________________
अभिधानराजेन्द्रः।
कूड (जम्बुद्दीवेत्यादि ) विद्युत्प्रभो देवकुरुपश्चिमगजदन्तकः, तत्र यन्त्यस्तं पर्युपासन्ते, एवं दाक्षिणात्या शृङ्गारहस्ता गायन्ति, नव कूटानि पूर्ववत्, नवरं दिक्कुमार्यों पारिसेनाबलाहकाभि- एवं प्रातीच्यास्तालवृन्तहस्ताः, एवमौदीच्याश्चामरदस्ताः दे. धाने क्रमेण कनककूटस्वस्तिककूटयोरिति ।
वाधिकारादेव । स्था०० ठा। पद्मादिषु विजयेषु दीर्घवैतात्यानाम्
गन्धमादनेजंबू! पम्हे दीहवेय नव कमा पाता। तं जहा-सिकेप- जंबद्दीवे दीवे गंधमायणे बक्खारपव्यए सत्त कूमा पसत्ता। म्हे खंडगमाणी वेयकए, एवं चेव जाव सझिावम्मि दी- तं जहा-"सिके य गन्धमायणे, बोधव्वे गधिनाबई कूमे। हवेयके, एवं वप्पे दीहवेयके एवं जाव गंधिलावम्मि दीह- उत्तरकरुफलिहे लो-हियक्खाणंदणे चेव" था०७ठा। वेयवे नव कूमा पमत्ता । तं जहा-“सिके गंधिलखंग- गंधमायणे णं चक्रवारपव्वए कति कूमा पसत्तागोयमा! माणी-वेयपुन्नतिमिसगुहा । गंधिलावइवेसगणे, कूमाणं सत्त कूमा पलत्ता। तं जहा-सिद्धाययणकूमे १ गंधमायणहोति नामाई ॥१॥" एवं सव्वेसु दीहवेयोमु दो कूडे २ गंधिन्नावको ३ उत्तरकुरुकूमे ४ फलिहकूडे ५ कूड़ा सरिसनामगा सेसा ते चेव ।
लोहिअक्खको ६ आणंदकूडे । कहिणं भंते ! गंधमाय(पम्हे त्ति) शीतोदायरा दक्षिणेन विद्युत्पन्नाभिधानगजदन्त- णे वक्खारपब्वए सिकाययणणामं कडे पसत्ते । गोयमा ! कप्रत्यासन्नविजये (जाव सलिलावम्मि) इत्यत्र यावत्करणात् मंदरस्स पन्चयस्स उत्तरपुरच्छिमेणं गंधमायणकूडस्स दाहिसुपनमहापद्मपद्मावतीशङ्खनलिनकुमुदेषु प्रागिव नव नव कू
णपुरच्चिमेणं एत्थ एणं गंधमायणे वक्वारपव्वए सिद्धाययणटानि वाच्यानि । एवमित्युक्ताभिलापेन (वप्पे त्ति) शीतोदाया
कम णामं को पसत्ते। जं चेव चुल्ल हिमवंते भिकाययणउत्तरेण समुष्प्रत्यासन्नविजये "जाव गंधिलावइम्मि" इत्यत्र यावत्करणात सुषप्रमहावप्रवप्रावतीवल्गुसुवल्गुगन्धिलेषु नव
कमस्स पमाणं तं चेव एएसिं सम्बेसि नाणिअव्वं, एवं नव कूटानि प्रागिव दृश्यानीति, पुनः पनादिविजयेषु षोडश- चेव विदिसाहिं तिमि कडा भाणिअन्ना, चउत्थे ततिअस्स स्वतिदिशति-"एवं सब्वेसु" इत्यादिना कूटानां सामान्यल
उत्तरपञ्चच्छिमेणं, पंचमस्स दाहिणेणं, सेसाओ उत्तरदाहि. क्षणमुक्तमिति । स्था०६ ग०।
णेणं फसोहिअक्खेसु जोगंकराभोगवईओ देवयानो, सेसेस सौमनसे वक्तस्कारपर्वते
सरिसणामया देवा छसु वि पासायवसगरायहाणीयो जंबुद्दीवे दीवे सोमणसे वक्खारपन्चए सत्त कृडा पलत्ता।
विदिसासु॥ तं जहा-"सिके सोमणसे य, बोधव्वे मंगलाबई कूडे ।
"गंधमायणे" इत्यादि व्यक्तं, नवरं स्फटिककूटं स्फटिकरक्षमयदेवकुरुविमलकंचण-विसिकूमे य वोधब्बे" ॥१॥ त्वात,लोहिताककूटं लोहितरत्नवर्णत्वात, आनन्दनाम्नो देवस्य (सिद्ध त्ति) सिकायतनोपलक्षितं कूट मेरुप्रत्यासन्नम, एवं कूटमानन्दकूटम् । ननु यथा वैताच्यादिषु सिकायतनादिकूटन्यवसर्वगजदन्तकेषु सिकायतनानि शेषाणि, ततः परम्परयेति ।
स्था पूर्वापरायतत्वेन तदत्रापि,उत कश्चिद्विशेष श्त्याह-कहिणं (सोमणसे त्ति) सौमनसकूटं तत्समाननामकतदधिष्ठातृदेव
भंते!) इत्यादि व्यक्तं, नवरं यथा वैताठ्यादिषु सिकायतनं वतोपलहितं, मङ्गलावती विजयसमनामदेवस्य मङ्गलावतीकू- कूटं समुद्रासन्नं पूर्वेण ततः क्रमेण शेषाणि स्थितानि, तथाऽन टम,एवं देवकुरुदेवनिवासो देवकुरुकूटमिति, विमलकाञ्चनकुटे
मन्दरासन्नंसिकायतनकूट मन्दरादुत्तरपश्चिमायां वायव्यां दिशि यथार्थे, क्रमेण च वत्सवत्समित्राभिधानाऽधोलोकनिवासिदि. गन्धमादनकूटस्य तु दक्षिणपूर्वस्यामाग्नेय्यामस्ति यदेव क्षुषकुमारीक्ष्यनिवासजूते, विशिष्टकूटं तन्नामदेवनिवास एवमु.
