________________
कुड
कूड
अभिधानराजेन्द्रः। क्षिणभोणव्यवस्थया स्थितानि; कोऽर्थः? पञ्चमं चतुर्थस्यो- पतानि च कुटानि हिमवतकूटवत् पाशतिकानि पशतयोसरतः षष्ठस्य दकिणतः, षष्ठं पश्चमस्योत्तरतः सप्तमस्य द. जनप्रमाणानि, वक्तव्यताऽपि तद्वत् कटाधिपानां राजधान्यो किणतः, सप्तमं षष्ठस्योत्तरत इति परस्य उत्तरदक्षिणनाव मेरोरुत्तरस्याम् । ०४ वक्षः। इति । अत्र पञ्चयोजनशतविस्तराण्यपि कटानि यत्क्रमहीय. मानेऽपि प्रस्तुतगिरिक्षेत्र मान्ति, तत्र सहस्रा कूटरीतिया ।
जम्बू ! मंदरउत्तरेणं एरवर दीडवेयके नव कमा पाता। भथैषामेवाधिष्ठातृस्वरूपं निरूपयति-( फलिहसोहिक्के) तं जहाइत्यादि कूटलोहिताककूटयोः पञ्चमषष्ठयोगकराभोगव- "सिरवर खमग-माणी वेयपुमतिमिसगुहा। त्यो देवते दिककुमायौँ वसतः शेषेषु कूटसरशनामका देवाः षट्स्वपि प्रासादावतंसकाः स्वस्वाधिपतिवासयोग्या:; एषांच
एरवए बेसमणे, एरवए कूमनामाई" ||१|| स्था०एगा राजधान्योऽसंख्याततमे जम्बूद्वीपे विदितु उत्तरपश्चिमासु ॥
तत्र यानि समानिअं०४बदा
जंबू ! मंदरस्स पब्वयस्स दाहिणणं चुनहिमवते वासहरपम्बए कटानि
दो कूमा पनत्ता। जहा-बहुसमनद्या जाब विक्खंतुचत्तजंबू! मंदरदाहिणे एंउ कूमा पमत्ता। तं जहा-चुद्वाहि- संठाणपरिणाहेणं । तं जहा-चुहिमवंतकडे चेव वेसमणकमवंतक वेसमणको महाहिमवंत वेरुलियकूमे निसह
डे चेव । जंबू! मंदरदाहिणे णं महाहिमवंते वासहरपन्चए दो कूमे रुयगकूमे । जम्बू ! मंदरउत्तरे णं उ कमा पएणत्ता।। कूडा पन्नता । तं जहा-बहुसमतुद्वा जाव महाहिमवंतकूडे चेन तं जहा-नीलवंतकडे उवदंसएको रुपिकूमे मणिकंचण
बेरुलियकूडे चेव । एवं निसदे वासहरपन्चए दो कूडा पनत्ता। कूमे सिहरिकूमे तिगिच्छिकूडे ।
तं जहा-बहुसमतुल्ला, जाव निसटकूम चेव रुयगकूझे चेव । कूटसूत्रे हिमवदादिषु वर्षधरपर्वतेषु द्विस्थानकोतक्रमेण वे जंबू! मंदरस्स उत्तरे णं नीलवंते वासहरपन्चए दो कूमा पत्रद्वेष्टे समबसेये इति । स्था०६ म०।
त्ता। नं जहा-बहुसमतुबा जाव नीलवंतकूके चेव उवदसणकूके जंबू! मंदरदाहिणे णं रुवगवरे पन्चए अट्ठ कूमा पसत्ता । घेव। एवं रुप्पिम्मि वासहरपव्वए दो कूमा पन्नत्ता । तं जहा. तं जहा-"कणए कंचणपउमे, नलिणे ससिदिवाकरे चेव । बहुसमतुला जाव। तं जहा-रुप्पिकमे चेव मणिकंचणकडे बेसमणे वेरुलिए,रुयगस्स य दाहिणे कूमा" ॥१॥ स्था।
चेव । एवं सिहरिम्मि वि वासहस्पबए दो कडा पत्ता जंबा मंदरपञ्चच्चिमेणं रुयगवरे पन्चए अट्ठ कमा पाता।
बहुसमतुना। जहा-सिहरिकृढे चेव तिगिच्चिको चेव । तं जहा-" सोथिए य अमोहे य, हिमवं मंदरे तहा।
( जंबू श्त्यादि) हिमवर्षधरपर्वते कादश कूटानि-सिरुयगेरुयगुत्तमे चंदे, अट्ठमे असुदंसणे" ||१|| स्था०।
