________________
(६२६) कूडागारसाला
प्रानिधानराजेन्द्रः।
कू (को) णिय एजमाणमिति) प्रायान्तमागच्चन्तं पश्यति,रष्टा च तं (कूमागा- पितचं पि एवं वयासी-किंणं अहं देवाणुप्पिए!एयमहस्स रसालं ति) षष्ठयर्थे द्वितीया । तस्याः कूटाकारशालाया अन्तरं
अन्तर नो अरिहे सवयणयाए जंणं तुमं एयम8 रहस्सीकरसि। ततोऽनु प्रविशति तिष्ठति । एवं सूर्याभस्यापि देवस्य सा तथा
तते णं सा चेल्लणा देवी सेणिएणं रन्ना दोचं पि एवं वृत्ता विशाला दिव्या देवपुतिदिव्यो देवानुभावः शरीरमनुप्रविष्टः । (तेणद्वेणमित्यादि) तेन प्रकारेण गौतम ! एवमुच्यते--
समाण सेणियं रायं एवं वयासी-णत्थि एं सामी! से के वि (सूरियाजस्येत्यादि)।राभ० ।
अढे जस्स णं तुम्भे अरिहा सबणयाए नो चेव णं इमस्स कृमाहच-कटाहत्य-न० । कटे श्व तथाविधपापापसम्पुटादौ
अस्स सवणयाए एवं खलु सामी ! म तस्स उरालस्स० कामविनम्बाभावसाधादाढत्याहननं यत्र तत्कृटाहत्यम् ।
जाव महासुमिणस्स तिएहं मासाणं बहुपमिपुरमाणं अयमेयाप्र०७शए उ० । कूटस्येव पाषाणमयमारणमहायन्त्रस्ये
रूवे दोहले पानब्लूए धन्नातो णं तातो अम्मयानो जावाहत्याऽऽहननं यत्र तत्कूटाहत्यम । ज०१५ श०१3०नि० कूट कूटस्येवाऽधातन मरणे, " तो णं तवेणं तेपणं पगाहच्च
ओ णं तुम्भं नदरबलिमंसेहिं सोल्लेहि यजाव दोहलं वि. कुडाहच्चं नामरासिं करेमि"11०१५ श०१०। णेति, तते णं अहं सामी! तसि दोहसि विणिजमाणंसि कू ( को)णिय- (को)णिक-पुं० । श्रेणिकराजपुत्रे सुक्खा जुक्खाजाव कियामि। तते णं से सेणिए राया चेल्लणं राकि, कल्प.क्षण । का० ।
देवि एवं वदासिमाणं तुमे देवाणुप्पिए ! श्रोहय० जाव तस्योत्पत्ति:
जिम्यासि, अहं णं तहा पत्तिहामि जहा णं तब दोहलस्स तते पं सा चेरणा देवी अनदा कयायि तसि तारिस
संपत्तीनविस्सतीति कटुचेवणं देवि ताहिं स्टाहिं कंताहिं यंसि वासघरंसिजाव सीहं सामिणे पासित्ता णं पमिबु
पियाहिं मणुनाहिं मणमाहिं उराल्लाहिं कल्लाणाहिं सिवाहिं का जहा पजावती० जाव सुमिणपाढगा पडिविसज्जित्तान
धन्नाहिं मंगलाहिं मियमदुरसस्सिरियाहिं वगृहि समासासेजाव चिवणा से वयणं पमिच्छित्ता जेणेव सए भवणे
ति चिलणाए देवीए अंतियातो पमिनिक्रवमति, पमिनितेणे अपविट्ठा तते णं तीसे चेरणाए देवीए अन्नदा
क्खमतित्ता जेणेव बाहिरिया उवढाणसाला जेणेव सिंहासकदायि तिरह मासाणं बहुपडिपुराणाणं अयमेयारूवे दोहले
णे तेणेव उवागच्चति, उवागच्छतित्ता सीहासणवरंसि पानुभूते धन्नाओ णं तातो अम्हयातो. जाव जमजीविय
'पुरत्यालिमुहे निसीयति, तस्स दोहबस्स संपत्तिनिमित्तं बफले । जो णं सेणियस्स रनो नदरवनिमंसेहिं सोझेहि