हिमवति सिहायतनकूटस्य प्रमाणं तदेवैतेषां सर्वेषां सिद्धायतरत्रापि । स्था० ७ ठा० । जं०।
तनादिकूटानां भणितव्यम, अर्थाद्वर्णनमपि तदेवेति । व्यवस्था रुक्मिाण
तु शेषकूटानामत्र भिन्नप्रकारेणेति मनसिकृत्याह-(एवं चेव जब मंदरउत्तरेणंरुप्पिम्मि दासहरपब्बए अट्ठ कूमा पमत्ता।
श्त्यादि) एवं चेवेत्येव सिहायतनानुसारेण विदिशु वायव्य
कोणेषु त्रीणि कुटानि सिहायतनादीनि नणितव्यानि । उक्ततं जहा-"सिद्ध रुप्पी रम्मग-नरकंता बुधिरुप्पकू य ।
वक्तव्यानां मिश्रितनिर्देशस्तु“ एवं चत्तारि वि दारा भाणित्रइरएणवए मणिकं-चणे य रुप्पिम्मि कूमा य ॥१॥" ब्बा" इति सुत्रविचारगोक्तयुक्त्या समाधेयः । अयमर्थः-मेजंब ! मंदरपुरच्चिमेणं रुयगवरे पबए अट्ठ कडा पत्ता।
रुत उत्तरपश्चिमायां सिकायतनकूट, तस्मात्तरपश्चिमायां गतंजहा-"रिहतवाणिज्जकंचण-स्ययदिसा सावत्यिए पलंबे
न्धमादनकूट, तस्माञ्च गन्धिलावतीकृटमुत्तरपश्चिमायामिति ।
अत्र तिम्रो वायव्यो दिशः समुदिता विवक्षिता ति बहुत्वेन य। अंजण अंजणपुलए, रुयगस्स पुरच्छिमे कूमा" ॥१॥
निर्देशः। चतुर्थमुत्तरकुरुकूटं तृतीयस्य गन्धिलावतीकूटस्योचअननैव क्रमेण रुक्मिकूटान्यप्यूह्यानि।तमाथा सिके रुप्पी' इत्या- रपश्चिमायां पञ्चमस्य स्फटिककूटस्य दक्षिणतः। ननु यथा तृतीदि कएल्यम्। 'जंबुद्दीवे' इत्यादि केत्राधिकारात रुचकाश्रितसूत्रा- याझन्धिमावतीकूटाचतुर्थमुत्तरकुरुकूटमुत्तरपश्चिमायां चतुर्थाच टकं कपठ्यम,नवरं जम्बूद्वीपे यो मन्दरस्तदपेक्षया प्राच्यां दिशि तृतीयं दक्विणपूर्वस्यां तथा पञ्चमात् स्फटिककूटात् कथं दकिरुचकवरे रुचकद्वीपवर्तिनि प्राग्वर्णितस्वरूपे चक्रवालाकारे णस्यां चतुर्य कूटन संगच्छते?। उच्यते-पर्वतस्य चक्रत्वेन चतुअष्टौ कूटानि,तत्र रिटेत्यादि गाथा स्पष्टा, तेषु च नन्दोत्तराद्याः । र्थकूटत एवं दक्षिणपूर्वी प्रति वलनात पञ्चमाच्चतुर्थ ददिक्कुमार्यो वसन्ति, भगवतोऽहतो या जन्मन्यादर्शहस्ता गा- | विणस्यामिति; शेषाणि स्फटिककूटादीनि त्रीणि उत्तरद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org