कायतन १ तुहिमवत् २ भरत ३इला ४ गङ्गा ५ श्री ६
रोहितांशा ७ सिन्धु८ सुराए हैमवत १० वैभ्रमण ११ फूटाजंब! मंदरउत्तररुयगवरे पव्यए अट्ठ कूमा पमत्ता। तं जहा
भिधानानि प्रवन्ति । पूर्वदिशि सिद्धायतनं कूटमतःक्रमेणाप"रयणे रयणुचए सव्व-रयणे रयणसंचए।
रतोऽम्यानि सर्वरत्नमयानि स्वनामदेवतास्थानानि पञ्च योजविजए बेजयंते य, जयवंते अपराजिए" ॥१॥स्था०८गा मशतोच्याणि तावदेव मुले विस्तृतानि उपरि तदर्थविस्तृ(दिक्कुमारीवक्तव्यता तु 'दिसाकुमारिया' शब्दे वक्ष्यते )
तानि, 'माचे सिद्धायतनं पलाशयोजनायामं तदईविष्कभथात्र कूटानि प्राव्यानि नीलवतः
म्भं पशिचम, अष्टयोजनायामश्चतुर्योजनविष्कम्भप्रवेश
स्त्रिनिारैरुपेतं जिनप्रतिमाष्टोत्तरशतसमन्वितं, शेषेषु प्रासाणीलवंते णं नंते ! वासहरपन्चए का कृमा परमत्ता । दाः सार्कषष्टियोजनोच्चास्तदद्धावस्तृतास्तनिवासिदेवसिंहागोयमा नव कूमा पएणता। तं जहा-"सिकायणको? सनवन्त इति । इह तु प्रकृतनगनायकनिवासनूतत्वाइवनिसिद्धे, पीले ३ पुवविदेहे ३ सीआय कित्ति ५ णारी
वासनूतानामेषां मध्ये आद्यत्वाच्च हिमवतकूटं गृहीतं, स. अ६। अवर विदेहे ७ रम्मग-कूमे ७ उवदंसणे चेव "
ान्तिमत्वाच्च वैश्रमणकूटमिति द्विस्थानकानुरोधेनेति । आर
च-"कत्था देसग्गहणं, कत्थर धिप्पति निरवसेसाई । उकम ॥२॥ सव्वे एए कूमा पंचसश्या रायहाणीओ उत्तरे ।
कमजुत्ताई, कारणवसो निवत्ताई"॥१॥ कूटसंग्रहश्वायम्(जीलवते णमित्यादि ) नीसवति भदन्त ! वर्षधरप- "वेयर मालवंते, ए, विज्जुप्पद निसहरनीसवंते या बते कति कुटानि प्रकप्तानि ? । गौतम! नव कटानि प्रशसानि । नव नव कूमा भणिया, एकारस सिहरि ११ हिमवंते ११॥१ तद्यथा-सिकायतनकूटम, अत्र नवानामप्येकत्र संग्रहायेयं रुपि महाहिमवंते, ८ सोमणस ८ गंधमायणनगेय ७ । गाथा-(सिद्ध त्ति) सिम्कूटं सिकायतनकूट, तच्च पूर्व- अष्टु सत्त सत्त य, वक्खारगिरीसु चत्तारि ४॥२॥" दिशि समुहासन्नं ततो नीलवत्कूटं न नीलवद्वक्षस्काराधि- (जम्बू इत्यादि ) महादिमवति ह्यष्टौ कूटानि-सि-महापकूटं पूर्वविदेहाधिपकूटं शीताकूट शीतासुरीकूट, चः समुच्च- हिमवत्-हैमवत-रोहिता-ही-हरिकान्ता-हरि-बयकूटाभिये, कीर्तिकूट केसरिकहसुरीकूटं नारीकान्तनदीसुरीकूट, चः धानानि, हयग्रहणे च कारणमुक्कमेव इत्यादि एवं कपूर्ववत् । अपर विदेहकूटम्, अपरविदेहाधिपकट रम्यककटं रणात् ' जम्बू ' इत्यादिरभिलापो उश्यः । निषधवर्षधरपरम्यकक्षत्राधिपकूटम, उपदर्शनकूट उपदर्शननामककटम् ।। ते हि सिनिषधहरिवर्षग्राग्विदेहहरिधृतिशीतोदाऽपरवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org