं च कोडागारं च केहि । तते णं सा चेवणा देवी सेणिएणं रना एवं वुत्ता
जणवयं च एकारसभाए विरचित्ता सयमेव रज्जं करेमाणासमाणी लजिया पिलिता करतनपरिग्गहियं सेणियस्स णं पालेमाणाणं जाव विहरित्तए, तते णं कालादीया दस रनो विणएणं एयमढे पडिमुणेति, पमिसुणे तित्ता तं दा- कुमारा कूणियस्स कुमारस्स एयमटुं विणएणं पडिसुणेति, रगं अणुपुग्वेणं सारक्खमाणी संगोवेमाणी संवत्ति । तते
तते णं से कृषिए कुमारे अन्नदा कदायि सेणियस्स रन्नो णं तस्स दारगस्स एगते उकरुमियाए उज्जिमाणस्स अग्गं
अंतरं जाणति, जाणतित्ता सेणियं रायं निपलबंधणं करेगुनिपाए कुकरपिच्छपणं दूमिया वि होत्था अलिक्खणं ति, करेतित्ता अप्पाणं महतारायाजिसेएणं अनिसिंचावेति, अभिक्खणं पृयं च सोणियं च अभिनिस्सवेति ,ततेणं से तते णं से कूणिए कुमारे राजा जाते महता महता तते एं दारए वेदणाभिनूए समाणे महता महता सदेणं आरसति, से कूणिए राया अन्नदा कदापि न्हाए जाच सव्वालंकातते णं से सेणिए राया तस्स दारगस्स प्रारसितसई सो. । रविभूसिए चेरणाए देवीए पायवंदए हव्वमागच्छति, तते च्चा निसम्म जेणेव से दारए तेणेव उवागच्च, नवागच्च- णं से कूणिएराया चेवणं देविं ओहय जाच झियायमाणिं इत्ता तं दारगं करतलपुमेणं गेएहर, गेएहश्त्ता तं अग्गं- पासति, पासतित्ता चेल्लणाए देवीए पायग्गहं करेति चेलणं गुलियं प्रासयंसि पक्खिवति, पक्खिवतित्ता पूई च सो
देवि एवं वयासी-किंणं अम्मोन तुझी वान ऊसए वा न णियं च आसएणं आमुसति, आमुसतित्ता तते णं से दा
हरिसे वा ण णंदे वा जनं अहं सयमेव रज्जसिरिंजाब रए निव्वेदणे तुमिणीए संचिट्ठा जाहे वि य णं से दार- विहरामि, तते णं सा चेल्लणा देवी कूणियं रायं एवं वयाए वेदणाए अजिजूते समाणे महता महता सद्देणं आरस- सी-कहं णं पुत्ता! मम तुही वा उस्महरिसाणंदे वा भविति ताहे वि य णं सेणिए राया जेणेव से दारए तेणेव
स्सति, जणं तुम्हं सेणियं रायं पियं देवयं गुरुजणगं अच्चउवागच्छइ, उवागच्चश्त्ता तं दारगं करतापुमणं गिएहति,
तनेहाणुरागरत्तं नियलबंधणं करित्ता अप्पाणं महता महतं चेव० जाव निव्वेयरणे तुसिणीप संचिट्ठः । तते णं तस्स ता रायाभिसेएणं अनिसिंचावेसि । तते णं से कृणिए राया दारगम अम्मापियरो ततिए दिवसे चंदसरदमणियं करेति० | चेल्लणं देवि एवं वदासी-घातेउकामेणं अम्मो! पम सेणिए जाव संपत्ते । वारसाहे दिवसे अयमेयारूवं गुणं गुणनिप्फन्नं | राया एवं मारेतुं बंधितुं निच्चुनिनकामएणं अम्मो! ममं सेनामधिज्जं करेति नहा णं अम्हं इमस्स दारगस्स एगते । लिए राया तं कहं णं अम्मो! मम सेणिए राया अच्चंतनेहाणुनक्कुरुमियाए उज्ज्जिमाणस्स अंगुली कुक्कुरूपिच्चएणं रागरते। तते ए सा चेल्लणा देवी कूणियं कुमारं एवं वयादूमिया तं होऊणं अम्हं इमस्स दारगस्स नामधेनं कृर्णिए, सी-एवं खलु पुत्ता ! तुमंसि ममं गब्भे आजूते समाणे तिएहं तने ए तस्स दारगस्स अम्मापियरो नामधिज्ज करेंति कणि- मासाणं बहपम्भुिन्नाणं ममं अयमेयारूवे दोहले पाउन्नूत यत्ति, तते णं तस्स कूणियस्स दारगस्स अणुपुव्वेणं गिति- धन्ना तो णं तातो अम्मया तो० जाव अंगपमिचारियाओं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org