हहिं आएहिं नवाएहि य उप्पत्तियाए य वेणयाए य कम्मय तल्लिएहि य नजितेहि य मुरं च० जाव पसन्नं च आसा
याहि य पारिणामियाति, परिणामेमाणे परिणामेमाणे तस्स देमाणीप्रो०जाच परिभाएमाणी ते दोहलं पविणेति तते णं
दोहलस्स पायं वा उवायं वा वियकं वा अविंदमाणे सा चेरणा देवी तंसि दोहलंसि अवाणिजमाणसि सुक्खा प्रोमणसंकप्पे हय जाव कियाए इमं च णं अभए कुमारे जुक्खा बुक्खा णिम्मंसा प्रोक्षग्गा ओलग्गसरीरा नित्तेया
एहाए० आव सरीरे । सयाओगेहामो पमिनिक्खमति,पकिदीनविमणवयणा पंडुसुइत्तमुही ओमंथियनयणवयणकमना
निक्खमतित्ता जेणेव बाहिरिया उबट्ठाणसाला जेणेव सेणिए जहाचियं पुप्फरत्यगंधमझाझंकारं अपरिनुंजमाणी करत
राया तेणेव उवागच्छति, उवागच्छतित्ता सेणियं रायं लमलियन कमलमासाओ हतमणसंकप्पाजाव कियाति,
श्रोहयजाव कियायमाणं पासति, पासतित्ता एवं वदासि. तते णं तीमे चेरणाए देवीए अंगपमियारिया तो चेवणा
अन्नताएं तात! तुमने ममं पासित्ता हट्ट० जाव हयहियया देविं सुकं भुकंजाव कियायमाणी पसंति,पासित्ता जेणेव
जवह। किंणं तातो अज तुम्भेश्रोहय० जाव कियाह । तं सेणिए राया तेणेव उवागच्छति करतापरिग्गहियं दसनहं
जाणं अहं तातो एयमट्ठस्स अरिहे सवणयाए तो एं तुब्ने सिरसावत्तं मत्थए अंजानं कह सेणियं रायं एवं वयासी
मम एयमढे जहानूतमवितहं असंदिदं परिकहेह, जाणं एवं खलु सामी! चेरणा देवी न जाणामो केण कारणेणं |
अहं तस्स अट्ठस्स अंतगमणं करोमि। तते णं से सेणिए राया मुक्खा शुक्खा जाब ज्यिाति । तते णं से सेणिए राया
अजय कुमारं एवं वदासि-णत्यि एं प्रत्ता! से केति अटे तासि अंगपडियाणं अंतिए एयमहं सोशा निसम्म तहेव
जस्स णं तुमं अणरिहो सवणयाए, एवं खलु पुत्ता ! तव संभंते समाणे जेणेव चेरणा देवी तेणेव उवागच्छति, न- चुल्लमानयाए चेवणाए देवीए तस्स उरालस्स० जाव मवागचित्ता चिसणं देवि सुक्खं नुक्खं जाव जियायमाणि हासुमिणस्स तिएडं मासामं बहुपडिपुन्नाणं जाव जओ पासति,पासित्ता एवं वयासी किं णं तुमं देषाणुप्पिए!मुक्खा णं मम उदरबलिमंसेहिं सोल्लेहि य० जाव दोहलं विणिंजुक्खा जाब झियासि । तते णं सा चिरणा देवी मेणिय. ति। तते णं सा चिलणा देवी तंसि दोहसंसि अणुवणिस्मरणो एयम8 णो आदातीणो परिजाणति तुसिणीया जमाणसि मुक्खाजाव कियाति । ततेणं अहं पुत्ता! तस्स संचिट्ठति । तते णं से सेपिए राया चितणादेवि दोच्चं दोहनस्स संपत्तिनिमित्तं बर्हि आएहि यजाब वितिं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org